संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथर्ववेदिनां

धर्मसिंधु - अथर्ववेदिनां

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथर्ववेदिनां प्रपितामहादिपित्रन्तंप्रातिलोभ्येनसर्वःप्रयोगः

ततःसन्त्वर्घ्याइतिप्रत्युक्तोऽपोदत्वापात्रस्थंपवित्रंविप्रहस्तेषुदत्वाप्रथमपात्रोदकंसशेषंखङ्गपात्रेपात्रान्तरेवा

गृहीत्वापित्रंरितंतेअर्घ्यपितामहेदंतेअर्घ्यमित्यादियथालिङ्गप्रत्येकमर्घ्यंदेयम्

पित्रादित्रयाणामेकविप्रत्वेत्रिभिःपात्रैरेकस्यैवहस्तेर्घ्यदेयम् षण्णामेकविप्रत्वे

षट्‌पात्राण्येकहस्ते पितुःस्थानेविप्रयादिपक्षे एकार्घ्यविभज्यतेषुदेयम्

अर्घ्यान्तेजलदानंपितरिदंतेअर्घ्यमित्यर्घ्यमन्त्रश्चप्रतिविप्रमावर्तते एवंपितामहादिव्प्रेष्वपि

एवमर्घ्यंदत्वाविप्रहस्तात्स्रवन्तीरपोयादिव्याइतिमन्त्रेणप्रतिविप्रमनुमन्त्रयेदितिबह्णृचः

अन्यशाखिनांतुयादिव्याइतिमन्त्रेणार्घ्यदानम् अर्घ्यदानान्तेप्रतिविर्पमपोदानम्

तथाचैकविप्रत्वेनुमन्त्रणमपोदानंचान्तेसकृदेव विप्रभेदेत्वावर्तते अर्घ्यदानेनामगोत्राद्युच्चारोनक्रियते

श्राद्धसागरकारैस्तुकार्य इतियुक्तंभातीत्युक्तम् ॥

अथशेषजलयुतप्रथमार्घ्यप्रात्रेपात्रद्वयस्थशेषोदकमेकीकृत्यतेनजलेमुखाञ्जनंकार्यम् ।

आयुःकामेननेत्रसेचनंकार्यम् संस्त्रवान्त्समवनीयेत्याद्याश्वलायनसूत्रात

केचिद्विप्रहस्तगलिताम्बुंसंस्त्रावस्तस्यैकीरणमाहुः

दर्शादौमातामहपात्रोदकेतत्पात्रद्वयोदकंसमवनीयमातामहपात्रोदकंपितृपात्रस्थसंस्त्रावेसंनयेत्

मातृपार्वनभेदेमातामहपात्रसमवनीतोदकंमातृपात्रस्थसमवनीतोदकेतदुदकंपितृपात्रस्थैकीकृतोदकइति

तत्संस्त्रावपात्रंदैविकविकविप्रादुत्तरतोरत्निमात्रेप्रोक्षितेदर्भेषुन्यब्जंसकूर्चपितृभ्यःस्थानमसीत्यासादयेत्

यद्वाप्रथमपात्रमुत्तानंसंस्त्रावोदकसहितंमन्त्रेणासाद्यतृतीयपात्रेणसकुर्चपवित्रंतदाच्छादयेत्

पक्षद्वयेपिगन्धादिनाभ्यर्च्यासमाप्तेर्नचालयेन्नचस्पृशेत् ॥

कातीयास्तुशुन्धन्तामितिभूमिप्रोक्ष्यपितृषदनमसीतिकुशानास्तीर्यापितृभ्यः

स्थानमसीतिप्रथमंन्युब्जंकृत्वागन्धादिदीपान्तैरचन्ति ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP