Dictionaries | References

यशः

   
Script: Devanagari

यशः

A Sanskrit English Dictionary | Sanskrit  English |   | 
यशः   in comp. for यशस्.

यशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कार्यस्य इष्ट फल प्राप्तित्वाद् आदरस्य भावनया सहिता जनेषु श्रुतिः।   Ex. गणेशः सर्वकार्येषु यशं प्राप्नोति।
HYPONYMY:
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
Wordnet:
mniꯃꯍꯩ꯭ꯌꯥꯟꯕ
urdکامیابی , فتح , بہرمندی , فروغ , کامرانی
 noun  दानादि सद्गुण प्रभवाद् विद्या कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।   Ex. सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
Wordnet:
marयश
mniꯃꯤꯡꯆꯠ
urdشہرت , ناموری , شہرہ , چرچا , نیکنامی , افوا , رسوائی , بدنامی
   see : धनम्, जलम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP