-
आल्हाददायक
-
adj
-
सुखद, सुखावह
-
PLEASING , a.
रम्यः -म्या -म्यं, मनोरमः -मा -मं, रमणीयः -या -यं, सुभगः-गा -गं, नन्दकः -का -कं, मोदकः &c., कमनीयः -या -यं, रुचिरः -रा-रं, रोचिष्णुः -ष्णुः -ष्णु, चन्दकः -का -कं, मञ्जुलः -ला -लं, मनोज्ञः-ज्ञा -ज्ञं, मनोनुकूलः -ला -लं, मनापः -पा -पं, मनोरञ्जकः &c. See PLEASANT, a. —
(To the eye) चक्षुष्यः -ष्या -ष्यं, सुदृश्यः -श्या-श्यं, चारुरूपः -पा -पी -पं, दृश्यः &c. See BEAUTIFUL. —
(To the ear) सुखश्रवः -वा -वं, श्रोत्रसुखः -खा -खं, श्रुतिसुखः &c., श्रो-त्राभिरामः -मा -मं, सुचारुस्वनः -ना -नं, मञ्जुस्वनः &c., सुश्राव्यः -व्या-व्यं;
‘pleasing language,’ चाटुः -टु>m. n., चाटूक्तिःf.
Site Search
Input language: