Dictionaries | References

प्रकाशवर्षम्

   
Script: Devanagari

प्रकाशवर्षम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अवकाशे प्रकाशेन एकस्मिन् वर्षे यावत् अन्तरं गम्यते तस्य अन्तरस्य मापनस्य परिमाणम्। तारकाणां ग्रहाणां च परस्परम् अन्तरं प्रकाशवर्षेण मीयते।   Ex. तारकाणां ग्रहाणां च परस्परम् अन्तरं प्रकाशवर्षेण मीयते।
ONTOLOGY:
माप (Measurement)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP