सः घृषिखण्डः येन लेखन्या लिखितः लेखः संमार्ज्यते।
Ex. सः अयोग्यम् उत्तरम् आघर्षण्या संमार्जयति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
धात्वादिभ्यः विनिर्मितं तत् उपकरणं यद् वस्त्वादिमार्जनार्थे उपयुज्यते।
Ex. माता आघर्षण्या वस्त्रगतं कल्मषं दूरीकरोति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)