Dictionaries | References

परिमाणम्

   
Script: Devanagari

परिमाणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मापनार्थे पात्रम्।   Ex. गोपालः परिमाणेन दुग्धं माति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कस्यापि वस्तुनः भारः मानम् इत्यादयः।   Ex. एका गोणी इति परिमितं धान्यस्य परिमाणम् अनुमानतः शतकिलो इति यावत् भवति।
ONTOLOGY:
माप (Measurement)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  भारघनफलादीनां मापनं येन भवति।   Ex. भारघनफलयोः मापनं भिन्नैः परिमाणैः क्रियते।
Wordnet:
   see : मापनम्, भारः, मानम्, प्रमाणम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP