Dictionaries | References

लेखः

   
Script: Devanagari

लेखः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  लिखितानि अक्षराणि।   Ex. खननात् नैके लेखाः ज्ञाताः।
MERO MEMBER COLLECTION:
Wordnet:
 noun  लिखितम्।   Ex. तस्मै साहित्यसम्बन्द्धाः लेखाः रोचन्ते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कस्मिन्नपि विषये लिखित्वा प्रकटिताः विचाराः।   Ex. अद्य वृत्तपत्रे तस्य अशिक्षणविषये लिखितः लेखः प्रसिद्धः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasلٮ۪کُھت , مَضموٗن , عِبارَت
mniꯋꯥꯔꯦꯡ
urdمضمون , مقالہ , آرٹکل
 noun  एकः कविः ।   Ex. लेखस्य उल्लेखः कोशे वर्तते
 noun  गणदेवताविशेषः ।   Ex. लेखस्य उल्लेखः पुराणे वर्तते
 noun  एकः पुरुषः ।   Ex. लेखः शिवादिगणे परिगण्यते
   see : पञ्जिका, हस्तलिखितम्, लेख्यम्, अभिलेखः, निबन्धः, देवः, अङ्कितः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP