वस्तुविशेषे पतितस्य वस्तुनः दूरीकरणानुकूलः व्यापारः।
Ex. सः दुग्धे पतितां मक्षिकाम् अपनयति।
ONTOLOGY:
() ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
केनापि उपायेन अन्यं दूरं निर्गमनानुकूलः व्यापारः।
Ex. भारतीयाः वीराः शत्रून् अपानयन्त।
ONTOLOGY:
प्रेरणार्थक क्रिया (causative verb) ➜ क्रिया (Verb)
कस्य अपि गुणस्य द्रव्यस्य वा प्रभावं दूरीकरणानुकूलः व्यापारः।
Ex. आहितुण्डिकः बालकस्य शरीरात् सर्पविषम् अपानयत्।
ONTOLOGY:
() ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
कालस्थानसम्बन्धादिभिः परिमाणैः दूरीकरणानुकूलः व्यापारः।
Ex. पापानामनुपत्तये प्रायश्चित्तम्।
ONTOLOGY:
परिवर्तनसूचक (Change) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)