संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथप्रेतकर्मप्रतिप्रसवः

धर्मसिंधु - अथप्रेतकर्मप्रतिप्रसवः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथप्रेतकर्मप्रतिप्रसवः जीवत्पितृकः स्वमातुरपुत्रसापत्‍नमातुःस्वपुत्रसपत्‍नीपुत्ररहितभार्याया

अपुत्रपितृव्यस्यापुत्रमातामहमातामह्योश्चदाहादिप्रेतकर्माणिकुर्यात् अत्रापुत्रपदेनमुख्यगौणपुत्रपौत्रप्रपौत्राभावोविवक्षितः

मातुरौर्ध्वदेहिकमनुपनीतोपिजीवत्पितृकःकुर्यात् तत्रविशेषः ऊनत्रिवर्षश्र्चूडारहितश्चेद्दाहमात्रंसमन्त्रंककृत्वान्यदन्येनकारयेत्

यदातुकृतचूडःपूर्णत्रिवर्षोवा तदासर्वंसमन्त्रकंप्रेतकर्मकुर्यात् ब्रह्मचारीतुपित्रोर्मातामहस्यचान्त्यकर्मकुर्यान्नान्यस्य

भर्तृदौहित्रयोःसत्त्वेभर्तैवपत्‍न्यादाहादिकुर्यात् मुण्डनंतुभर्तुर्न एवमपुत्रस्यपत्‍नीदौहित्रयोःसत्त्वेपत्‍न्येवपत्युःकुर्यात्

तत्रदाहमात्रंसमन्त्रकंकृत्वान्यत्संकल्पमात्रंस्वयंविधायब्राह्मणद्वाराकारयेत् भर्तृसपत्‍नीपुत्रयोःसत्त्वेसापत्‍नपुत्र

एवकुर्यान्नभर्ता सपत्‍नीपुत्रदौहित्रयोःसत्त्वेसपत्‍नीपुत्रएव अपुत्रयोर्विधवाविधुरयोर्भ्रातृपुत्रदौहित्रयोः

सत्त्वेदौहित्रएवाधिकारीतिबहवः विधवाया भर्तुर्भ्रातृपुत्रएवविधुरस्यस्वभ्रातृपुत्रएवेतिजीवत्पितृकनिर्णयेभट्टाः

अपुत्रस्य पत्‍नीभ्रातृपुत्रयोःसत्त्वेपत्‍न्येव एवंपुत्रासन्निधौपौत्रादेःपितामहपितामह्याद्यौर्ध्वंदेहिकाद्यधिकारः

इत्थंपित्र्यकर्ममुण्डनप्रेतकर्माद्यधिकारांनधिकारौजीवत्पितृकस्यप्रपञ्चितौ अत्रविषयभेदाद्वालबोधार्थत्वाच्चापुनरुक्तिर्नातिदोषाय

सपिण्डानांसगोत्रसपिण्डमरणेसकृत्सकृत्तिलाञ्जलिदानंविहिज्जीवत्पितृकेणापिकार्यम्

एवंमातामहाचार्यादिभ्योपि इतिजीवत्पितृकनिर्णयः ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP