संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
नामैकादशाधिकशततमोऽध्यायः

श्री नारदीयमहापुराणम् - नामैकादशाधिकशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सनातन उवाच ॥
श्रृणु विप्र प्रवक्ष्यामि द्वितीयाया व्रतानि ते ॥ यानि कृत्वा नरो भक्तया ब्रह्मलोके महीयते ॥१॥
चैत्रशुल्कद्वितीयायां ब्रह्माणां च सशक्तिकम्‍ ॥ हविष्यान्नेन गन्धाद्यैः स्तोष्य सर्वक्रतूद्धवम्‍ ॥२॥
फलं लब्ध्वाखिलान्कामानंते ब्रह्मपदं लभेत्‍ ॥ अस्मिन्नेव दिने विप्र बालेंदुमुदितं परे ॥३॥
समभ्यर्च्य निशारंभे भुक्तिमुक्तिफलं भवेत्‍ ॥ अथ वास्मिन्दिने भक्तया दस्त्रावभ्यर्च्य यत्नतः ॥४॥
सुवर्णरजते नेत्रे प्रदद्याच्च दिव्जायते ॥ पूर्णयात्राव्रते ह्यास्मिन्दध्ना वापि घृतेन च ॥५॥
नेत्रव्रतं द्वादश वत्सरान्वै कृत्या भवेद्धूमिपतिर्द्विजेंद्र ॥ सुरुपरुपोऽरिगणप्रतापी धर्माभिरामो नृपवर्गमुख्यः ॥६॥
राधशुल्कद्वितीयायां ब्रह्माणं विष्णुरुपिणम्‍ ॥ समर्च्य सप्तधान्याढ्यौंभोपरि विधानतः ॥७॥
विष्णुलोकमवाप्नोति भुक्ता भोगान्मनोरमान्‍ ॥ ज्येष्ठशुल्कद्वितीयां भास्करं भुवनाधिपम्‍ ॥८॥
चतुवक्रस्वरुपं च समभ्यर्च्य विधानतः ॥ भोजयित्वा द्विजान्‍ भक्तया भास्करं लोकमाप्नुयात्‍ ॥९॥
आषाढस्य सिते पक्ष द्वितीया पुण्यसंयुता ॥ तस्यां रथं समारोप्य रामं सह सुभद्रया ॥१०॥
द्विजादिभिर्व्रती सार्धं परिक्रम्य पुरादिकम्‍ ॥ जलाशयांतिकं गत्वा कारयेच्च महोत्सवम्‍ ॥११॥
तदन्ते देवभवने निवेश्य च यथाविधिः ॥ ब्राह्मणान्भोजयेच्चैव व्रतस्यास्य प्रपूर्तये ॥१२॥
नभःशुल्कद्वितीयायां विश्वकर्मा प्रजापतिः ॥ स्वपितीति तिथिः पुण्या ह्यशोकशयनाह्रया ॥१३॥
सशक्तिकं तु शय्यास्थं पूजयित्वा चतुर्मुखम्‍ ॥ इममुच्चारयेन्मंत्रं प्रणम्य जगतां पतिम्‍ ॥१४॥
श्रीवत्सधारिञ्छ्रीकांत श्रीवास श्रीपते प्रभो ॥ गार्हस्थ्यं मा प्रणांश मे यातु धर्मार्थकामद ॥१५॥
चंद्रार्द्धदानमत्रोक्तं सर्वसिद्धिविधायकम्‍ ॥ भाद्रशुल्कद्वितीयायां शक्ररुपं जगद्विधिम्‍ ॥१६॥
पूजयित्वा विधानेन सर्वक्रतफलं लभेत्‍ ॥ आश्विने मासि वै पुण्या द्वितीया शुल्कपक्षगा ॥१७॥
दानं प्रदत्तमेतस्यामनंतफलमुच्यते ॥ ऊर्ज्जशुल्कद्वितीयायां यमो यमुनया पुरा ॥१८॥
भोजितः स्वगृहे तेन द्वितीयैषा यमाह्रया ॥ पुष्टिप्रवर्द्धनं चात्र भगिन्या भोजनं गृहे ॥१९॥
वस्त्रालंकारपूर्वं तु तस्यै देयमतः परम्‍ ॥२०॥
यस्यां तिथौ यमुनया यमराजदेवः संभोजितो निजकरात्स्वसृसौहृदेन ॥ तस्यां स्वसुः करतलादिह यो मुनक्ति प्राप्नोति रत्नधनधान्यमनुत्तमं सः ॥२१॥
मार्ग शुल्कद्वितीयायां श्राद्धेन पितृपूजनम्‍ ॥ आरोग्यं लभते चापि पुत्रपौत्रसमन्वयः ॥२२॥
पौषशुल्कद्वितीयायां गोश्रृंगोदकमार्जनम्‍ ॥ सर्वकामप्रदं नृणामास्ते बालेंदुदर्शनम्‍ ॥२३॥
योऽर्घ्यदानेन बालेंदुं हविष्याशी जितेंद्रियः ॥ पूजयेत्साज्यसुमनेधर्मकामार्थसिद्धये ॥२४॥
माघशुल्कद्वितीयायां भानुरुपं प्रजापतिम्‍ ॥ समभ्यर्च्य यथान्यायं पूजयेद्रक्तपुष्पकैः ॥२५॥
रक्तैर्गंवेस्तथा स्वर्णंमूर्ति निर्माय शक्तितः ॥ ततः पूर्णं ताम्रपात्रं गावृमैर्वापितण्डुलैः ॥२६॥
समर्प्यं देवे भक्त्यैव स मूर्ति प्रददोह्रिजे ॥ एवं कृत व्रत विप्र साक्षात्सूये इवोदितः ॥२७॥
दुरासदो दुराधर्षो जायते भुवि मानवः ॥ इह कामान्वरान्मुक्ता यात्यंते ब्रह्मणः पदम्‍ ॥२८॥
सर्वदेवस्तुतोऽभीक्ष्णं विमानवरमास्थितः ॥ अथ फाल्गुनशुल्काय द्वितीयायां द्विजोत्तमः ॥२९॥
पुष्पैः शिवं समभ्यर्च्य सुश्वेतैश्व सुगंधिभिः ॥ पुष्पैर्वितानकं कृत्वा पुष्पालंकरणैः शुभैः ॥३०॥
नैवेद्यैर्विविधैर्धूपैर्दीपैनीं राजना दिभिः ॥ प्रसाद्य प्रणमेच्चैव साष्टांगं पतितो भुवि ॥३१॥
एवमभ्यर्च्य देवेशं मर्त्यो व्याधिविवर्जितः ॥ धनधान्यसमायुक्तो जीवेद्वर्षशतं ध्रुवम्‍ ॥३२॥
यद्विधानं द्वितीयासु शुल्कपक्षगतासु वा ॥ प्रोक्तं तदेव कृष्णसु कर्त्तव्यं विधिकोविदैः ॥३३॥
वह्रिरेव पृथङ्‌मास्सु नानारुपपुर्द्धरः ॥ पूज्यते हि द्वितीयासु ब्रह्मचर्य्यादि पूर्ववत्‍ ॥३४॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासद्वितीयाव्रतनिरुपणं नामैकादशाधिकशततमोऽध्यायः ॥१११॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP