Dictionaries | References

दिनम्

   
Script: Devanagari

दिनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  चतुर्विंशतौ होरासु सः समयः यः निद्रायाः अनन्तरं कार्ये व्यतीयते।   Ex. मम दिनं प्रातः चतुर्वादने आरभते।
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
urdیوم , روز , دن , وقت
 noun  सप्ताहस्य अंशः।   Ex. सोमवासरः सप्ताहस्य प्रथमं दिनम् अस्ति।
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
   see : वासरः, दिवसः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP