Dictionaries | References

किंवदन्ती

   
Script: Devanagari

किंवदन्ती

हिन्दी (hindi) WN | Hindi  Hindi |   | 

किंवदन्ती

 ना.  अफवा , आवई , उडत बातमी , कर्णोपकर्णी , बाजारगप्प .

किंवदन्ती

मराठी (Marathi) WN | Marathi  Marathi |   | 

किंवदन्ती

  स्त्री. उडत बातमी ; बाजारगप्प ; अफवा ; आर्वाई . ( सं . किम + वदन्ति )

किंवदन्ती

A Sanskrit English Dictionary | Sanskrit  English |   | 
किं—वदन्ती  f. f. (iii, 50">[Uṇ. iii, 50] ) ‘what do they say?’ the common saying or rumour, report, tradition, tale, [Prab.] ; [Dhūrtas.] ; [Hit.]

किंवदन्ती

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तादृशः लोकवादः यस्य सत्यासत्यविषये किमपि प्रमाणं नास्ति।   Ex. अस्य मन्दिरस्य विषये नैकाः किंवदन्त्यः प्रसिद्धाः सन्ति।
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  लोकेषु वर्तमाना अयथार्था वार्ता।   Ex. कदाचित् किंवदन्ती जनानां मनसि भयम् उत्पादयति।
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  प्रामाण्येन विना जने प्रसृता मिथ्या वार्ता।   Ex. किंवदन्तेः प्रामाण्यं परीक्षणीयम्।
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  प्राचीनाभिः प्रथाभिः गीतादिभिः वा सम्बद्धाः लोके प्रचलिताः वार्ताः ।   Ex. किंवदन्तीः तस्मै रोचन्ते ।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : वार्ता

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP