Dictionaries | References

नवान्नम्

   
Script: Devanagari

नवान्नम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  नूतनेन सस्येन निर्मितं भोजनम् ।   Ex. विजयादशम्याम् अस्माकं गृहे नवान्नं खादन्ति ।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  श्राद्धप्रकारः यस्मिन् नूतनेन सस्येन निर्मितम् अन्नं पितृभ्यः दीयते ।   Ex. नवान्नात् अनन्तरम् एव ते भोजनं कुर्वन्ति ।
ATTRIBUTES:
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सर्वप्रथमतया क्षेत्रात् कर्तितम् अन्नम् ।   Ex. नवान्नं सर्वाभ्यः देवताभ्यः समर्प्यते ।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP