संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथसामान्यतःश्राद्धपरिभाषा

धर्मसिंधु - अथसामान्यतःश्राद्धपरिभाषा

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथसामान्यतःश्राद्धपरिभाषा निपात्यदक्षिणंजानुदेवान्परिचरेत्सदा ।

पितृणांपरिचर्यातुवामजानुनिपातनात् १ प्रदक्षिणंतुदेवानांपितृणामप्रदक्षिणम् ।

पितृणांद्विगुणाभुग्नादर्भादैवेऋजुत्वगाः २ दैवेतूदङ्मुखःकर्तापित्र्येस्याद्दक्षिणामुखः ।

संकल्पेक्षणदानेपाद्येआसनेआवाहनेर्घ्यदानेगन्धाद्याच्छादनान्तपञ्चोपचारेन्नदाने

पिण्डदानेञ्जनाभ्यञ्जनयोरक्षय्येस्वधावाचनेचसंबन्धगोत्रनामोच्चारनमावश्यकमन्यत्रकृताकृतम्

संबन्धगोत्रनामरूपाणीतिसंबन्धनामगोत्ररूपाणीतिवोच्चारणेक्रमः

तत्रसकारणेतुवक्तव्यंगोत्रंसर्वत्रधीमतेतिवाक्यात्काश्यपगोत्रस्यकाश्यपगोत्रस्येतिवोच्चारः

केचिच्छाखाभेदाद्व्यस्थामाहुः गोत्रस्यत्वपरिज्ञानेकाश्यपंगोत्रमुच्यते ।

शर्मान्तंविप्रनामोक्तंवर्मान्तंक्षत्रियस्यतु १ गुप्तान्तंचैववैश्यस्यदासान्तंशूद्रजन्मनः ।

पित्रादिनामाज्ञानेतुतातपितामहप्रपितामहेत्येवंब्रूयात् न

नामोच्चारयेदित्याश्वलायनःशाखान्तरेतुपितुर्नाम्नःस्थानेपृथिवीषदितिपितामहस्यान्तरिक्षसदितिप्रपितामहस्यदिविषदिति

नामोच्चार्यम् स्त्रीणांदान्तंनामसावित्रीदेत्येवमुच्चार्यम् केचिद्देवीशब्दान्तमाहुःअन्ये देवीदापदयोः

समुच्चयमूचुः विभक्तिभिस्तुयत्किंचिद्दीयतेपितृकर्मणि ।

तत्सवसफलंज्ञेय्म्विपरीतंनिरर्थकम् १ षष्ठीविभक्त्यासंकल्पःक्षणश्चाक्षय्यकर्मच ।

षष्ठ्यावास्याच्चतुर्थ्यावासनदानंद्विजातये २ द्वितीययावाहनंस्याद्विभक्तिस्तुचतुर्थिका ३

अन्नदानेपिण्डपूजास्वधास्वस्तीवाचने ।

पिण्डदानेतुसंबुद्धिर्येचत्वेत्यादितःपुरा ४ ततःपरंचतुर्थीचेत्युभयंसर्वसंमतम् ।

शेशाणिसर्वकर्माणिसंबुध्यन्तेयथायथम् ५ इदंतेवाइदंवोवाप्रयुज्यैवसमाचरेत् ।

सव्येनदैव्म्कर्मस्यादपसव्येनपैतृकम् । ६ विप्रप्रदक्षिणाविप्रस्वागतंचार्घ्यदानकम् ।

सूक्तस्तोत्रजपोन्नस्यपात्रेषुपरिवेषणम् ७ आह्वानमन्नास्याघ्राणंतथाचस्वस्तिवाचनम् ।

देवार्चादक्षिनादिःस्यात्पादजान्वंसमूर्धसु ९ शिरोंसजानुपादेषुवामाङ्गादिषुपैतृके ।

अक्षय्यासनार्घ्यवर्ज्यस्वधाकारणेपितृभ्यःसर्वदानम् देवेभ्यः स्वाहापदेन दैवतीर्थेनदैवंतत्पितृतीर्थेनपैतृकम् ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP