संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
आश्वलायनादीनांप्रयोगक्रमः

धर्मसिंधु - आश्वलायनादीनांप्रयोगक्रमः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


सव्येनापसव्येनवादेशकालौसंकीर्त्यापसव्यनतत्तच्छ्राद्धार्हपितृणांषष्ठीविभक्त्याएतेषाममुकश्राद्धं

सदैवंसपिण्डंपार्वणविधिनैकोद्दिष्टेनवान्नेनामेनवाहिरण्येनवाश्वःसद्योवाकरिष्यइतिसंकल्पोयथासंभवकार्यः

सर्वत्रकुरुष्वेत्यादियथोचितंब्राह्मणैःप्रतिवचनंदेयमेव ततोदैवधर्मेणविप्रस्यदक्षिणजानुंस्पृष्ट्वामुकपितृणाममुकश्राद्ध

अमुकविश्वेदेवार्थंत्वयाक्षणःक्रियतामितिक्षणंदद्यात् तोंतथेतिविप्रोवदेत् कर्ताप्राप्नोतुभवानिति विप्रःप्राप्नुवानीति

एवंपैतृधर्मेणवामजानुस्पर्शेनामुकश्राद्धेमुकस्यस्थानेत्वयाक्षण इत्यादिपूर्ववत् त्रयस्थाने

एकविप्रत्वेपितृपितामहप्रपितामहानांस्थानेइत्यादि आक्रोधनैरित्यादिप्रार्थना अत्रसर्वत्रदेवपूर्वत्वम्

क्वचित्पित्रुपूर्वकत्वंवक्ष्यते इदंसंकल्पक्षणदानादिपूर्वेद्युः

सद्योवाकार्यम् ततःकुतुपेस्नातःस्नातान्धौतपादान्विप्रानसन्निधापयेत्

ततःसव्येनतिलोदकयवोदकेआचारात्कार्ये ततःसव्येनशुद्ध्यर्थंप्रायश्चित्तार्थसूक्तजपः

प्रदक्षिणाचसमस्तसंपदिति नमस्कारः अपसव्येनाचारादधिकारवाचनम् तत

आचमनप्राणायामौसव्येनकृत्वाअपसव्येनद्वितीयःसंकल्पः केचित्सद्यःकरणपक्षेद्वितीयसंकल्पंनेच्छन्ति

अत्रबहृचानांगृह्याग्निमतादर्शश्राद्धान्वष्टकापूर्वेद्युःश्राद्धेषुपिण्डपितृयज्ञव्यतिषङ्गेणश्राद्धप्रयोगोनान्येषांनापिश्राद्धान्तरेषु

सचद्वितीयक्षणदानान्तश्राद्धतन्त्रंकृत्वापरिसमूहनादिध्माधानान्तेपिण्डपितृयज्ञतन्त्रान्तेपादक्षालनादिभस्ममर्यादान्तम् अग्नावग्नौकरणं

कृत्वापरिवेशणादिसंपन्नवचनान्तेपिण्ददानादिपात्रोत्सर्गपर्यन्तंकृत्वाविकिरादिश्राद्धशेषंसमापनीयमित्येवंरूपः

एवंहिरण्यकेशीयादीनामपिप्रथमसंकल्पोत्तरमग्न्युपसमाधानान्वाधानाद्याज्यसंस्कारान्तेपाद्यादिपूजान्तेतत्तन्मन्त्रोहयुतःसविस्तरोग्नौकरणहोमोज्ञेयः ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP