संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
सप्तपञ्चाशत्तमोऽध्यायः

श्री नारदीयमहापुराणम् - सप्तपञ्चाशत्तमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सनंदन उवाच ॥
वैदिकं लौकिकं चापि छन्दो द्विविधमुच्यते ॥ मात्रावर्नविभेदेन तच्चापि द्विविधं पुनः ॥१॥
मयौ रसौ तजौ भनौ गुरुर्लघुरपि द्विज ॥ कारणं छंदसि प्रोक्ताच्छन्दःशास्त्रविशारदैः ॥२॥
सर्वगो मगतः प्रोक्तो मुखलो यगणः स्मृतः ॥ मध्यलो रगणश्वैव प्रांत्यगः सगणो मतः ॥३॥
तगणोंऽतलघुः ख्यातो मध्यगो जो भआदिगः ॥ त्रिलघुर्नगणः प्रोक्तस्त्रिका वर्नगणा मुने ॥४॥
चतुर्लास्तु गणाः पञ्च प्रोक्ता आर्यादिसंमताः ॥ संयोगश्व विसर्गश्वानुस्वारो लघुतः परः ॥५॥
लघोर्दीघत्वमाख्याति दीर्घो गो लो लघुर्मतः ॥ पादश्वतुर्थभागः स्याद्विच्छदोयतिरुच्यते ॥६॥
सममर्द्धसंम वृत्तं विषमं चापि नारद ॥ तुल्यलक्षणतः पादचतुष्के सममुच्यते ॥७॥
आदित्रिके द्विचतुर्थे सममर्द्धसमं ततम् ॥ लक्ष्म भिन्नं यस्य पादचतुष्के विषंम हि तत् ॥८॥
एकाक्षरात्समारभ्य वर्णैकैकस्य वृद्धितः ॥ षडिंशत्यक्षरं यावत्पादस्तावत्पृथक् पृथक् ॥९॥
तत्परं चंडवृष्ट्यादिदंडकाः परिकल्पिताः ॥ त्रिभिः षड्‌भिः पदैर्गाथाः श्रृणु संज्ञा यथोत्तरम् ॥१०॥
उक्तात्युक्ता तथा मध्या प्रतिष्ठान्या सुपूर्विका ॥ गायत्र्युष्णिगनुष्टच्च बृहती पक्तिरेव च ॥११॥
त्रिषुप्च जगती चैव तथातिजगती मता ॥ शक्करी सातिपूर्वा च अष्टयत्यष्टी ततः स्मृते ॥१२॥
धृतिश्व विधृतिश्वैव कृतिः प्रकृतिराकृतिः ॥ विकृतिः संकृतिश्वैव तथातिकृतिरुत्कृतिः ॥१३॥
इत्येताश्छन्दसां संज्ञाः प्रस्ताराद्धेदभागिकाः ॥ पादे सर्व गुरौ पूर्वाल्लंघु स्थाप्य गुरोध्यः ॥१४॥
यथोपरि तथा शेषमग्रे प्राग्वन्न्यसेदपि ॥ एष प्रस्तार उदितो यावत्सर्वलघुर्भवेत् ॥१५॥
नष्टांकार्द्धे समे लः स्या द्विषमै सैवं सोर्द्धगः ॥ उद्दिष्टे द्विगुणानाद्यादंगान्संमील्य लस्थितान् ॥१६॥
कृत्वा सैकान्वदेत्संख्यामिति प्राहुः पुराविदः ॥ वणान्सेकान्वृत्तभवा नृत्तराधरतः स्थितान् ॥१७॥
एकादिक्रमतश्वैकानुपर्य्युपरि विन्यसेत् ॥ उपांत्यतो निवर्तेत त्यजन्नेकैकमूर्द्धतः ॥१८॥
उपर्याद्याद्धुरोखेमेकद्वयादिलगक्रिया ॥ लगक्रियांकसंदोहे भवेत्संख्याविमिश्रिते ॥१९॥
उद्दिष्टांकसमाहारः सैको वा जनयोदिमाम् ॥ संख्यैव द्विगुनैकोना सद्धिरध्वा प्रकीर्तितः ॥२०॥
इत्येतत्किंचिदाख्यातं लक्षणं छदसा नुने ॥ प्रस्तारोक्तप्रभेदानां नामानं त्यं प्रगाहते ॥२१॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे सङ्‌क्षिप्तच्छदोवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥

N/A

References : N/A
Last Updated : June 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP