Dictionaries | References

तन्त्रम्

   { tantram }
Script: Devanagari

तन्त्रम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
तन्त्रम् [tantram]   1 A loom; तदाऽपश्यत् स्त्रियौ तन्त्रे अधिरोप्य सुवेमे पटं वयन्त्यौ [Mb.1.3.144.]
   A thread.
   The warp or threads extended lengthwise in a loom; सिरीस्तन्त्रं तन्वते अप्रजज्ञयः [Rv.1.71.9.]
   posterity.
   An uninterrupted series.
   The regular order of ceremonies and rites, system, framework, ritual; कर्मणां युगपद्भावस्तन्त्र Kāty.; अशक्यं हि उत्तरं तन्त्रं कर्तुम् । ŚB. on [MS.1.2.57.]
   main point; प्रकर्षतन्त्रा हि रणे जयश्रीः [Ki.3.17.]
   principal doctrine, rule, theory, science; विधिनोपचरेद्देवं तन्त्रोक्तेन च केशवम् [Bhāg. 11.3.47;] जितमनसिजतन्त्रविचारम् [Gīt.2.]
   subservience, dependence; as in स्वतन्त्र, परतन्त्र; दैवतन्त्रं दुःखम् [Dk.5.]
   A scientific work.
   a chapter, section, as of a work; तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम् [Pt.1.]
   A religious treatise teaching magical and mystical formularies for the worship of the deities or the attainment of superhuman power; [Ks.23.63;] [Bṛi. S.16.19.]
   The cause of more than one effect.
   A spell.
   A chief remedy of charm; जानन्ति तन्त्रयुक्तिम् [Ms.2.1.]
   A drug, medicament.
   An oath, ordeal.
   raiment.
   The right way of doing anything.
   royal retinue, train, court.
   A realm, country, authority.
   (a) government, ruling, administration; लोकतन्त्रविधानम् [Mb.3.162.1;13.63.5;] लोकतन्त्राधिकारः [Ś.5.] (b) arrangement or machinery of government; सर्वमेव तन्त्रमाकुली- भूतम् [Mu.1;2.1.]
   An army; पराजिताः फल्गुतन्त्रैः [Bhāg.1.54.15.]
   A heap, multitude.
   A house.
   decoration.
   wealth.
   happiness.
   model.
   supporting a family; ---15---
   Providing for the security and prosperity of a kingdom; [Mb.1.13.] 26.
   A group of acts or subsidiaries common to several प्रधानकर्मs or things; यत् सकृत्कृतं बहूनामुपकरोति तत् तन्त्रमित्युच्यते । तथा बहूनां ब्राह्मणानां मध्ये कृतः प्रदीपः ŚB. on [MS.11.1.1;] तन्त्रं साधारणो धर्मग्रामः । ŚB. on [MS.12.1.1.] (Opp. आवापः)
   The order of the world; यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति [Mb.14.2.14.]
   A detail (matter or thing) which is subservient to (i. e. serves the purpose of) several things simultaneously; साधारणं भवेत् तन्त्रम् ŚB. on [MS.12.1.1.] -Comp.
-काण्ठम् = तन्तु- काष्ठ   q. v.
-ज्ञः   an expert, scientist; ---21--- -भावः simultaneity; यथा एकैकस्य सत्त्वस्य हस्तिनोऽश्वस्य वा दर्शनमेकैकेन कृत्स्नमभिनिर्वर्त्यते एवमेव सत्रे तन्त्रभावो भवेत् । ŚB. on. [MS.6.2.2.]
-युक्तिः   The plan of a treatise; [Kau.A. 15.]
   वापः, पम् weaving.
   a loom.
   वायः a spider.
   a weaver; (तन्त्रवापः also).

तन्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP