Dictionaries | References

बाणगङ्गा

   
Script: Devanagari

बाणगङ्गा

हिन्दी (hindi) WN | Hindi  Hindi |   | 

बाणगङ्गा

A Sanskrit English Dictionary | Sanskrit  English |   | 
बाण—गङ्गा  f. f.arrow ganges’, N. of a river flowing past सोमेश (and said to have been produced by रावण by cleaving a mountain with an ), [VarP.]

बाणगङ्गा

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  महाराष्ट्रस्य ठाणेमण्डले वर्तमानः एकः सरोवरः यस्य चतुर्षु भागेषु सोपानानि सन्ति ।   Ex. बाणगङ्गायाः तटे वालकेश्वरमन्दिरम् अस्ति
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  हरियाणाराज्ये वर्तमानस्य कुरुक्षेत्रस्य नाराकटार्यां स्थितः एकः जलाशयः ।   Ex. शरशय्यायां शयितस्य भीष्मस्य पिपासां निवारयितुं अर्जुनः भूमौ बाणस्य प्रहारेण बाणगङ्गां निर्मितः इति किंवदन्ती
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP