संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
यदैकएवविप्र

धर्मसिंधु - यदैकएवविप्र

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


यदैकएवविप्रस्तदाविश्वेद्वस्थानेशिवलिङ्गशालग्रामंवासंस्थाप्यसर्वश्राद्धंसमाचरेत् दैवान्नंतत्क्षिपेदग्नौदद्याद्वाब्रह्मचारिणे ।

स्थानत्रये एकोविप्रइतिपक्षःसपिडीकरणादन्यत्र सपिण्ड्करणेतुपार्वणेत्रयएवविप्राः

वृद्धिश्राद्धेतुदैवेद्वौप्रतिपार्वणंद्वौद्वावेवमष्टौनिकृषपक्षे संपदिदैवेचत्वारः प्रतिपार्वणंचत्वारइतिषोडशेत्येवंदैवेपित्र्येचसमा

विप्राइतिविशेषः सर्वथाब्राह्मणालाभेकृत्वादर्भमयान्बटून् ।

प्रेषानुप्रेषसंयुक्तं सर्वश्राद्धंप्रकल्पयेत् १ अत्रविप्रानुकूल्यर्पदृष्टप्रयोजनाभावेप्यदृष्टार्थदक्षिणादेया

एवंयतेःश्राद्धोपवेशनेपि साचदक्षिणाकालान्तरेन्यस्मैप्रतिपादनीया ।

अथवाभ्यर्चितंलिंगंशालग्राममथापिवा । संस्थाप्यदेवपित्रर्थंपीठेश्राद्धंचरेन्नर १ पितरस्तस्यतिष्ठंतिकल्पकोटिशतंदिवि ।

निमन्त्रणंतुविप्राणांपूर्वेद्युःसद्यएववा २ कुर्याद्विप्रांश्चनियमाञ्छ्रावयेत्पैतृकान्बुधः ।

अक्रोधनैःशौचपरैःसततंब्रह्मचारिभिः । भवितव्यंभवद्भिश्चमयाचश्राद्धकारिणा १ इति ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP