Dictionaries | References

श्रुतिः

   
Script: Devanagari

श्रुतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सङ्गीते सप्तकस्य द्वाविंशतिषु भागेषु एकः भागः।   Ex. विना श्रुत्या सङ्गीतम् अपूर्णम्।
HOLO COMPONENT OBJECT:
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
 noun  त्रिभुजस्य समकोणस्य पुरतः वर्तमाना भुजा।   Ex. अस्य त्रिभुजस्य श्रुतेः दैर्घ्यं जानातु।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  अत्रिमुनेः कन्या।   Ex. श्रुतेः वर्णनं पुराणेषु अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  तानि वेदवाक्यानि यैः यज्ञादीनि विधीयन्ते।   Ex. प्राचीने काले श्रुतीनां विविधप्रकारकं पठनं क्रियते स्म।
HOLO MEMBER COLLECTION:
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : आकर्णनम्, किंवदन्ती, वेदः, कर्णः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP