Dictionaries | References त तन्त्रम् { tantram } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 तन्त्रम् The Practical Sanskrit-English Dictionary | Sanskrit English | | तन्त्रम् [tantram] 1 A loom; तदाऽपश्यत् स्त्रियौ तन्त्रे अधिरोप्य सुवेमे पटं वयन्त्यौ [Mb.1.3.144.] A thread. The warp or threads extended lengthwise in a loom; सिरीस्तन्त्रं तन्वते अप्रजज्ञयः [Rv.1.71.9.] posterity. An uninterrupted series. The regular order of ceremonies and rites, system, framework, ritual; कर्मणां युगपद्भावस्तन्त्र Kāty.; अशक्यं हि उत्तरं तन्त्रं कर्तुम् । ŚB. on [MS.1.2.57.] main point; प्रकर्षतन्त्रा हि रणे जयश्रीः [Ki.3.17.] principal doctrine, rule, theory, science; विधिनोपचरेद्देवं तन्त्रोक्तेन च केशवम् [Bhāg. 11.3.47;] जितमनसिजतन्त्रविचारम् [Gīt.2.] subservience, dependence; as in स्वतन्त्र, परतन्त्र; दैवतन्त्रं दुःखम् [Dk.5.] A scientific work. a chapter, section, as of a work; तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम् [Pt.1.] A religious treatise teaching magical and mystical formularies for the worship of the deities or the attainment of superhuman power; [Ks.23.63;] [Bṛi. S.16.19.] The cause of more than one effect. A spell. A chief remedy of charm; जानन्ति तन्त्रयुक्तिम् [Ms.2.1.] A drug, medicament. An oath, ordeal. raiment. The right way of doing anything. royal retinue, train, court. A realm, country, authority. (a) government, ruling, administration; लोकतन्त्रविधानम् [Mb.3.162.1;13.63.5;] लोकतन्त्राधिकारः [Ś.5.] (b) arrangement or machinery of government; सर्वमेव तन्त्रमाकुली- भूतम् [Mu.1;2.1.] An army; पराजिताः फल्गुतन्त्रैः [Bhāg.1.54.15.] A heap, multitude. A house. decoration. wealth. happiness. model. supporting a family; ---15--- Providing for the security and prosperity of a kingdom; [Mb.1.13.] 26. A group of acts or subsidiaries common to several प्रधानकर्मs or things; यत् सकृत्कृतं बहूनामुपकरोति तत् तन्त्रमित्युच्यते । तथा बहूनां ब्राह्मणानां मध्ये कृतः प्रदीपः ŚB. on [MS.11.1.1;] तन्त्रं साधारणो धर्मग्रामः । ŚB. on [MS.12.1.1.] (Opp. आवापः) The order of the world; यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति [Mb.14.2.14.] A detail (matter or thing) which is subservient to (i. e. serves the purpose of) several things simultaneously; साधारणं भवेत् तन्त्रम् ŚB. on [MS.12.1.1.] -Comp.-काण्ठम् = तन्तु- काष्ठ q. v.-ज्ञः an expert, scientist; ---21--- -भावः simultaneity; यथा एकैकस्य सत्त्वस्य हस्तिनोऽश्वस्य वा दर्शनमेकैकेन कृत्स्नमभिनिर्वर्त्यते एवमेव सत्रे तन्त्रभावो भवेत् । ŚB. on. [MS.6.2.2.] -युक्तिः The plan of a treatise; [Kau.A. 15.] वापः, पम् weaving. a loom. वायः a spider. a weaver; (तन्त्रवापः also). Rate this meaning Thank you! 👍 तन्त्रम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun शारीरिकरूपेण प्राकृतिकरूपेण वा अङ्गैः सम्बद्धः समूहः। Ex. पाचनक्रियायां पाचनस्य तन्त्रं सहाय्यकं भवति। HYPONYMY:संवेदीतन्त्रम् अन्तःस्रावितन्त्रम् परिसञ्चरणतन्त्रम् तन्त्रिकातन्त्र पेशीतन्त्रम् संवहनीतन्त्र सन्धितन्त्रम् लसिकातन्त्रम् श्वसनतन्त्रम् पाचनतन्त्रम् ONTOLOGY:समूह (group) ➜ संज्ञा (Noun)Wordnet:asmতন্ত্র bdमावखान्थि benতন্ত্র gujતંત્ર hinतंत्र kanವ್ಯವಸ್ಥೆ kokतंत्र malഅവയവ വ്യവസ്ഥ marसंस्था mniꯍꯛꯆꯥꯡ꯭ꯀꯥꯌꯥꯠ nepतन्त्र oriତନ୍ତ୍ର panਤੰਤਰ tamநரம்புமண்டலம் telతంత్రిక see : सिद्धान्तः, उपकरणम्, वायदण्डः, सूत्रम् Related Words तन्त्रम् loom yarn system thread सर्वज्ञानम् रेलतन्त्रम् कङ्कालतन्त्रम् कपालम् विमलम् सन्धितन्त्रम् संवेदीतन्त्रम् सौरविद्युत्पेटिका कालचक्रः सर्वतन्त्र अपरीक्षित आविष्ट ऋच् अर्घ अथ अक्षत पूर्व पर प्रति लोक હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ ੧੦ ૧૦ ୧୦ ൧൦ 100 ۱٠٠ १०० ১০০ ੧੦੦ ૧૦૦ ୧୦୦ 1000 १००० ১০০০ ੧੦੦੦ ૧૦૦૦ ୧୦୦୦ 10000 १०००० ১০০০০ ੧੦੦੦੦ ૧૦૦૦૦ ୧୦୦୦୦ 100000 ۱٠٠٠٠٠ १००००० ১০০০০০ ੧੦੦੦੦੦ ૧૦૦૦૦૦ Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP