Dictionaries | References

शेषः

   
Script: Devanagari

शेषः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  छन्दोविशेषः।   Ex. शेषे षट्चत्वारिंशत् गुरुवर्णाः तथा षष्टिः लघुवर्णाः भवति अथवा द्विपञ्चाशताधिकैकशत मात्राः भवन्ति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : अवशिष्टम्, शेषफलम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP