Dictionaries | References

यशः

   
Script: Devanagari

यशः

A Sanskrit English Dictionary | Sanskrit  English |   | 
यशः   in comp. for यशस्.

यशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कार्यस्य इष्ट फल प्राप्तित्वाद् आदरस्य भावनया सहिता जनेषु श्रुतिः।   Ex. गणेशः सर्वकार्येषु यशं प्राप्नोति।
HYPONYMY:
जयः
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
SYNONYM:
सिद्धिः सफलता विजयः
Wordnet:
bdजाफुंनाय
benসফলতা
gujસફળતા
hinसफलता
kanಸಫಲ
kasکامیٲبی
kokयेस
malസഫലത
marसाफल्य
mniꯃꯍꯩ꯭ꯌꯥꯟꯕ
nepसफलता
oriସଫଳତା
panਸਫਲਤਾ
telవిజయం
urdکامیابی , فتح , بہرمندی , فروغ , کامرانی
 noun  दानादि सद्गुण प्रभवाद् विद्या कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।   Ex. सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
HYPONYMY:
प्रभावः श्रेयः
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
SYNONYM:
कीर्तिः ख्यातिः प्रतिष्ठा मर्यादा सुकीर्तिः सत्कीर्तिः सुख्यातिः परिख्यातिः विश्रुतिः विश्रावः प्रसिद्धिः प्रकीर्तिः कीर्तनम् प्रथा प्रथितिः सम्प्रथी समज्ञा समाज्ञा प्रतिपत्तिः विख्यातिः प्रविख्यातिः प्रतिख्यातिः समाख्या जनश्रुतिः जनप्रवादः जनोदाहरणम् कीर्तना अभिख्यानम् समज्या आज्ञा
Wordnet:
asmখ্যাতি
bdमुं
benখ্যাতি
gujખ્યાતિ
hinख्याति
kanಖ್ಯಾತಿ
kasشۄہرت
kokफाम
malപ്രസിദ്ധി
marयश
mniꯃꯤꯡꯆꯠ
nepख्याति
oriଖ୍ୟାତି
panਪ੍ਰਸਿੱਧੀ
telకీర్తి
urdشہرت , ناموری , شہرہ , چرچا , نیکنامی , افوا , رسوائی , بدنامی
   See : धनम्, जलम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP