संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथदक्षिणेवामेवाकुक्षौतिलैः

धर्मसिंधु - अथदक्षिणेवामेवाकुक्षौतिलैः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथदक्षिणेवामेवाकुक्षौतिलैःसहकुशत्रयंपरिहितवस्त्राञ्चलबद्धंकृत्वा

कटिसंलग्नवस्त्रबहिर्भागेनसंवेष्ट्यरक्षणाख्योनीवीबन्धोनिहन्मिसर्वयदमेध्यबद्भबेदितिश्लोकमन्त्रेणकार्यः

सर्वतश्चापसव्येनापहतेत्यप्रदक्षिणम् । तिलान्क्षिप्त्वोदीरतेतिसव्यप्रोक्षणंस्मृतम् १

तिलारक्षन्तुमन्त्रेणद्वारेकुशतिलान्क्षिपेत् । तरत्समन्दीसूक्तेनपावमानीभिरेवच २

अभिमन्त्र्यजल्म्तेनपाकादिप्रोक्षयेत्सुधीः । यद्वातद्विष्णोर्मन्त्रेणगायत्र्यावाभिमन्त्रितम् ३

यद्देवाइतिमन्त्राणांत्रयेणैवान्यशाखिनः । वाचयेत्पाकपूतत्वंपुष्पाद्यंसर्वमुक्षयेत् ४

नाप्रोक्षितंस्पृशेच्छ्राद्धकालेत्येतंजपेत्ततः । पदार्थयोग्यतांवाचयित्वादेवार्चरंचरेत् ५

तत्रप्रत्युपचारंदेवैपित्र्येचाद्यंतयोरपादेद्यात देवदिजसंनिधावुदङ्मुखउपविश्यतद्दक्षिणकरमुत्तानंवामकरेण

धृत्वादक्षिणेनसयवंदर्भद्वयममुकेषांविश्वेदेवानांभुर्भुवःस्वरिदमासनंस्वाहेतिदक्षिणहस्तेजलमासिच्यदक्षिणभागे

आसनेक्षिपेन्नहस्तेदर्भदानम् आसनेष्वासनंदद्यान्नतुपाणौकदाचन ।

पितृकर्मणिवामेचदैवेदद्यात्तुदक्षिणे १ विप्रोधर्मोसिविशिराजाप्रतिष्ठितइतिमन्त्रेणगृहीत्वास्वासनमितिवदेत्

कर्तासनंस्पृशन्नपोदत्त्वास्यतामिति विप्रोधर्मोसीतिवदेत अपोदत्वादैवेक्षणः

क्रियतामितिनिरङ्गुष्ठंकरंगृह्णीयादोतथेत्यादिप्राग्वत् इदंतृतीयनिमन्त्रणम् ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP