Dictionaries | References

अन्नम्

   { annam }
Script: Devanagari

अन्नम्     

अन्नम् [annam]   [अद्-क्त; अनित्यनेन, अन्-नन्; according to Yāska from अद्, अद्यते अत्ति च भूतानि; or from आ-नम्, आ आभि मुख्येन ह्येतन्नतं प्रह्वीभूतं भवति भोजनाय भूतानाम्]
Food (in general); अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते Tait. Up.; मदोऽसृङ्मांसमज्जास्थि वदन्त्यन्नं मनीषिणः [Ms.3.8.182;] अहमन्नं भवान् भोक्ता [H.1.51.] I am your prey &c.; चराणामन्नमचराः [Ms.5.29.]
Food as representing the lowest form in which the Supreme Soul is manifested, being the coarsest and last of the 5 vestures (कोश) in which the soul is clothed and passes from body to body in the long process of metempsychosis
  "the nutrimentitious vesture or visible body in the world of sense" (स्थूल शरीर called अन्नमयकोश).
Boiled rice; अन्नेन व्यञ्जनम् [P. II.1.34.]
Corn (bread corn); ता (आपः) अन्नम- सृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवति [Ch. Up. 6.2.4.;] आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः [Ms.3.76;] कृत˚ 9.219;1.86,12.65.
Water.
Earth (पृथिव्या अन्नहेतुत्वादन्नशब्दवाच्यता).
 N. N. of Viṣṇu.
-न्नः   The sun (स हि अन्नहेतुवृष्टिहेतुः). -Comp.
-अकालः = अनाकाल   q. v.-अत्तृ,
-आदिन्, -आहारिन्   eating food.
-अद a.  a. eating food.
having a good appetite (दीप्ताग्नि).(-दः) N. of Viṣṇu.
-अद्यम्   proper food, food in general; कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा [Ms.3.82,4.112,] 11.144. अन्नाद्येन प्रजापतिः (तृप्तः) [Mb.3.2.68.]
-आच्छा- दनम्, -वस्त्रम्   food and clothing, food and raiment, the bare necessaries of life.
-आयुः (अन्नायु)   consisting of, living by, food; desirous of food (अन्नबन्धनः, अन्नजीवनः).-काम a. desirous of food; स इद्भोजो यो गृहवे ददात्यन्नकामाय [Rv.1.117.3.]
-कालः   hour of dinner; meal-time.-किट्टः = ˚मल q. v.
-कूटः   a large heap of boiled rice.
कोष्ठकः a cupboard; granary.
Viṣṇu.
the sun.
-गतिः  f. f. the passage of food, gullet (cf. बहिः- स्रोतस्).
-गन्धिः   dysentery, diarrhoea.
-ज, जात a.  a. produced from food as the primitive substance.
-जम्   rice-gruel of three days.
-जा  f. f. a hickup.
-जलम्   food and water, bare subsistence.
-तेजस् a.  a. having the vigour caused by food.
-द, -दातृ, -दायिन्, -प्रद   a.
giving food. वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः [Ms.4.229.]
epithet of Śiva.
-दा  N. N. of Durgā or Annapūrṇā.सः [अन्नेन पालितो दासः शाक. त.] a servant who works for food only, one who becomes a servant or slave by getting food only.
-देवता   the deity supposed to preside over articles of food.
दोषः sin arising from eating prohibited food; [Ms.5.4.]
a defect in the food eaten; derangement of food or the humours of the body; आलस्यादन्नदोषाच्च मृत्युर्विप्राञ् जिघांसति [Ms.5.4.]
-द्वेषः   dislike of food, loss of appetite.
-पतिः   lord or possessor of food, epithet of Savitṛ, Agni, and Śiva. अन्नपतेऽन्नस्य नो देहि Tait. Saṁ.11.83;34.58.
-पाकः   cooking of food; digestion of food; (by the fire in the stomach).
-पू a.  a. purifying food, epithet of the Sun.
-पूर्ण a.  a. filled with, possessed of, food. (-र्णा) a form of Durgā (the goddess of plenty); ˚ईश्वरी N. of Durgā or a form of Bhairavī.
-पेयम् = वाज- पेयम्   q. v.
-प्रलय a.  a. being dissolved into food after death.-प्राशः, प्राशनम् the ceremony of giving a new-born child food to eat for the first time, one of the 16 Saṁskāras performed between the 5th and 8th month (usually in the sixth, [Ms.2.34] ) with preliminary oblations to fire (Mar.उष्टावण); षष्ठेऽन्नप्राशन मासि [Ms.2.34] ; [Y.1.12.]
-ब्रह्मन्, -आत्मन्  m. m. Brahman as represented by food.
-भक्त a.  a. [अन्नार्थं भक्तः दासः] = अन्नदास q. v.
-भुज् a.  a. eating food, epithet of Śiva.
-मय a.  a. see below.
मलम् excrement, faeces; [P.VI.1.148] [Sk.]
spirituous liquor; सुरा वै मलमन्नानाम् [Ms.11.93.]
-रक्षा   precautions as to eating food.
-रसः   essence of food, chyle; food and drink, nutriment; नानाविधानन्नरसान् वन्यमूलफलाश्रयान् । तेभ्यो ददौ [Rām.]
-वत् a.  a. possessed of food; अन्नवान्त्सन् रफितायोपज- ग्मुषे [Rv.1.117.2.]
-वस्त्रम् = ˚आच्छादनम्   q. v.
विकारः. transformation of food, assimilation.
disorder of the stomach caused by indigestion.
seminal discharge (of man); semen itself; cf. अन्नाद्रेतः संभवति.
-विद् a.  a. acquiring food; कार्षीवणा अन्नविदो न विद्यया [Av.6.116.1.] -व्यवहारः the law or custom relating to food; i. e. the custom of eating together or not with other persons.-शेषः leavings of food, offal.
-संस्कारः   consecration of food.
-होमः   a sacrifice (with 1 materials) connected with the Aśvamedha sacrifice.

अन्नम्     

noun  अदनीयद्रव्यम् यस्मात् बलादि प्राप्यते।   Ex. ग्रामस्य तुलनायां नगरेषु अन्नस्य मूल्यम् अधिकं वर्तते। / कस्त्वंभद्रखलेश्वरोऽहमिह किं घोरे वने स्थीयते। शार्दुलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्याशया।
HOLO MEMBER COLLECTION:
खाद्यम्
HYPONYMY:
खण्डमोदकः राजकचौरी दध्यापूपः गोलकम् रसाम्लः अवलेहः जातिपत्रम् सूपः सन्धिखाद्यम् शुष्कपदार्थः पयोहिमम् ताम्बूलम् मिष्टम् चकली जलान्ने उच्छिष्टम् व्यञ्जनम् कुपथ्यम् पनसबीजम् गुड़ः खदिरः सागुः आगुः इक्षुसारः भर्जितव्रीहिः फलाहारम् आमिक्षा स्निग्धपिष्टकः चुक्रम् तिक्तिका पथ्यान्नम् आमिषः शाकाहारः मधु मिष्टान्नम् सालेयः मण्डम् शरः इक्षुगन्धा पिण्डम् ताम्बूलः पौष्टिकम् गोग्रासः पृथुकः श्रीखण्डम् पर्पटकः आम्लसूपम् दधि शाकम् हरितम् अमृतम् शर्करा ओदनम् गलग्रहः तृदिलः नारिकेलगर्भः पिण्याकः खाद्यफलम् पायसम् सम्भृष्टम् उपाहारः टिकिया प्रसादः क्षोदः आम्रचूर्णम् पोली लवणितम् भोजनम् खाद्यमांसम् दुग्धजः लवणम् रसावलम् लङ्गरम् पूपः पिष्टकः किक्नसः क्षीरविकृतिः कबाबः शस्यम् सूपिकः अण्डम् आहारः चिपिटः अपूपविशेषः तिंतिडीफलम् पातालीगुलिका क्लिन्नम् पोषाहारः
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
खाद्यः खाद्यम् खाद्या भोज्यम् भोज्यः भोज्या
Wordnet:
asmখাদ্যবস্তু
bdजानाय मूवा
benখাদ্য বস্তু
gujખાદ્ય વસ્તુ
hinखाद्य वस्तु
kanತಿನ್ನುವ ವಸ್ತು
kasکھٮ۪نہٕ چیز
kokखाण
malഭക്ഷ്യവസ്തു
marखाद्य
mniꯆꯥꯅꯕ꯭ꯄꯣꯠꯂꯝ
nepखाद्य वस्तु
oriଖାଦ୍ୟବସ୍ତୁ
panਖਾਦ ਪਦਾਰਥ
tamஉணவுப்பொருட்கள்
telఆహారపదార్థం
urdاشیائےخوردنی , خوردنی اشیا , غذائی اجناس , اناج , غلہ
See : जलम्

Related Words

अन्नम्   খাদ্য বস্তু   जानाय मूवा   کھٮ۪نہٕ چیز   ਖਾਦ ਪਦਾਰਥ   ખાદ્ય-વસ્તુ   खाद्य वस्तु   ತಿನ್ನುವ ವಸ್ತು   খাদ্যবস্তু   ഭക്ഷ്യവസ്തു   உணவுப்பொருட்கள்   ଖାଦ୍ୟବସ୍ତୁ   ఆహారపదార్థం   खाण   खाद्य   खाद्यः   भोज्यम्   गलग्रहः   तर्कसंग्रह   भिक्षान्नम्   भोज्यः   खाद्यम्   खाद्या   कृषकः   आम्लपित्तम्   किक्नसः   पिण्डम्   पर्याचान्त   सब्व   अरूक्षित   मिष्टान्नम्   शुलिका   नवान्नम्   वितरित   जठरः   उषित   भोज्या   उपहृ   अवरुध्   मख   उपनी   पक्व   उच्छिष्ट   राजन्   सिद्ध   कृत   नव   लॄ   देव   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   foreign office   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP