संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथवर्ज्यानि

धर्मसिंधु - अथवर्ज्यानि

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथवर्ज्यानि यद्यपिविहितोत्क्यैवतद्भिन्नानामग्राह्यत्वंप्राप्तंतथापिविशेषदोषप्रदर्शनायाप्राप्तनिषेधज्ञापनायचतानिसंगृह्यन्ते

उत्कोचादिनाप्राप्तंपतितान्त्यजादेःप्राप्तन्यायार्जितंकन्याविक्रयादिलब्धंनंनिन्द्यम् पित्रर्थमेदेहीतियचनार्जितमपिनिषिद्धम्

आढकीकुलित्थमसूरकोद्रवराजसर्षपानिषिद्धःलांकेतिप्रसिद्धाःमर्कटकाश्चवर्ज्याःशिग्रुकूष्माण्डोभयविधालाबुकरम-

र्द्रार्द्रमरीचपिन्डमूलककुसुम्भशणवंशांकुराः दशविधालशुनादिपलाण्डभेदाःकृत्रिमलवणानिरक्तबिल्वंश्वेतंकृष्णंवृन्ताकं

गाजरापरपर्यायंगृंजनंभोकरसंज्ञःश्लेष्मातकोरक्तनिर्यासाश्चवर्ज्याः सामुद्रसैन्धवेभक्ष्येप्रत्यक्षंलवणेबुधैः ।

बिडालोच्छिष्टमाघ्रातंचश्राद्धेद्रव्यंविवर्जयेत् १ करिरफलपुष्पाणि विडङ्गमरिचानिच ।

बीजपूरंपटोलंचश्राद्धेदत्त्वापतत्यधः २ कृष्णधान्यानिसर्वाणिवर्जयेच्छ्राद्धकर्मणि ।

नवर्जयेत्तिलांश्चैवमुद्गमाषांस्तथैवच ३ दातुर्यद्यत्प्रियंतत्तद्देयंनिन्द्यंनचेद्धितत् ।

अजाविमहिषीक्षीरंतद्विकारांश्चवर्जयेत् ४ वालुकाकीटपाषाणैःकेशैर्यच्चाप्युपद्रुतम् ।

वस्त्रेणवीजितंचान्नंवर्जयेच्छ्राद्धकर्मणि ५ अमेध्येर्जङ्गमैःस्पृष्टंशुष्कं पर्युषितंचयत् ।

द्विःपक्वंपरिदग्धंचसिद्धभक्षांश्चवर्जयेत् ६ यत्सकृत्पाकेनभक्षणार्हमपिहिङ्गुजीरकादिसंस्कारार्थंपुनःपच्यतेतद्द्विःपक्वं

वर्ज्यम् यत्तुद्विःपाकेनैवभक्षणार्हतन्ननिषिद्धमितिसिन्धुः यदनैकदेशःकेनचित्पूर्वमास्वादितस्तदन्नंश्राद्धेवर्ज्यम्

मारीषं 'राजगिरे'तिप्रसिद्धंशाकंधान्यंचवर्ज्यम् वटप्लक्षोदुम्बरकपित्थनीपमातुलिङ्गफलानिनभक्षयेत्

क्षीरंचलवणैर्मिश्रंताम्रेगव्यंसुरासमम् । अस्यापवापः पयोनृद्धृतसारंचपयसासंयुतंदधि ।

घृतंचैतानिगव्यानिनैवदुष्टानिताम्रके १ पिप्पलीवर्तुलमरीचादेःप्रत्यक्षस्यनिषेधोनत्वद्रव्यमिश्रितस्य नारिकेलंविहितप्रतिषिद्धम्

यच्चपौतिकशाकादिकंजीर्णतक्रंसंधिन्यादिक्षीरमनिर्दशायाःक्षीरंमृग्यादिक्षीरंफेनिलतक्रादिकंहस्तदत्त-

स्नेहलवणादिकंचनित्यभोजनेनिषिद्धंतत्सर्वंश्राद्धेपिवर्जयेत् माधवीये

मृतैर्मक्षिकाकृमिजन्तुभिःकेशरोमनखादिभिश्चदूषितंसतिसंभवेवर्जयेत् संभवेतुकेशादिकमृद्धृत्यसंप्रोक्ष्यहिरण्यस्पर्शकृत्वाभुञ्जीत

श्वमार्जारमूषकादिभिरालीढादिकंत्वापद्यपिवर्ज्यमित्युक्तम्

यत्तुमण्डकवटकसक्तुपायसापूकृसरादीनांस्नेहसिद्धानांचपर्युषितत्वदोषोनास्तीतिवचनंतन्नित्यभोजनपरंनतुश्राद्धपरमितिशिष्टाः

यदग्निपक्वंसदेकरात्रिद्विरात्राद्यन्तरितंतत्पर्युषितमुच्यते ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP