DIAGONAL , a.एककोणाद् अन्यकोणपर्य्यन्तम् अङ्कितः -ता -तं, कोणाकोणिलिखितः -ता -तं.
ROOTS:
एककोणाद्अन्यकोणपर्य्यन्तम्अङ्किततातंकोणाकोणिलिखित
DIAGONAL , s.कर्णः, श्रुतिःf., श्रवणः, एककोणाद् अन्यकोणपर्य्यन्तम्अङ्किता रेखा, कोणाकोणि लिखिता रेखा यया चतुरस्रं द्विसमीकृतं.
ROOTS:
कर्णश्रुतिश्रवणएककोणाद्अन्यकोणपर्य्यन्तम्अङ्कितारेखाकोणाकोणिलिखिताययाचतुरस्रंद्विसमीकृतं
DIAGONAL , s.कर्णरेखा. DIAGONAL, a.कर्णाकृतिः -तिः -ति, कर्णरे-खाकृतिः &c., कोणस्थः -स्था -स्थं, कोणगामी &c.
ROOTS:
कर्णरेखाकर्णाकृतितितिकर्णरेखाकृतिकोणस्थस्थास्थंकोणगामी