Dictionaries | References

वासरः

   
Script: Devanagari

वासरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कालविशेषः, सूर्योदयात् सूर्योदयपर्यन्तम् कालम् ।   Ex. वासरस्य अष्टभागाः सन्ति।
MERO COMPONENT OBJECT:
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasدۄہ
mniꯅꯣꯡꯃ
urdروز , یوم , دن
 noun  एका गौ ।   Ex. वासरस्य उल्लेखः कोशे वर्तते
 noun  एकः सर्पासुरः ।   Ex. वासरस्य उल्लेखः कोशे वर्तते
   see : दिनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP