चतुर्विंशतौ होरासु सः समयः यः निद्रायाः अनन्तरं कार्ये व्यतीयते।
Ex. मम दिनं प्रातः चतुर्वादने आरभते।
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
सप्ताहस्य अंशः।
Ex. सोमवासरः सप्ताहस्य प्रथमं दिनम् अस्ति।
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)