संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
षण्णवतितमोऽध्यायः

श्री नारदीयमहापुराणम् - षण्णवतितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


ब्रह्योवाच ॥
मरीचे श्रृणु वक्ष्यामि वेदव्यासेन तत्कृतम्‍ ॥ श्रीमद्धागवतं नाम पुराणं ब्रह्मसम्मितम्‍ ॥१॥
तदष्टादशसाहस्त्रं कीर्तितं पापनाशनम्‍ ॥ सुरपादपरुपोऽयं स्कंधैर्द्वादशभिर्युतः ॥२॥
भगवानेव विप्रेंद्र विश्वरुपी समीरितः ॥ तत्र तु प्रथमस्कंधे सूतर्षीणां समागमे ॥३॥
व्यासस्य चरितं पुण्यं पांडवानां तथैव च ॥ पारिक्षितमुपाख्यानमितीदं समुदाहृतम्‍ ॥४॥
परीक्षिच्छुकसंवादे सृष्टिद्वयानिरुपणम्‍ ॥ ब्रह्मनारदसंवादे देवताचरितामृतम्‍ ॥५॥
पुराणलक्षणं चैव सृष्टिकारणसंभवः ॥ द्वितीयोऽयं समुदितः स्कंधो व्यासेन धीमता ॥६॥
चरितं विदुरस्याथ मैत्रैयेणास्य संगमः ॥ सृष्टिप्रकरणं पश्वाद्दह्यणः परमात्मनः ॥७॥
कापिलं सांख्यमप्यत्र तृतीयोऽयमुदाह्रतः ॥ सत्याश्वरितमादौ तु ध्रुवस्य चरितं ततः ॥८॥
पृथोः पुण्यसमाख्यानं ततः प्राचीनबर्हिषम्‍ ॥ इत्येष तुर्यो गदितो विसर्गे स्कंध उत्तमः ॥९॥
प्रियव्रतस्य चरितं तद्वंश्यानां च पुण्यदम्‍ ॥ ब्रह्मांडांतर्गतानां च लोकानां वर्णनं ततः ॥१०॥
नरकस्थितिरित्येष संस्थाने पंचमो मतः ॥ अजामिलस्य चरितं दक्षसुष्टिनिरुपणम्‍ ॥११॥
वृत्राख्यानं ततः पश्वान्मरुताम जन्म पुण्यदम्‍ ॥ षष्ठोऽयमुदितः स्कंधो व्यासेन परिपोषणे ॥१२॥
प्रह्रादचरितं पुण्य़ं वर्णाश्रमनिरुपणम्‍ ॥ सप्तमो गदितो वत्स वासनाकर्मकीर्तने ॥१३॥
गजेंद्रमोक्षणाख्यानं मन्वं तरनिरुपणे ॥ समुद्रमथनं चैव बलिवैभवबंधनम्‍ ॥१४॥
मत्स्यावतारचरितमष्टमोऽयं प्रकीर्तितः ॥ सूर्यवंशसमाख्यानं सोमवंशनिरुपणम्‍ ॥१५॥
वंश्यानुचरिते प्रोक्तो नवमोऽयं महामते ॥ कृष्णस्य बालचरितं कौमारं च व्रजस्थितिः ॥१६॥
कैशोरं मथुरास्थानं यौवनं द्वारकास्थितिः ॥ भूभारहरणं चात्र निरोधे दशमः स्मृतः ॥१७॥
नारदेन तु संवादो वसुदेवस्य कीर्तितः ॥ यदोश्व दत्तात्रेयेण श्रीकृष्णनोद्धवस्य च ॥१८॥
यादवानां मिथोंतश्व मुक्तावेकादशः स्मृतः ॥ भविष्यकलिनिर्द्देशो मोक्षो राज्ञः परीक्षितः ॥१९॥
वेदशाखाप्रणयनं मार्कंडेयतपःक्रिया ॥ सौरी विभूतिरु दिता सात्वती च तथ परम्‍ ॥२०॥
पुराणसंख्याकथनमाश्रये द्वादशो ह्ययम्‍ ॥ इत्येवं कथितं वत्स श्रीमद्द्धगवतं तव ॥२१॥
वक्रुः श्रोतुश्वो पदेष्टुरनुमोदितुरेव च ॥ साहाय्यकर्तुर्गदितं भक्तिमुक्तिविमुक्तिदम्‍ ॥२२॥
प्रौष्ठपद्यां पूर्णिमायां हेमसिंहसमन्वितम्‍ ॥ देयं भागवतायेदं द्विजाय प्रीतिपूर्वकम्‍ ॥२३॥
संपूज्य वस्त्रहेमाद्यर्भगवद्धक्तिमिच्छता ॥ योऽप्यनुक्रमणीमेतां श्रावयेच्छृणुयात्तथा ॥ स पुराणश्रवणजं प्राप्नोति फल मुत्तमम्‍ ॥२४॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे श्रीमद्धागवतानुक्रमणीनिरुपणं नाम षण्णवतितमोऽध्यायः ॥९६॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP