संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
पञ्चनवतितमोऽध्यायः

श्री नारदीयमहापुराणम् - पञ्चनवतितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


ब्रह्योवाच ॥
श्रृणु विप्र प्रवक्ष्यामि पुराणं वायवीयकम्‍ ॥ यस्मिञ्च्छृते लभेद्धाम रुद्रस्य परमात्मनः ॥१॥
चतुर्विशतिसाहस्त्रं तत्पुराणं प्रकीर्तितम्‍ ॥ श्वेतकल्पप्रसंगेन धर्मानत्राह मारुतः ॥२॥
तद्वायवीयमुदितं भागद्वयसमन्वितम्‍ ॥ सर्गादिलक्षणं यत्र प्रोक्तं विप्र सविस्त्रम्‍ ॥३॥
मन्वंतरेषु वंशाश्व राज्ञां ये यत्र कीर्तिता ॥ गयासुरस्य हननं विस्तराद्यत्रं कीर्तितम्‍ ॥४॥
मासानां चैव माहात्म्यं माघस्योक्तं फलधिकम्‍ ॥ दानधर्मा राजधर्मां विस्तरेणोदिता स्तथा ॥५॥
भूपातालककुब्व्योमचारिणाम यत्र निर्णयः ॥ व्रतादीनां च पूर्वोऽयं विभागः समुदाहृतः ॥६॥
उत्तरे तस्य भागे तु नर्मदातीर्थवर्णनम्‍ ॥ शिवस्य संहितोक्ता वै विस्तरेण मुनीश्वर ॥७॥
यो देवः सर्वदेवानां दुर्विज्ञेयः सनातनः ॥ स तु सर्वांत्मना यस्यास्तीरे तिष्ठति संततम्‍ ॥८॥
इदं ब्रह्मा हारीरिंदं साक्षाच्चेदं परो हरः ॥ इदं ब्रह्म निराकारं कैवल्यं नर्मदाजलम्‍ ॥९॥
ध्रुवं लोकह्रितार्थाय स्वशरीरतः ॥ शक्तिः कामि सरिद्रूपा रवैयमवतारिता ॥१०॥
ये वसंत्युत्तंरे कूले रुद्रस्यानुचरा हि ते ॥ वसंति याम्यतीरे ये लोकं ते यांति वैष्णवम्‍ ॥११॥
ॐकारेश्वरमारभ्यं यावत्पाश्विमसागरः ॥ संगमाः पंच च त्रिंशन्नदीनां पापनाशनी ॥१२॥
दशैकमुत्तरे तीरे त्रयोविंशतिर्दक्षिणे ॥ पंचत्रिंशत्तमः प्रोक्तो रेवासागर सगमः ॥१३॥
संगमैः सहितान्येव रेवातीरद्वयेऽपि च ॥ चतुःशतानि तीर्थानि प्रसिद्धानि च संति हिं ॥१४॥
षष्टिकोट्यो मुनीश्वर ॥ संति चान्यानि रेवायास्तीरयुग्मे पदे पदे ॥१५॥
संहितेयं महापुण्या शिवस्य परमात्मनः ॥ नर्मदाचरितं यत्र वायुना परिकीर्ति तम्‍ ॥१६॥
लिखित्वेदं पुराणं तु गुडधेनुसमन्वितम्‍ ॥ श्रावण्यां यो ददेद्धत्तया ब्राह्मणाय कुटुंबिने ॥१७॥
रुद्रलोके वसेत्सोऽपि यावदिंद्रा श्वतुर्द्दश ॥ यः श्रावयेद्वा श्रृणुयाद्वायवीयमिदं नरः ॥१८॥
नियमेन हविष्याशी स रुद्रो नात्र संशयः ॥ यश्वानुक्रमणीमेतां श्रृणोति श्रावयेत्तथा ॥१९॥
सोऽपि सर्वपुराणस्य फलं श्रवणजं लभते ॥२०॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वायुपुराणा नुक्रमणीनिरुपणं नाम पञ्चनवतितमोऽध्यायः ॥९५॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP