संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
एकत्रिंशोऽध्यायः

श्री नारदीयमहापुराणम् - एकत्रिंशोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


नारद उवाच ॥

कथितो भवता सम्यग्वर्णाश्रमविधिर्मुने ॥ इदानीं श्रोतुमिच्छामि यममार्गं सुदुर्गमम् ॥१॥

सनक उवाच ॥

श़ृणु विप्र प्रवक्ष्यामि यममार्ग सुदुर्गमम् ॥ सुखदं पुण्यशीलानां पापिनां भयदायकम् ॥२॥

षडशीतिसहस्राणि योजनामिनि मुनीश्वर ॥ यममार्गस्य विस्तारः कथितः पूर्वसूरिभिः ॥३॥

ये नरा दानशीलास्तु ते यांति सुखिनो द्विज ॥ धर्मशून्या नरा यांति दुःखेन भृशमर्दिताः ॥४॥

अतिभीता विवस्त्राश्च शुष्ककंठौष्ठतालुकाः ॥ क्रदंतो विस्वरं दीनाः पापिनो यांति तत्पथि ॥५॥

हन्यमाना यमभटैः प्रतोदाद्यैस्तथायुधैः ॥६॥

इतस्ततः प्रधावंतो यांति दुःखेन तत्पथि ॥ क्वचित्पकः क्वचिद्वह्निः क्वचितसैतप्तसेकतम् ॥ क्वचिद्वै दावरूपेणः तीक्ष्णधाराः शिलाः क्वचित् ॥७॥

क्वचित्कंटकवृक्षाश्च दुःखारोहशिला नगाः॥ गाढांधकारश्च गुहाः कंटकावरणं महत् ॥८॥

वप्राग्रारोहणं चैव कन्दरस्य प्रवेशनम् ॥ शर्कराश्च तथा लोष्टाः सूचीतुल्याश्च कण्टकाः ॥९॥

शैवालं च क्वचिन्मार्गे क्वचित्कीचकपंक्तयः ॥ क्वचिव्द्याघ्राश्च गर्जंते वर्धंते च क्वचिज्ज्वराः॥१०॥

एवं बहुविधक्लेशाः पापिनो यांति नारद ॥ क्रोशंतश्च रुदन्तश्च म्लायंतश्चैव पापिनः ॥११॥

पाशेन यत्रिताः केचित्कृष्यमाणास्तथांकुशैः ॥ शास्त्राम्नैस्ताड्यमानाश्चपृष्ठतो यांति पापिनः ॥१२॥

नासाग्रपाशकृष्टाश्च केचिदंत्रैश्च बधिताः ॥ वहंतश्च बधिताः ॥ वहंतश्चायसां भारं शिश्र्नागे्रण प्रयांति वै ॥१३॥

अयोभारद्वयं केचिन्नासाग्रेण तथापरे ॥ कर्णाभ्यां च तथा केचिद्वहंतो यांति पापिनः ॥१४॥

केचिच्च स्खलिता यांति ताड्यमानास्तथापरे ॥ अत्यर्थोच्छ्वसिताः केचित्केचिदाच्छन्नलोचनाः ॥१५॥

छायाजलविहीने त पथि यांत्यतिदुःखिताः ॥ शोचन्तः स्वानि कर्माणि ज्ञानाज्ञानकृतानि च ॥१६॥

ये तु नारद धर्मिष्ठा दानशीला सुबुद्धयः ॥ अतीव सुखसंपन्नास्ते यांति धर्ममंदिरम् ॥१७॥

अन्नदास्तु मुनिश्रेष्ठ भुंजतः स्वादु यांति वै ॥ नीरदायांति सुखिनः पिबंतः क्षीरमुत्तमम् ॥ तक्रदा दधिदाश्चैव तत्तद्भोगं लभंति वै ॥

घृतदा मधुदाश्चैव क्षीरदाश्च द्विजोत्तम ॥१८॥

सुधापानं प्रकुर्वतो यांति वै धर्ममंदिरम् ॥ शाकदाः पायसं भुंजंन्दीपदो ज्वलयन्दिशः ॥१९॥

वस्रदो मुनिशार्दूल याति दिव्याम्बरावृतः ॥ पुराकरप्रो याति स्तूयमानोऽमरैः पथि ॥२०॥

गोदानेन नरो याति सर्वसौख्यसमन्वितः ॥ भूमिदो गृहदश्चैव विमाने सर्वसंपदि ॥२१॥

अप्सरोगणसंकीर्णे क्रीडन्याति वृषालयम् ॥ हयदो यानदश्चापि गजदश्च द्विजोत्तम ॥२२॥

धर्मालयं विमानेन याति भोगान्वितेन वै ॥ अनडुद्दो मुनिश्रेष्ठ यानारूढः प्रयाति वै ॥२३॥

फलदः पुष्पदश्चापि याति संतोषसंयुतः ॥ तांबूलदो नरो याति प्रहृष्टो धर्ममंदिरम् ॥२४॥

मातापित्रोश्च शुश्रूषां कृतवान्यो नरोत्तमः ॥ स याति परितुष्टात्मा पूज्यमानो दिविस्थितैः ॥२५॥

शुश्रूषां यस्तु यतीनां व्रतचारिणाम् ॥ द्विजाग्रयब्राह्मणानां च स यात्यतिसुखान्वितः ॥२६॥

सर्वभूतदयायुक्तः पूज्यमानोऽमरैर्द्विजः ।ं सर्वभोगान्वितेनासौ विमानेन प्रयाति च ॥२७॥

विद्यादानरतो याति पूज्यमानोऽब्जसूनुभिः ॥ पुराणपाठको याति स्तूयमानो मुनीश्वरैः ॥२८॥

एवं धर्मपरा यांति सुखं धर्मस्य मंदिरम् ॥ यमश्चतुर्मुखो भूत्वा शंखचक्रगदासिभृत् ॥२९॥

पुण्यकर्मरतं सम्यक्सनेहान्मित्रमिवार्चति ॥ भो भो बुद्धिमतां श्रष्ठानरकक्लेशभीरवः ॥३०॥

युष्माभिः साधिंत पुण्यमत्रामुत्रसुखावहम् ॥ मनुष्य जन्म यः प्राप्य सुकृतं न करोति च ॥३१॥

स एव पापिनां श्रेष्ठ आत्मघातं करोति च । अनित्यं प्राप्य मानुष्यं नित्यं यस्तु न साधयेत् ॥३२॥

स याति नरकं घोरं कोऽन्यस्तस्मादचेतनः ॥ शरीरं यातनारूपं मलाद्यैः परिदूषितम् ॥३३॥

तस्मिन्यो याति विश्वास त विद्यादात्मघातकम् ॥ सर्वेषु प्राणिनः श्रेष्ठास्तेषु वै बुद्धिजीविनः ॥३४॥

बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणास्तथा ॥ ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ॥३५॥

कृतबुद्धिषु कर्त्तारः कर्तृषु ब्रह्मवादिनः ॥ ब्रह्मवादिष्वपि तथा श्रेष्ठो निर्मम उच्यते ॥३६॥

एतेभ्योऽपि परो ज्ञेयो नित्यं ध्यानपरायणः॥ तस्मात्सर्वप्रयत्नेन कर्त्तव्यो धर्मसंग्रहः ॥३७॥

सर्वत्र पूज्यते जंतुर्धर्मवान्नात्र संशयः ॥ गच्छ स्वपुण्यैर्मत्स्थानं सर्वभोगसमन्वितम् ॥३८॥

अस्ति चेद्दुष्कृतं किंचित्पश्चादत्रैव भोक्ष्यसे ॥ एवं यमस्तमभ्यर्च्य प्रापयित्वा च सद्रतिम् ॥३९॥

आहुय पापिनश्चैव कालदंडेन तर्जयेत् ॥ प्रलयांबुदनिर्घोषो ह्यंजनाद्रिसमप्रभः ॥४०॥

विद्युत्प्रभायुधैर्भीमो द्वात्रिंशद्भुजसंयुतः ॥ योजनत्रयविस्तारो रक्ताक्षो दीर्घनासिकः ॥४१॥

दंष्ट्राकरालवदनो वापीतुल्योग्रलोचनः ॥ मृत्युज्वरादार्युक्तश्चित्रगुप्तोऽपि भीषणः ॥४२॥

सर्वे दूताश्च गर्जति यमतुल्यविभीषणाः ॥ ततो ब्रवीति तान्सवान्कंपमानांश्च पापिनः ॥४३॥

शोचन्तः स्वानि कर्माणि चित्रगुप्तो यमाज्ञया ॥ भो भो पापा दुराचारा अहंकारप्रदूषिताः ॥४४॥

किमर्थमर्जितं पापं युष्माभिरविवेकिभिः ॥ कामक्रोधादिदृष्टेन सगर्वेण तु चेतसा ॥४५॥

यद्यत्पापतरं तत्तत्किमर्थं चरितं जनाः ॥ कृतवंतः पुरा यूयं पापान्यतयंतहर्षिताः ॥४६॥

तथैव यातना भोज्याः किं वृथा ह्यतिदुखिताः ॥ भृत्यमित्रकलत्रार्थं दुष्कृतं चरितं यथा ॥४७॥

तथा कर्मवशात्प्राप्ता यूयमत्रातिदूःखिताः ॥ युष्माभिः पोषिता ये तु पुत्राद्या अन्यतोगताः ॥४८॥

युष्माकमेव तत्पापं किं दुःखकारणम् ॥ यथा कृतानि पापानि युष्माभिः सुबहूनि वै ॥४९॥

तथा प्राप्तानि दुःखानि किमर्थमिह दुःखिताः॥ विचारयध्वं यूयं तु युष्माभिश्चारितं पुरा ॥५०॥

यमः करिष्यते दंडमिति किं न विचारतिम् ॥ दरिद्रेऽपि च मूर्खे च पंडिते वाश्रियान्विते ॥५१॥

कांदिशीके च वीरे च समवर्तीः यमः स्मृतः ॥ चित्रगुप्तेरितं वाक्यं श्रुत्वा ते पापिनस्तदा ॥५२॥

शौचंतः स्वानि कर्माणि तूष्णीं तिष्ठंति भीषिताः यमाज्ञाकारिणः क्रूराश्चंडा दूता भयानकाः ॥५३॥

चंडालाद्याः प्रसह्यैतान्नरकेषु क्षिपंति च ॥ स्वदुष्कर्मफलं ते तु भुक्त्वांते पाप शेषतः ॥५४॥

महीतरल च संप्राप्य भवंति स्थावरादयः ॥ नारद उवाच । भगवन्संशयो जातो मच्चेतसि दयानिधे ॥५५॥

त्वं समर्थोऽसि तच्छेतुं यतो नो ह्यग्रजो भवान् ॥ धर्माश्च विविधाः प्रोक्ताः पापान्यपि बहूनि च ॥५६॥

चिरभोज्यं फलं तेषामुक्तं बहुविदा त्वया ॥

दिनांते ब्रह्मणः प्रोक्तो नाशो लोकत्रयस्य वै ॥५७॥

परार्द्धद्वितयांते तु ब्रह्माण्डस्यापि संक्षयः ॥ ग्रामदानादिपुण्यानां त्वयैव विधिनंदन ॥५८॥

कल्पकोटिसहस्रेषु महान्भोग उदाहृतः॥ सर्वेषामेव लोकानां विनाशः प्राकृते लये ॥५९॥

एकः शिष्यत एवेति त्वया प्रोक्तं जनार्दनः ॥ एष मे संशयो जातस्तं भवाञ्छेत्तुमर्हति ॥६०॥

पुण्यपापोपभोगानां समाप्तिर्नास्य संप्लवे ॥ सनक उवाच ॥ साधु साधु महाप्राज्ञ गुह्याद्गुह्यतमं त्विदम् ॥६१॥

पृष्टं तत्तेऽभिधास्यामि श़ृणुष्व सुसमाहितः ॥ नारायणोऽक्षरोऽनंतः परं ज्योतिः सनातनः ॥६२॥

विशुद्धो निर्गुणो नित्यो मायामोहविवर्जितः ॥ निर्गुणोऽपि परानन्दो गुणवानिव भाति यः ॥६३॥

ब्रह्मविष्णुशिवाद्यैस्तु भेदवानिव लक्ष्यते ॥ गुणोपाधिकभेदेषु त्रिष्वेतेषु सनातन ॥६४॥

संयोज्य मायामखिलं जगत्कार्यं करोति च ॥ ब्रह्मरूपेण सृजति विष्णुरूपेण पाति च ॥६५॥

अंते च रुद्ररूपेण सर्वमत्तीति निश्चितम् ॥ प्रलयांते समुत्थाय ब्रह्मरूपी जनार्दनः ॥६६॥

चरारात्मकं विश्वं यथापूर्वमकल्पयत् ॥ स्थावराद्याश्च विप्रेंद्र यत्र यत्र व्यवस्थिताः ॥६७॥

ब्रह्मा तत्तज्जगतसर्वं यथापूर्वं करोति वै ॥ तस्मात्कृतानां पापानां पुण्यानां चैव सत्तम ॥६८॥

अवश्यमेव भोक्तव्यं कर्मणा ह्यक्षयं फलम् ॥ नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥६९॥

अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ यो देवः सर्वलोकानामंतरात्मा जगन्मयः ॥ सर्वकर्मफलं भुक्ते परिपूर्णः सनातनः ॥७०॥

योऽसौ विश्वंभरो देवो गुणभेदव्यवस्थियतः ॥ सृजत्यवति चात्त्येतत्सर्व सर्वभुगव्ययः ॥७१॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे यमदूतकृत्यनिरूपणं नामैकत्रिंशोऽध्यायः ॥३१॥

N/A

References : N/A
Last Updated : June 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP