संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथश्राद्धदेशाः

धर्मसिंधु - अथश्राद्धदेशाः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथश्राद्धदेशाः दक्षिणाप्रवणेगोमयोपलिप्तेकृमिकेशास्थि

श्र्लेषादिवर्जितेकृत्रिमभूमिवर्जतेरजस्वलादर्शनादिवर्जितेश्राद्धंकार्यम्

कुरुक्षेत्रप्रभासपुष्करप्रयागकाशीगङायमुनानर्मदादितीरनैमिषगङगा

द्वारगयाशीर्षाक्षय्यवटादिषु श्राद्धंमहाफलम् शमीपत्रप्रमाणेनपिण्डंदद्याद्गयाशिरे

उद्धरेत्सप्तगोत्राणिकुलमेकोत्तरंशतम् १ पितामाताचभार्याचभगिनीदुहितातथा ।

पितृमातृष्वसाचैवसप्तगोत्राणिवैविदुः २

एषांगोत्राणांपुरुषाःक्रमेणचतुर्विंशतिविंशतिषोडशद्वादशैकादशदशाष्टावित्येकोत्तरशतसंख्यास्तेषामुद्धारइत्यर्थः

तत्रपितृकुलेद्वादशपूर्वाद्वादशपराइतिचतुर्विंशतिरेवमग्रेपि तुलसीकाननच्छायाशालग्रामस्यसन्निधिः ।

चक्राङिकतस्यसान्निध्यमेषुयत्क्रियतेनरैः १ स्नानंदानंतपःश्राद्धंसर्वमक्षय्यतांव्रजेत् ।

गोगजाश्वादिजुष्टप्रदेशेम्लेंच्छदेशेचश्राद्धंनकार्यम् परकीयगृहादौश्राद्धकरणेतद्भूमिस्वामिपितरोभागंहरन्ति

तेनगृहस्वामिनेमूल्यंदत्त्वाकार्यम् स्वाम्यनुज्ञयावाकार्यम् वनानिगिरयोनद्यस्तीराण्यायतनानिच ।

देवखाताश्चगर्ताश्चनस्वाम्यंतेषुकस्यचित् १ नैकवासानचद्वीपेनान्तरिक्षेकदाचन ।

श्रुतिस्मृत्युदितंकर्मनकुर्यादशुचिः क्वचित् ॥२॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP