संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
पुत्रपितृव्यवार्षिकंश्राद्धः

धर्मसिंधु - पुत्रपितृव्यवार्षिकंश्राद्धः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


यदातु मातुर्वार्षिकमपुत्रमातामहवार्षिकपुत्रपितृव्यवार्षिकंवाक्रियतेतदाक्रमेण

मातृपितामहीप्रपितामहीनांमातामहमातृपितामहमातृप्रपितामहानांपितृव्यपितामहप्रपितामअहानामित्येवोवेशः

यदाचपित्रादिभिःस्वाशक्‍त्यादिनानियोजितःपित्रादिकरणीयंश्राद्धं

स्वयंपित्रादेःप्रतिनिधिभूयकरोतितदापितुरमुकशर्मणोयजमानस्यपितृपितामहप्रपितामहानामित्येवंयथाश्राद्धमुद्देशः

सर्वत्रपितृकृत्येभ्रातृष्वविभक्तेषुज्येष्ठस्यैवाधिकारः विभक्तेषुपृथक्‌पृथक्‌

सापत्‍नभ्रातरिज्येष्ठेसत्यपिकनिष्ठएवस्वमातृवार्षिकान्वष्टक्यादिकुर्यात्

जीवत्पितृपितामहकस्यसंन्यस्तपितृपितामहकस्यचपितामहस्यपित्राद्युद्देशेनवृद्धिश्राद्धंतीर्थश्राद्धंदर्शादिश्राद्धंवाभवति

पित्रादिषुत्रिषुजीवत्सुसत्सुसंन्यस्तेषुचनकिमपिश्राद्धंकार्यम् केचित्तुपित्रादित्रयात्परेभ्यःश्राद्धंदेयमाहुः

मृतेपितरिपितामहजीवनोपित्रेपितामहत्पराभ्यांचश्राद्धंदेयम् एवंपितृपितामहमरणेप्रपितामहजीवनेप्यूह्यम् ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP