संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथाग्नौकरणम्

धर्मसिंधु - अथाग्नौकरणम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथाग्नौकरणम् तच्चाश्वलायनानांगृह्याग्निमतांव्यतिषङ्गेणश्राद्धप्रयोगेगृह्याग्निपक्वचरुणागृह्याग्नावेवकार्यम्

व्यतिषंगाभावेपाणिहोमः श्रौताग्निमतांदर्शेव्यतिषङ्गंभावात्पाणिहोमएवपूर्वेद्युनरष्टक्ययोर्दक्षिणाग्नौश्रपणंहोमश्च

निरग्निकानांतुसर्वत्रपाणिहोम एव आपस्तम्बादीनाश्रौताग्निमतां सर्वाधानिनांदक्षिणाग्नौ अर्धाधानिनांगृह्याग्निमात्रवतांचगृह्याग्नावेव

प्रवासस्थानांनिरग्निकानांचअयाश्चाग्नेमनोज्योतिरुब्दुघ्यव्याह्रतिहोमेनोत्पादितेलौकिकाग्नौहुत्वाग्नेरुत्सर्गः नत्वेषांक्कापिपाणिहोमः

पाकस्तुसर्वत्रपचनाग्नावेवकातीयानांगृह्याग्निविह्रतपचनाग्नौपाकोग्रौकरणंतुगृह्याग्नावेव

श्रौताग्निमतांसर्वाधानपक्षेदक्षिणाग्नावर्धाधानपक्षेऔपासनाग्नावितिकाशिकायामुक्तम्

कातीयानामर्धाधानपक्षएवयुक्तइतिभाति निरग्निनांकतीयानामपसव्यादिनापित्र्यादिद्विजहस्तएवाग्नौकरणम्

तत्रपक्षद्वयम् देवद्विजकरे एवसव्येनहोमः

यद्वाऽपसव्येनपित्र्यद्विजपङ्क्तौप्रथमद्विजकरेइतिबहृचानांतुपित्र्यद्विजकरेष्वेवप्रतिविप्रहोमः

वाजसनेयिनांत्वेकहोम एवेतिश्राद्धकाशिकायांकातीयसूत्रवृत्तौ

केचित्तुपृष्ठोदिविविधानेनाग्निमुत्पाद्याग्नावेवजुह्वतिसामगादीनांसाग्नीनामग्नावग्नेरसन्निधानेदैवकरेपित्र्यकरेवानिरग्नीनांतुदेवद्विजकरएव
मृतभार्यस्यापत्नीकस्यप्रथमेवद्विजकरएवहोमोनपित्र्येइतिसर्वसाधारणम् ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP