संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
सप्तनवतितमोऽध्यायः

श्री नारदीयमहापुराणम् - सप्तनवतितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


श्रीब्रह्योवाच ॥
श्रृणु विप्र प्रवक्ष्यामि पुराणं नारदीयकम्‍ ॥ पचविंशतिसाहस्त्रं बृहत्कल्पकथाश्रयम्‍ ॥१॥
सूतशौनकसंवादः सृष्टिसंक्षेपवर्ण नम्‍ ॥ नानाधर्मकथाः पुण्याः प्रवृत्ते समुदाह्रता ॥२॥
प्राग्भागे प्रथमे पादे सनकेन महात्मना ॥ द्वितीये मोक्षधर्माख्ये मोक्षोपायनिरुपणम्‍ ॥३॥
वेदांगानां च कथनं शुकोत्पत्तिश्व विस्तरात्‍ ॥ सनंदनेन गदिता नारदाय महात्मने ॥४॥
महातंत्रे समुद्दिष्टं पशुपाशविमोक्षणम्‍ ॥ मंत्राणां शोधनं दीक्षामंत्रोद्धारश्व पूजनम्‍ ॥५॥
प्रयोगाः कवचं नामसहस्त्रं स्तोत्रमेव च ॥ गणेशसूर्यविष्णूनां शिवशक्तयोरनुक्रमात्‍ ॥६॥
सनत्कुमारमुनिना नारदाय तृतीयके ॥ पुराणलक्षणं चैव प्रमाणं दानमेव च ॥७॥
पृथपृथक समुद्दिष्टं दानकालपुरःसरम्‍ ॥ चैत्रादिसर्वमासेषु तिथीनांच पृथक्‌पृठक्‌ ॥८॥
प्रोक्तं प्रतिपदादीनां व्रतं सर्वाघनाशनम्‍ ॥ सनातनेन मुनिना नारदाय चतुर्थके ॥९॥
पूर्वभागोऽयमुदितो बृहदाख्या नसंज्ञितः ॥ अस्योत्तरे विभागे तु प्रश्न एकादशीव्रते ॥१०॥
वसिष्ठेनाथ संवादो मांधातुः परिकीर्तितः ॥ रुक्मांगदकथा पुण्यमोहिन्युत्पत्ति कर्म च ॥११॥
वसुशापश्व मोहिन्यै पश्वादुद्धरणक्रिया ॥ गंगाकथा पुण्यतमा गयायात्रानुकीर्तनम्‍ ॥१२॥
काश्या माहात्म्यमतुलं पुरुषोत्तम वर्णनम्‍ ॥ यात्राविधानं क्षेत्रस्यं बह्राख्यानसमन्वितम्‍ ॥१३॥
प्रयागस्याथ महात्म्यं कुरुक्षेत्रस्य तत्परम्‍ ॥ हरिद्वारस्य चाख्यानं कामोदा ख्यानंक तथा ॥१४॥
बदरीतीर्थमाहात्म्यं कामाक्षायास्तथैव च ॥ प्रभासस्य च माहात्म्यं पुष्कराख्यानकं ततः ॥१५॥
गौतमाख्यानकं पश्वाद्वेदपादस्तवस्ततः ॥ गोकर्णक्षेत्रमाहात्म्यं लक्ष्मणाख्यानंक तथा ॥१६॥
सेतुमाहात्म्यकथनं नर्मदातीर्थवर्णनम्‍ ॥ अवंत्याश्वैव माहात्म्यं मथुरायास्ततः परम्‍ ॥१७॥
वृन्दावनस्य महिमा पशोर्ब्रह्यांतिके गतिः ॥ मोहिनीचरितं पश्वादेवं वै नारदीयकम्‍ ॥१८॥
यः शृणोति नरो भक्तया श्रावयेद्वा समाहितः ॥ स याति ब्रह्मणो धाम नात्र कार्या विचारणा ॥१९॥
यस्त्वेतदिषुपूर्णायां धेनूनां सप्तकान्वितम्‍ ॥ प्रदद्याद्दिजवर्याय सलभेन्मोक्षमेव च ॥२०॥
यश्वानुक्रमणीमेतां नारदीयस्य वर्णयेत्‍ ॥ श्रृणुयाद्वैकचित्तेन सोऽपि स्वर्गगति लभेत्‍ ॥२१॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे नारदीपुराणानुक्रमणीकथनं नाम सप्तनवतितमोऽध्यायः ॥९७॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP