Dictionaries | References भ भयम् { bhayam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 भयम् The Practical Sanskrit-English Dictionary | Sanskrit English | | भयम् [bhayam] [विमेत्यस्मात्, भी-अपादाने अच्] Fear, alarm, dread, apprehension, (oft. with abl.); भोगे रोगमयं कुले च्युतिभयं वित्ते नृपालाद्भयम् [Bh.3.35;] यदि समरमपास्य नास्ति मृत्योर्भयम् [Ve.3.4.] Fright, terror; जगद्भयम् &c. A danger, risk, hazard; तावद्भयस्य भेतव्यं यावद्भयमनागतम् । आगतं तु भयं वीक्ष्य नरः कुर्याद्यथोचितम् [H.1.54.] The sentiment of fear; see भयानक below; रौद्रशक्त्या तु जनितं चित्तवैकल्यजं भयम् [S. D.6.] The blossom of Trapa Bispinosa (Mar. शिंगाडा)-यः Sickness, disease. -Comp. अन्वित,-आक्रान्त a. a. overcome with fear.-अपह a. a. warding off or removing fear. (हः) N. of Viṣṇu. a king.-आतुर, -आर्त a. a. afraid, alarmed, frightened.-आवह a. causing fear, formidable. risky; स्वधर्मे निधनं श्रेयः परधर्मो भयावहः [Bg.3.35.] -उत्तर a. a. attended with or succeeded by fear.-एकप्रवण a. a. wholly overpowered by fear.-कम्पः tremour of fear.-कर (also भयंकर) a. frightening, terrible, fearful. dangerous, perilous; so भयकारक,-भयकृत्. -कृत्m. N. of Viṣṇu; भयकृद् भयनाशन [V. Sah.] -डिण्डिमः a drum used in battle.-त्रातृ a. a. a deliverer from fear.-दर्शिन् a. fearful. intimidating.-द्रुत a. a. fleeing from fear, routed, put to flight.-नाशन removing fear. (-नः) N. of Viṣṇu; भयकृद् भयनाशनः V. Sah.-प्रतीकारः warding off or removal of fears.-प्रद a. a. inspiring fear, fearful, terrible.-प्रस्तावः an occasion of fear.-ब्राह्मणः a timid Brāhmaṇa, a Brāhmaṇa who, to save himself from danger, declares his caste relying on the inviolability of a Brāhmaṇa.-भ्रष्ट a. put to flight.-विप्लुत a. a. panic-struck.-व्यूहः a particular array of troops when they are threatened with danger; सर्वतः सर्वतोभद्रं भयव्यूहं प्रकल्पयेत् Kām. -शीलa. timid.-स्थानम्, -हेतुः a cause of fear; हर्षस्थानसहस्राणि भयस्थानशतानि च [Mb.18.5.61.] -हर्तृ, हारिन् a. a. removing fear, dispelling alarm. Rate this meaning Thank you! 👍 भयम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun सुरक्षायाः अभावः। Ex. कश्मीरिपण्डितेषु भयं वर्धते एव। ONTOLOGY:अवस्था (State) ➜ संज्ञा (Noun) SYNONYM:शंका अक्षेमः अक्षेमम् भयशंका भयसंशयःWordnet:asmঅসুৰক্ষা bdरैखाथि गैयि benঅসুরক্ষা সুরক্ষাহীনতা gujઅસલામતી hinअसुरक्षा kanಅಸುರಕ್ಷತೆ kasغٲر حِفاظتی kokअसुरक्षीतताय marअसुरक्षा nepअसुरक्षा oriଅସୁରକ୍ଷା panਅਸੁਰੱਖਿਆ telఅసురక్షితం urdعدم تحفظ noun विपत्तेः अनिष्टस्य वा आशङ्कायाः जनितः मनोविकारः। Ex. सौराष्ट्रे यः साम्प्रदायिकः संक्षोभः अभूत् तस्मात् जनानां मनांसि भयेन आकुलानि अभवत्। HYPONYMY:आतङ्कः ONTOLOGY:मनोवैज्ञानिक लक्षण (Psychological Feature) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:भीतिः भीरुता सन्त्रासः परित्रासः दरः साध्वसम् त्रासःWordnet:asmভয় benভীতি gujભય hinभय kanಭಯ kasخوف , کھوژُن kokभंय malഭയം marभीती mniꯑꯀꯤꯕ oriଭୟ telభయం urdہیبت , خوف , ڈر , دہشت Related Words भयम् असुरक्षीतताय रैखाथि गैयि عدم تحفظ غٲر حِفاظتی అసురక్షితం અસલામતી ਅਸੁਰੱਖਿਆ অসুৰক্ষা অসুরক্ষা সুরক্ষাহীনতা ଅସୁରକ୍ଷା ಅಸುರಕ್ಷತೆ भीती ভীতি ਭੈ ಭಯ അരക്ഷിതാവസ്ഥ ഭയം असुरक्षा भंय insecurity ଭୟ ભય डर பயம் भय భయం ভয় गिनाय fearfulness fright பாதுகாப்பு fear अक्षेमः अक्षेमम् भयशंका भयसंशयः भीतिः परित्रासः सन्त्रासः त्रासः अनन्तनागनगरम् अशान्तिः दरः साध्वसम् वध्यदिण्डिमः भैरवरसः आतङ्कः उद्योगे नास्ति दारिद्य्रं विमोचनम् भीरुता निर्जनता किंवदन्ती उत्पट् आविश् उत्पद् विप्रतिषेध आकस्मिक तुमुल उपयम् शंका अपनी अगाध अन्तरि पक्व inspire अणु यशस् विन्ध्य अहि run दिव् अङ्गम् भेद क २ ३ ५ હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP