Dictionaries | References

परमाणुसङ्ख्या

   
Script: Devanagari

परमाणुसङ्ख्या

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  रासायनिकतत्त्वसारण्यां प्रदत्ता कस्यचन तत्त्वस्य सङ्ख्या या तस्य तत्त्वस्य परमाणुकेन्द्रे वर्तमानानां प्रोटानानां वा उदासीनेलेक्ट्रानानां सङ्ख्यया समा भवति।   Ex. कौकिलीयस्य परमाणुसङ्ख्या षट् वर्तते।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP