संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
पञ्चपञ्चाशत्तमोऽध्यायः

श्री नारदीयमहापुराणम् - पञ्चपञ्चाशत्तमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सनंदन उवाच ॥
मूर्द्धास्यबाहुह्रत्क्रोडांर्बस्तिव्यंजसोनखः ॥ जानुजंघांघ्रियुगलं कालांगानि क्रियादयः ॥१॥
भौमास्फुजिबुधेंदुश्व रविसौ म्यसिताः कुजः ॥ गुरुमंदार्किगुरवो मेषादीनामधीश्वराः ॥२॥
होरे विषमभेकैदोः समभे शशिसूर्ययोः ॥ आदिपञ्चनवाधीशाद्रेष्काणेशाः प्रकीर्तिताः ॥३॥
पंचेष्टाष्टाद्रिपंचांशा कुजार्कीज्यज्ञशुक्रगाः ॥ ओजे विपर्ययाद्युग्मेः समीरिताः ॥४॥
क्रियणतौलिकर्काद्या मेषादिषु नवांशकाः ॥ स्वभाद्दादशभागेशाः षडर्गं राशिपूर्वकम् ॥५॥
गोजाश्व कर्कयुग्मेन रात्र्याख्या पृष्ठकोदयाः ॥ शेषा दिनाख्यास्तभयं तिमिः क्रूरः सौम्यः पुमान्‍ ॥६॥
पुमान्‍ स्त्री च क्लीबश्वरस्थिरद्विःस्वभावकाः ॥ मेषाद्याःपूर्वतोदिकस्थ स्वस्वस्थानचरास्तथा ॥७॥
अजोक्षैणांगनाकीटझषजूका इनादितः ॥ उच्चानि द्वित्रिमनुयुक्तिथीषुभनरवांश कैः ॥८॥
तत्तत्सप्तमनीचानि प्राङ‌मध्यांत्यांशकाः क्रमात् ॥ वर्गोत्तमाश्वराधेषु भावाद्दादश मूर्तिमान्‍ ॥९॥
सिंहोक्षाविस्त्रतौलिकुंभाः सूर्यात्रिकोणभम् ॥ चतुरस्त्रं तूयमृत्युत्रिकोणं नवपंचमम् ॥१०॥
रिःफाष्टषट्‌कं त्रिकभं केंद्र प्राक्यतुर्यसप्तखम् ॥ नृपादः कीटपशवो बलाढ्याः केंद्रगाः क्रमात् ॥११॥
केंद्रात्परं पणफरमापोक्लिममतः परम् ॥ रक्तः श्वेतः शुकनिभः पाटलो धूम्रपांडुरौ ॥१२॥
चित्रः कृष्णः पीतापिंगौ बभूः स्वच्छः प्रभाक्रियात् ॥ साम्याशाख्यप्लवत्वं स्याद्दितीये वशिरर्कभात‍ ॥१३॥
कालात्मार्को मनश्वद्रः कुजः सत्वंवचो बुधः ॥ जीवो ज्ञानं सुखं शुक्रः कामो दुःखं दिनेशजः ॥१४॥
नृपौ रवीन्दू नेतासृक कुमारो ज्ञः कवीज्यकौ ॥ सचिवो सूर्यजः प्रेष्यो मते ज्योतिर्विदां वरैः ॥१५॥
ताम्रशुक्लक्तहरित्पीताचित्रासिता खेः वर्णा अव्यहरींद्रा शचीकौधिपारवेः ॥१६॥
रविशुक्रारराह्रर्कन्दुविदीज्या दिगीश्वराः ॥ क्षीणेंद्वर्काररविजाः पापा पापयुतो बुधः ॥१७॥
क्लीबौ बुधार्की शुक्रेन्दू स्त्रियौ शेषा नराः स्मृताः ॥ शिखिभूमिपयोवारिवासिनो भूसुतादयः ॥१८॥
कवी ज्यौ कुजसूर्यौ च वेदो ज्ञो वर्णपाः क्रमात् ॥ सौरोंऽत्त्यजाधिपः प्रोक्तो राहुम्लैच्छा धिपस्तथा ॥१९॥
चंद्रार्कजीवाज्ञासितौ कुजार्की सात्त्विकादिकाः ॥ देवतेंद्वग्निखैलाभूको सखायोपराधिपाः ॥२०॥
वस्त्रं स्थलं नवं वह्रिकहतं मद्यदं तथा ॥ स्फुटितं रवितस्तांम्र तारे ताम्रपुनिस्तथा ॥२१॥
हेमकांस्यायसी त्र्यंशैःशिशिराद्याः प्रकीर्तिंताः ॥ सौरशुक्रारचंद्रज्ञगुरुषूद्यत्सु च क्रमात् ॥२२॥
त्र्याशात्रिकोणतुर्याष्ट सप्तमान्येन वृद्धितः ॥ सौरज्यारापरे पूर्णे क्रमात्पश्यंति नारद ॥२३॥
अयनक्षणघस्त्रर्तुमासार्द्धशरदो खेः ॥ कटुतिक्तक्षारमिश्रमधुराग्लकषायकाः ॥२४॥
त्रिकोणात्सांयधा धर्मायुः सुखखोद्यपः सुह्रत् ॥ जीवो जीवज्ञौ सितज्ञौ व्यर्का व्याराः क्रमादमी ॥२५॥
वींद्वर्का विकुजेंद्वर्काः सुह्रदोऽन्येरवेर्धृताः ॥ मिथोधनव्ययायत्रिबंधुव्यापारगः सुत्दृअत् ॥२६॥
ध्येकानुभक्ता मयान्‍ ज्ञात्वा मिश्रीदीत्सहजान्मुने ॥ मत्कालो धिसुह्यन्मित्रपूर्वकान्कल्पयेन्पुनः ॥२७॥
स्वोच्चत्रिकोणगेहा प्रनवांशेस्था नजं बलम् ॥ दिक्षु सौम्येज्ययोः सूर्यारयोः सौरे सिताब्जयोः ॥२८॥
खादृतूदगनेन्ये तु वक्रे च समागमे ॥ उत्तरथा दीप्तकराश्र्वेष्टा वीर्ययुता मताः ॥२९॥
निशींदुकुजसौराश्व सर्वदो क्षोहि चापरे ॥ क्रूराः कृष्णे सिते सौम्याः मतं कालबलं बुधैः ॥३०॥
सौरारज्ञेज्यशुक्रेंदुसूर्याधिक्यं परस्परम् ॥ पापास्तु बलिनः सौम्या विवक्षाः कण्टकोपगे ॥३१॥
क्लीबे तदूशनाद्वापि चंद्रार्कांशसमं जनुः ॥ स्वांशे पापाः परांशस्थाः सौम्यालग्नं वियोनिजम् ॥३२॥
निर्बलं च तदादेश्यं वियोनेर्जन्म पंडितैः ॥ शीर्ष वक्रगले पादावंसो पृष्ठमुरस्तथा ॥३३॥
पार्श्व कुक्षी त्वपानांघ्री मेढ्र्मुष्कौ तथा स्फिजौ ॥ पुच्छं चतुष्पदांगेषु मेषाद्या राशयः स्मृताः ॥३४॥
लग्नांशाद्‌ग्रहग्दृष्ट्रां वर्णान्बलयुताद्वदेत् ॥ दृक्सप्रंमाणांश्व इष्टे रेखां स्मरस्थितैः ॥३५॥
खगत्र्यंशे बलाग्नेगे चरमांशे ग्रहान्विते ॥ वांशे स्थलांबुजः सौरेर्द्विक्षायोगभवा द्विजाः ॥३६॥
विप्रलैस्तनुचंद्रेज्यार्के स्तरुणां जनिं वदेत् स्थलांबुभेदोशकृतश्वेतरेषामुदाह्रतः ॥३७॥
स्थलांबु च पतिः खेटो लग्नादावन्मिते गृहे ॥ तावंत एव तरवः स्थलजा जल जास्तथा ॥३८॥
अंतःसारा खौ सौरे दुर्भगाः क्षीरिणे विधौ ॥भौमे कंटकिनो वृक्षा ईज्ये ज्ञे सफलाफलौ ॥३९॥
पुष्पिता भार्गवे स्त्रीणां प्रति श्वंद्रेऽथ कटुकाः कुजे ॥ अशुभर्क्षे शुभः वृंक्ष कुभूमिजम् ॥४०॥
कुर्याद्विलोमगो वापि स्वांशोक्तपरगैः समम् ॥ कुजेंदुहेतुकं स्त्रीणां प्रति मासमिहार्तवम् ॥४१॥
नेष्टस्थेज्येऽन्यथास्ते स्त्रीयुंक्तासन्नरे क्षिते ॥ पापयुक्तेक्षिते द्यूने रुषा प्रीत्या शुभग्रहैः ॥४२॥
शुक्रार्कैदुजैः स्वांशस्थैरीज्य चांगत्रिकोणगे ॥ भवेदपत्यं विप्रेन्द्र पुसां सद्वीर्यशालिनाम् ॥४३॥
अस्त्रेऽर्केदो कुजार्की चेत्पुंस्त्रियोरामयप्रदौं ॥ व्ययखगो युतौं चैकदृष्टया नृत्यु प्रदौ तयोः ॥४४॥
शुक्रार्क्रौ मातृपितरौ दिवा नंक्त शशीनजौ ॥ मातृष्वसृपितृव्याख्यौ वा पद्मेजि समे शुभौ ॥४५॥
पापदृष्टे शुभे क्षीणे तुगे वा लगनगे यमे ॥ क्षीणेंदुकुजसंदृष्टे मृत्युमेत्य गता ध्रुवम् ॥४६॥
युगपद्वा पृथक्संस्थौ लग्नेंदू पापमध्यगौ ॥ यदा तदा गर्भयुता नारी मृत्युमवाप्नुयात् ॥४७॥
लग्नाच्चंद्राच्च तुर्यस्थैः पापैर्निधनगे कुजे ॥ नष्टेंदौ कुजख्योश्व बंधुरिष्फगयोर्मृतिः ॥४८॥
तन्वस्तसंस्थयो र्भौमख्योः शस्त्रभवः क्षयः ॥ यन्मासाधिपतिर्नष्टस्तन्मासं संस्त्रवे त्यजेत् ॥४९॥
लग्नेंदुगैः शुभैः खेटैस्त्रिकोणार्थस्तभूखगैः ॥ पापैस्त्रिषष्ठलाभस्थेः सुखी गर्भो खीक्षितः ॥५०॥
ओजभे पुरुषांशेऽर्केज्येंदुलग्नैर्बलान्वितैः ॥ गुर्वर्कौ विषमस्थौ वा युंजन्म प्रवदेत्तदा ॥५१॥
युग्मभांशस्थितैस्तैस्तु वक्रेंदुभृगुभिस्तथा ॥ यामस्थानगतैर्वाच्यं  स्त्रियो जन्म मनीषिभिः ॥५२॥
द्वंयगस्था बुधसंदृष्टाः स्वपक्षेय मलंकराः ॥ लग्नं विनौजभावस्थः सौरः पुंज्न्मकृत्तथा ॥५३॥
मिथो रवींदूर्ज्ञार्की वा पश्यतः समगं रविः ॥ वक्रो वांगविधू ओजे जज्ञौ युग्मौजसंस्थितौ ॥५४॥
कुजेक्षितेपुमांशेदुहिता क्लीब जन्मदा ॥ समे सितेन्दू ओजस्था ज्ञारांगेज्या नृवीक्षितौं ॥५५॥
लग्नेंदुसमगौ युग्मस्थाने वा यमलंकराः ॥ ग्रहोदयस्थान्द्यंगांशान्पश्यति ज्ञे स्वभागगे ॥५६॥
त्रितयं ज्ञांशकाद्युग्ममैश्रैः सममादिशेत् ॥ लग्ने चापांत्यभागस्थे तदंशस्थबलिग्रहैः ॥५७॥
वीर्याढ्यज्ञार्किसदृष्टैः कोशस्थावहवोगिनः ॥ सितारेज्यार्कचंद्रार्किज्ञांगेशोर्कैदवोऽधिपाः ॥५८॥
मासानां तत्समं वाच्यं गर्भस्थस्य शुभाशुभम् ॥ त्रिकोणं ज्ञे परैर्नष्टर्द्विमुखाह्रिकपान्वितः ॥५९॥
अवागावाटावशुर्भैर्भसंधिस्थैः प्रजायतं ॥ वीरान्सगीश्वदष्टेध्वष्टार्कात्भंसहिताः ॥६०॥
आरार्की चेज्यभांशस्थौ सदंतोगर्भकस्तदा ॥ खभजे भुवि मंदारदृष्टे कुब्जस्तु गर्भगः ॥ पगुंर्मीने यमेद्वारेर्दष्टेथागंभेसंधिगे ॥६१॥
पापैर्जडो विधौ गर्भः शुभदृष्टिविवर्जिते ॥ मृगांत्यगे वामनगः सौरेंद्वर्कनिरीक्षिते ॥ धीनयोदपगैस्त्र्यंशैः पापास्तैर सिरोह्यदाः ॥६२॥
रवींदुयुक्तं सिंहेंगे माहेयार्किनिरिक्षिते ॥ नेत्रहीना मिश्रखेटैर्दृष्टे बदुदलोचनः ॥ व्ययजो वामनयनं दक्षं सूर्यो विनाशयेत् ॥६३॥
नेष्टा योगाः शुभैर्दृष्टाः पापाः स्युर्नात्र संशयः ॥ मंदेऽस्ते मंदभांशेंगे निषेकेब्दत्रये जनिः ॥६४॥
द्वादशाब्दे शशिन्येवं सुतावपि विचिंतयेत् ॥६५॥
आधानेंदुद्वादशांशा पापास्तद्राशिभिः पुरः ॥६६॥
शशांके जन्मभागादिद्वि प्रमिष्टकलाः स्मृताः ॥६७॥
पितुः परोक्षे जन्मस्यादिन्दौ लग्नमपश्यति ॥६८॥
मध्याद्धष्टेकें विदेशस्थे जनने नारिजन्म वै ॥ मंदेगस्थे कुजे स्ते च ज्ञोस्फुजि मध्यगे विधौ ॥६९॥
पापांगब्जे त्रिभागे लौ स्वायगैः सद्धिरुद्धतः ॥ सूर्यस्तदृष्टिगो वापि ज्ञेयो ज्योतिर्विंदाम वरैः ॥७०॥
चतुष्पदर्क्षगे भानौ शेर्षैबलयुतैः खगैः ॥ कोशादतौ तु यमलौ जायेते मुनिसत्तम ॥७१॥
सार्क्यर सिंहोज्ञाजांसे भांशतुत्यांगनालयुक्‍ ॥ लग्नमिंदुंच सार्केदुं न पश्यति यदा गुरुः ॥७२॥
सपापगोऽर्को जायो वा परवीर्यप्रसूतिकृत ॥ पापभस्थौ पापखेटैः सूर्यार्घानत्रिकोनगौ ॥७३॥
विदेशगः पितावृद्धः खेवा राशिवशात्यये ॥ पूर्ण इंढौ स्वमेशेज्ञे शुभे भुव्यंबुजे तनौ ॥७४॥
घ्रूनस्थे वा विधौ यातेंगना नारी प्रसूयते ॥ अब्धांगमन्भगः पूर्णे ज्यो वा पश्यति नारद ॥७५॥
स्वबंधलग्रगः सूतिः सलिले नात्र संसयः ॥ पापदृष्टे यमे गुद्यां जन्मांगाजव्ययस्थिते ॥७६॥
कर्कातिलग्नगेशौरेवटे जन्माब्जवीक्षिते ॥ मंदे जन्मगते लग्ने बुधसूर्येदुवीक्षिते ॥७७॥
क्रीडास्थाने देवगेहे प्युषरे च क्रमाज्जनिः श्मशाने लग्रदृगसृग्राम्यस्थानेब्जभार्गवौ ॥७८॥
अग्रिहोत्रगृहे जीवोऽर्को भूषाभरणो गृहे ॥ शिल्पालये बुधो जन्म कुर्याद्वलसमन्वितः ॥७९॥
भासमाने सरे मार्गे स्थिरे स्वर्क्षाशगे गृहे ॥ त्रिकोणगेज आरार्क्योरस्ते वा सृज्यतेऽम्बया ॥८०॥
गुरुदृष्टे तु दीर्घायुः परं च प्राप्यते पुनः ॥ पापदृष्टे विधौलग्नेऽस्तेकुजे तु विनश्यति ॥८१॥
भवे कुजार्क्योः संदृष्टे परहस्तगथ सुखी ॥ पापेद्यतायुर्भवति मासः सार्थेः परैरपि ॥८२॥
पितृमातृगृहे जन्म तदधीशबलन्मुने ॥ तरुगेहे शुभे नीचे नैकस्थदृष्टौ लग्नेदुः ॥८३॥
एतल्लक्षणसंपन्ना प्रसूतिर्विजने तदा ॥ मंदर्क्षांशे विधौ तुर्ये मंददृष्टेऽब्जगेऽपि वा ॥८४॥
मंदार्चने वा तमासि शयनं नीचगे भुवि ॥ शीर्ष पृष्ठादये जन्म तद्वदेव विनिर्दिशत् ॥८५॥
चंद्रास्तसुखगः पापैर्मातुः पीडां समदिशेत् ॥ जीर्णोद्धतं गृहं मंदे सृजि दग्धं न वा विधौ ॥८६॥
काष्ठाढ्यमदृढं सूय बहुशिल्पयुतं बुधे ॥ चित्रयुक्तं नवं शुक्रे दृढे गुरौ गृहम् ॥८७॥
धटाजकर्क्यलिधटे पूर्वे ज्ञेज्यगृहे ह्युदक्‍ ॥ वृषे पश्वान्मृगे सिंहे दक्षिणे वसतिर्भवेत् ॥८८॥
गृहप्राच्यादिगौ द्वौ द्वौ व्द्यंगाः कोणेष्वजादयः ॥ पर्यंके वास्तुवत्पादास्त्रिषदंकांत्यत्यराशयः ॥८९॥
चंद्रागांअतरगैः खेटैः सूतिकाः समुदाह्रताः ॥ चक्राद्धि बहिरंतश्व दृश्यादृश्योपरेऽन्यथा ॥९०॥
लग्राशयसमानांगोबालिखेटंसमोपि वा ॥ चंद्रनंदांवशवद्वर्नः शीर्षाद्यंग विभागयुक्‍ ॥९१॥
शीर्षकं दक्‌श्रवे नासा कपोलहनवो मुखम्॥ कंठांसपार्श्वह्रद्दोषः क्रोडंनाभिश्व बास्तिकः ॥९२॥
शिश्नापाते च वृषणौ जघने जानुनी तथा ॥ जंघे पादौ चोभयत्र त्र्यंशैः समुदितैर्वदेत् ॥९३॥
पापयुक्ते व्रणस्तस्मिन्नंगे लक्ष्म च तद्युते ॥ स्वर्क्षांशे स्थिरयुक्ते तु नैज आगंतुकोऽन्यथा ॥९४॥
मंदेऽनिलाश्मजो भौमे विषशस्त्राग्निजो बुधे ॥ भुजेऽर्के काष्ठशुजो जेतुः श्रृंग्यजयोनिजः ॥९५॥
यस्मिन्संज्ञास्त्रयः खेटा अंगेस्त्युस्तत्र निश्चितम् ॥ व्रणोशुभकृतः पृष्ठेतनौ राशिसमाश्रिते ॥९६॥
तिलकृन्मसकृदष्टसौम्येर्युक्तश्व लक्ष्मवान्‍ ॥ चतुरस्त्रः पिंगदृक्र्‍ च पैत्तिकोऽल्पकचो रविः ॥९७॥
वृतो वातकफी प्राज्ञो मंदवाक्‍ शुभदृक्‍ शशी ॥ क्रुरदृक्तरुणी भौमः पैत्तिकश्वपलस्तथा ॥९८॥
त्रिधानुपवृतिर्हास्यरुचिज्ञः श्लिष्टवाक्तथा ॥ पिंगके श्लक्षणो दीर्घः कफे धीमान्गुरुर्मतः ॥९९॥
सुवपुर्लोचनः कृष्णवक्रकेशो भृगुः सुखी ॥ दीर्घः कपिलदृडंदो निलीखरकचोलस ॥१००॥
स्त्राय्वस्थिरक्तत्वक्‍शुक्रवसाम ज्जासतु धातवः ॥ मंदार्कचंद्रासोम्यास्फुजिज्जीवकुभुवः क्रमात् ॥१०१॥
चंद्रांगपापैर्भांत्यत्यस्थैः सेंवुपापचतुष्टयैः चक्रपूर्वापरे पापसौम्येः कीटतनौ मृतिः ॥१०२॥
उदयास्तगतौ पापौ चंद्रः क्रूरयुतैः शुभैः ॥ न चेदृष्टस्तदा मृत्युर्जगतस्य भवति ध्रुवम् ॥१०३॥
क्षीणेऽब्जे व्ययगे पापैर्लग्नाष्टस्थैः शुभा न चेत् ॥ केंद्रेषु वाब्जोसंयुक्तः स्मरांत्त्यमृतिलग्नगः ॥१०४॥
केंद्राद्या हस्त सन्खेटैरदृष्टो मृत्युदस्तथा॥ षष्ठेमेब्जेऽसदृष्टेसद्यो मृत्युः शुभेक्षिते ॥१०५॥
समाष्टके मिश्रखेटर्दृष्टेर्दृष्टे मृतिः शिशोः ॥ क्षीणेब्जेंगे रन्ध्रकेन्द्रे पापे पापान्तरस्थितो ॥१०६॥
भूद्यूननिधने वाब्जे लग्नेऽप्येवं शिशोर्मृतिः ॥ पापश्वन्द्रास्त गैर्मात्रा सार्द्ध सदृष्टिमंतरा ॥१०७॥
शुभादृष्टे भान्त्यगेब्जे त्रिकोणोपरतैः खलैः ॥ लग्नस्थे वा विधौपापैरस्तस्थैर्मृतिमाप्नुयात् ॥१०८॥
ग्रस्तेऽब्जेऽसद्धिरष्ट स्थै सृज्यवात्मजयोर्मृतिः ॥ लग्ने खौ तु शस्त्रेण सर्वीर्यासद्धिरष्टगैः ॥१०९॥
कर्केन्द्वीएज्ययुते लग्ने केन्द्रे सौम्ये च भार्गवे ॥ शषैस्त्र्यरीशगैरयुर मितं भवति ध्रुवम् ॥११०॥
वंर्गोत्तमे मीनलग्ने वृषेऽब्जे तत्त्बलिप्सिके ॥ स्वतुंगस्थेष्वशेषेषु परमायुः प्रेकीर्तितम् ॥१११॥
शुभैर्दृष्टः सवीर्योगे चायुरर्थदः ॥ स्वच्चोब्जे स्वर्श्रगेः सौम्येः सवीर्यैगाधिपे तनौ ॥११२॥
षष्ठयब्दकेंद्रसौम्येभेष्टशुद्धं सप्ततिर्गुरौ ॥ मूलत्रिकोणगैः सौम्यैर्गुरौ स्वोच्चसमन्विते ॥११३॥
लग्नाधिपे बलयुतेशीत्यब्दं त्वायुरीरितम् ॥ सवीर्ये सत्सु केंद्रेषु त्रिंशच्छुद्धियुतेऽष्टमे ॥११४॥
लयेशे धर्मगे जीवेष्टस्थे क्रूरेक्षिते जिताः ॥ लग्नाष्टमेशावष्टस्थौ भाब्दमायःकरौ मतौ ॥११५॥
लग्नेऽशभेज्यौ ग्लौदृष्टौ मृत्यौ कश्वन चाकृतिः धर्मांगस्थे शनौ शुक्रें केंद्रेऽब्जे व्ययधर्मगे ॥११६॥
शताब्दं गीष्पतौ कर्के कटकस्थसितेज्ययीः ॥ लयेशेंगे शुभैर्हीनेऽष्टमे खाब्धिमितं वयः ॥११७॥
लग्ने शेष्टमगेष्टशे तनुस्थे पंचवत्सरम् ॥ कवीज्ययोगे सौम्याब्जी लगे मृत्यौं च स्वेषवः ॥११८॥
एतद्योगजमायुः स्वादथ स्पष्टमुदीर्यते ॥ सूर्याधिक बले पैडं निसर्गाच्च विधोर्बले ॥११९॥
अंशायुः सबले लग्ने तत्साधनमथी श्रृणु ॥ गोब्जास्तत्त्वतिथी सूर्यास्तिथिः स्वर्गा नरवाः क्रमात् ॥१२०॥
नरवा विधुर्द्धावंकाश्व धृतिः स्वाक्षिखमार्गणाः ॥१२१॥
पिंडे निसर्गे खोच्चे नो ग्रहः षट्रभाल्पको यदा ॥ चक्रशुद्धस्तदा ग्राह्येस्यांशा आयुषि संमताः ॥१२२॥
अंशोनाः शत्रुभे कार्या ग्रहं वक्रगतिं विना ॥ मंदशुक्रौ विनार्द्धोना ग्रहस्यास्तंगतस्त च ॥१२३॥
हानिद्वयेऽधिकाः कार्या यदा क्रूरस्तनौ तदा ॥ विहायारिनंशाद्यर्हन्यदायुर्लवान्‍ भजेत् ॥१२४॥
भगणांशैर्लब्धहीनास्तेषां कार्या विचक्षणैः ॥ पापस्यांशाः समग्रोना सौम्यस्यार्द्धविवर्जिताः ॥१२५॥
स्पष्टास्तेंशाः खषट्‌त्र्यासा गुणयित्वा स्वकैर्गणैः ॥ वर्षाणि शेषमर्कघ्नं हारात्संमासकाः स्मृताः ॥१२६॥
तच्छेषश्व त्रिगुणितः तेनैवाप्तं दिनानि च ॥ शेषे षष्टया हते भक्ते हारेण घटिकादिकम् ॥१२७॥
हित्वा भाज्यंगभागादीन्कलीकृत्य खखाक्षिभिः ॥ भजेद्वार्षाणि शेषे तु गुणिते द्वादशदिभिः ॥१२८॥
द्विसप्तांशे च मासादिलाग्रायुर्जायते स्फुटम् ॥ अंशायुषी सलग्नानां खेटानामंशका ह्रताः ॥१२९॥
खयुगैररायुरंशाः स्युस्तत्संस्कारं वदामि ते ॥ ग्रहोनलग्नं षड्रात्यं चेत्संस्कारोऽन्यथा नहि ॥१३०॥
तदंशः स्वाग्रयो भक्ता लब्धोनोभूर्गुणो भवेत् ॥ यदैकाल्यं तदास्यांशाः स्वाग्र्याप्तोना च भूर्गुणः ॥१३१॥
सौम्यस्यार्द्धेन पापस्य समग्रेणेति निश्चयः ॥ गुणकघ्नाश्वायुरंशाः संस्कारोऽयमुदाह्यतः ॥१३२॥
आयुरंशकलाभक्ताद्विंशत्याब्दा इनाहतम् ॥ शेषं द्विशतभक्तं स्युर्मासाः शेषा दिनादिकम् ॥१३३॥
लग्रायुरंशास्त्रिगुणा दिग्भिक्ता स्युः समास्ततः ॥ शेषेऽर्कादिगुणे भक्ते दिग्भर्मासादिकं भवेत् ॥१३४॥
सबलेंगेभतुल्याब्दैर्युतमा युर्भवेत्स्फुटम् ॥ अंशाद्विघ्नमक्षांशं मासाः खत्र्यादिसंगुणात् ॥१३५॥
शेषा दिनादिकं योज्यं नैतत्पिंडनिसर्गयोः ॥ लग्नार्कचन्द्रमध्ये तु यो बली तद्दशा पुरा ॥१३६॥
ततः केंद्रादिगानां तु द्वित्र्यादौ सबलस्य च ॥ बह्यायुर्यो वीर्यसाम्येर्काद्युतस्य प्राक्‍ याचकः ॥१३७॥
षड्रवर्गार्द्धस्य त्रिंशस्य त्रिकोणगश्व स्मरगः ॥ सप्तमासस्य तूर्यस्य चतुरस्त्रगतस्य च ॥१३८॥
क्रमः केंद्रादिकोऽत्रापि द्वित्र्यादौ सबलस्य च ॥ पाकपस्याब्धिनागाश्व ह्यर्णवा सहगस्य च ॥१३९॥
त्रिकोणस्थस्य चाष्टाक्षिसूर्या द्यूनगतस्य च ॥ तुर्याष्टगस्य तु स्वर्गा गुणकाः परिकीर्तिताः ॥१४०॥
दशागुणैर्हता भक्तया गुणैक्येन समागताः ॥ शेषेऽर्कादिहते भक्ते मासाद्यैक्येन नारद ॥१४१॥
अंतर्दशासु विदशास्तासुचोपदशास्तथा ॥ दशेंशमित्रस्वोच्चक्षंब्जोब्ध्येकाद्रिवृद्धिगः ॥१४२॥
शुभगी यद्धगस्तद्धिस्न्वादिस्थेन तद्धिकृत् ॥ प्रोक्तेतरस्थानगतस्तत्तद्धावक्षय करः ॥१४३॥
खगस्य यद्धवेद्दृव्यं भावभे क्षणयोगजम् ॥ जीविकादिफलं सर्वं दशायां तस्य योजयेत् ॥१४४॥
विशन्यापदशायां यो वैरिद्दष्टो विपत्तिकृत् ॥ शुभमित्रेक्षितश्वेष्टसद्वर्गस्थश्व यो ग्रहः ॥१४५॥
तत्काले बलवानापन्नाशकृत्त्समुद्राह्रतः ॥ यस्याष्टवर्गजं चापि फलं पूर्णशुभं भवेत‍ ॥१४६॥
यश्व मूर्तितनुग्लावो वृद्धिगः स्वोच्चभस्थितः ॥ स्वत्रिकोणसुह्रद्धस्थतस्य मध्यमसत्फलम् ॥१४७॥
श्रेष्ठं शुभतरं वाच्यं विपरीतगस्य तु ॥ नेष्टमुत्कटमिंष्ट तु स्वल्पं ज्ञात्वा बलं वदेत् ॥१४८॥
चरे सन्मध्यदुष्टाभ्याभंगभंगे विपर्ययात ॥ स्थिरे नेष्टेष्टमध्या च होरायास्त्र्यशकैः फलम् ॥१४९॥
स्वामीज्यज्ञयुता होरा दृष्टा वा सत्फलावहा ॥ विनाश दृष्टयुक्ता च पापांतरगतान्यथा ॥१५०॥
प्राग्ध्वांक्षा बंधु मृत्याय तयोर्द्यूने रविः स्वभात् ॥ वक्रात्स्वादिवसाच्चार्के शुक्राद्यनां तु षड्रतः ॥१५१॥
धर्मध्यायारिगो जीवादिकत्र्यारिगो विधोः ॥ पृध्यंत्यधीतपाः सुज्ञा ततोवृद्धंयत्यबंधुराः ॥१५२॥
वृद्धिगोंगात्सधनघीतपः स्वाराच्छशी शुभः ॥ स्वद्‌वृध्यस्तादिषु पृधात्ससाष्टौ पंचयोपगः ॥१५३॥
षट्‌त्र्यायधी स्थो मंदाच्च ज्ञाद्दित्र्यायाष्टेंकेंद्रगः ॥ केंद्राष्टायांत्य इज्याद्वा ज्ञज्यायास्तत्र स्वे कवेः ॥१५४॥
वृद्धाविनात्सादिधियां मंगा मायारिगो विधोः ॥ केंद्राष्टापार्थगः स्वर्क्षान्मंदाद्वोष्टायकेंद्रागः ॥१५५॥
षट्‌ त्रिधी भवतः सौम्यात्षड्रवांशाष्टगो भृगोः ॥ कर्मायव्यषष्ठस्थो जीवाद्धौमः शुभः स्मृतः ॥१५६॥
कवेद्धर्याषष्ठध्याये सन्‌ज्ञोमंदान्सधीत्रये ॥ साक्षास्ते भूमिजाज्जीवाद्ययारिभमृत्युगः ॥१५७॥
धर्मायारिसतांत्येर्कात्साद्य्त्रिस्वगता स्वभात् ॥ षट‌खायाष्टब्धिखेष्विज्यात्सहाद्येषु विलग्नतः ॥१५८॥
दिक्वाष्टाद्यस्तबंध्यायं कुजात्खात्सत्रिके गुरुः ॥ सात्र्यंके सन्‍ खेः शुक्राद्धीखगो दिग्भवारिगः ॥१५९॥
चंद्राद्वीशार्थगोस्तेषु मन्दाद्धीत्रिषंडत्यगः ॥ गोब्धिधीषट्रखखाद्या ये ज्ञात्सद्यूने विलग्नतः ॥१६०॥
आशु तेशाष्टगोष्वंगःत्संतिष्वब्जात्सितः शुभः ॥ स्वात्सज्ञेषु त्रिधीगोब्धी दिक्‌छिद्रासिगतोर्कजात् ॥१६१॥
रंध्रायव्यचगः सूर्यादोष्टधीरवे सगोर्गुरो ॥ ज्ञाब्धित्र्यायारिगोरात्रिषट्‌ध्यध्यांत्यगोषु च ॥१६२॥
त्रिधीशारिषु मन्दः खात्साक्षांत्येषु शुभो सृजः ॥ केंद्रायाष्टधनेष्वर्का लग्नादूवृद्धयाद्यबंधुषु ॥१६३॥
गोध्वष्टापारिखांत्येज्ञाच्चंद्राल्लाभत्रिषद्धतः ॥ षडष्टांत्यगतः शुक्राद्धरोर्द्वीशांत्यशत्रुषु ॥१६४॥
उक्तस्थानेषु रेखादो ह्यनुक्तेषु तु बिदुदाः ॥ जन्मभाद्वद्विमित्रोच्चस्वभेधिष्टं परेष्वसत् ॥१६५॥
कष्टमर्थक्षयः समतार्थसुखागमः ॥ धनाप्तिः सुखमिष्टिप्तिरिति रेखाफलं क्रमात् ॥१६६॥
पितृमातृद्विषन्मित्राभ्रातृस्त्रीभृतकाद्रवेः ॥ स्वामिलग्नाजयोः स्वस्थाद्धदर्कस्वयशोशयात् ॥१६७॥
तृणस्वर्णाश्वधोरणाद्यैरर्कांशे वृत्तिमादिशेत् कृण्यंबुजस्त्रिभ्योब्जशि कौजे धात्वस्त्रसाहसैः ॥१६८॥
काव्यशिल्पादिभिबौधे जवं देवद्विजाकरैः ॥ शौक्रे रजतगोरत्रैर्मादें हिंसाश्रमाधर्मेः ॥१६९॥
स्वोच्चष्वाकीं तथा ज्यारैरुक्तैकांगे नृपाधिपाः ॥ लग्ने वर्गोत्तमेऽब्जे वा चतुरादिग्रहेक्षिते ॥१७०॥
द्वाविंशभूपास्तुंगेसृक‌चापेर्केन्दूयमस्तनौ ॥ भूपकृत्तुंगगोर्कोगेस्तेसाजार्कोखभे गुरौ ॥१७१॥
यमेंदुतुंगगौ लग्ने षष्ठेऽर्कज्ञौ  तुलाजगौ ॥ सितासृजो गुरौ कर्कौ साराजे लग्नगे नृपाः ॥१७२॥
वृषेगेब्जेर्कज्यसौरेः सुत्द्दज्जायाखगैर्नृपः ॥ मंदे मृगांगेत्र्यर्यकांशस्थैरजादिभिर्नृप ॥१७३॥
सेज्याजेश्वे मृगसुखं कुजे तुंगेर्क्षभागवौ ॥ लग्नेऽथ सेज्यकर्कैगे ज्ञाजशुक्रैर्भवोपरौः ॥१७४॥
मेषेऽर्के भूमिपासेंदौ एषे षांग्रर्कपपसृजः ॥ सिंहकुंभमृगस्थाश्वेद्धूपः सारेतनावजे ॥१७५॥
आर्के जीवे तनौ वापि नृपोऽथोः कुजभास्करौ ॥ धीस्थौ गुर्विदुकवयो भूमौ स्त्र्यगे बुद्धैर्नृपः ॥१७६॥
मृगास्यलग्नगैः सौरेजाब्जर्क्षहरयः सयाः ॥ कविक्षौ तुल युगमस्थी वै भूपः कीर्तिमान्भवेत् ॥१७७॥
यस्य कस्यापि तनयः प्रोक्तैर्योगैर्नृपो भवेत् ॥ वक्ष्यमाणैर्नृपसुतो ज्ञेयो भूयो मुनीश्वर ॥१७८॥
खोच्चे त्रिकोणभग्ते स्त्र्याद्यैर्बलयुतर्नृपः॥ सिंहेऽर्के मेषलग्नेऽजे मृगे भौमे घटेऽष्तमे ॥१७९॥
चापे जीवे धरानाथःस्यादथ स्वर्क्षगे भृगौ ॥ पातालगे धर्मगेऽब्जे शुभद्दष्टे युते मुने ॥१८०॥
त्रिलग्नभवगैः शेषैर्धराधीशः प्रजायते ॥ सौम्य वीर्ययुतेंऽगस्थे बलाढ्ये शुभग शुभे ॥१८१॥
धर्मार्थोपचयस्थैश्व शेषैंर्धर्मयुतोनृपः ॥ मेषूरणायतनुगाः शशिसूर्यजसूरयः ॥१८२॥
ज्ञारौ धने शितरवा हिबुके भूपतिस्तदा ॥ वृषेंऽब्जोधनारिस्थो जीवाकी लाभगाः परे ॥१८३॥
सुखे गुरु खेरवीं दूयमो लग्ने भवे करै॥ लग्ने वक्रासितौ चंद्रेज्यासितार्कबुधाः क्रमात् ॥१८४॥
सुखास्तु शुभखाप्तिस्था नरेशं जनयंत्यपि ॥ कर्मलग्नगखेट्स्य दशायां राज्य संगतिः ॥१८५॥
प्रभलस्य दशायां वा शत्रुनीचा दिगातिदाः ॥ आसन्नकेंद्रद्वयगैर्गदाख्यः सकलग्रहैः ॥१८६॥
तन्वस्तगैश्व सकटं विहगो राज्यबं धुगैः ॥ श्रृङाटकं धिगौगरस्थैलग्रान्यस्थैर्हलं मतम् ॥१८७॥
वर्ज्जोङेस्थे सत्स्वसत्सु तुर्यखस्थैर्यवोन्यथा ॥ विमिश्रैः कमलं प्राहुर्वायाकंटकबा ह्यगैः ॥१८८॥
लग्नाच्चतुर्भुगैयूपः शरस्तूयांच्चतुर्भुगेः ॥ द्यूनाद्वेदक्षगैः शक्तिं र्दऽखादिचतुर्भगे ॥१८९॥
लग्नात्क्रमात्सप्तभगैर्नौकाकूटस्तु नुर्यतः ॥ छत्रमस्तात्स्वभाद्यायोन्यस्मादर्द्धेन्दुनामकः ॥१९०॥
लग्नदेकांतरगतैश्वक्रमर्थात्सरित्पतिः ॥ षह्युस्थानेषु वीणाद्याः समसप्तर्षसंस्थितैः ॥१९१॥
वीणादामपाशकेदारभूशूलयुगगोलकाः ॥ ग्रहैः सर्वैश्वरभगै राजयोगः प्रकीर्तितः ॥१९२॥
स्थिरस्थैर्मुसलं नाम द्विशरीणतैर्नलः ॥भाला केंद्रस्थितैः सौम्येः पापैस्सर्प उदाह्रतः ॥१९३॥
ईर्य्युरध्वरुची रज्ज्वां मुसले धनमानयुक्‍ ॥ व्यंगा स्थिरा लोनलजो मोगीस्त्रग्जोहिजोर्द्दितः ॥१९४॥
वोणोद्धवोतिनिपुण गीततृत्यचिर्भृशम् ॥ दाता समृद्धो दामस्थः पाशजो धनशीलयुक्‍ ॥१९५॥
केदारोत्थः कृषिकरः शूले शूरोक्षतो धनः युगं पाषंडयुर्गोले विधनो मलिनस्तथा ॥१९६॥
भूपवद्यपदश्वक्रे समुद्रे नृपभोगयुक्त् ॥ सुभगांगोर्द्धपात्सुखीशूरश्व चामरः ॥१९७॥
मित्रो पकारकृच्छत्रे कूटे चानृतबंधराट्र ॥ तौजः सकीर्तिः सुखभाक्‍ मानवो भवति ध्रुवम् ॥१९८॥
त्यागी यज्वात्मवान्‍ यूथे हिंस्त्रो गुह्यधिपः शरैः ॥ शक्तौ नीचोऽलसो निःस्वो दण्डे प्रियवियोगभाक्‍ ॥१९९॥
व्यर्कैः स्वांत्योभयगतैः खेटैः स्यात्सुनफानफाः दुरुधरा चैव विधौ ज्ञेयः केसुद्रुमोऽन्यथा ॥२००॥
स्वोपार्जितार्थभग्दाता सुनफायां धनी सुखी ॥ नीरोगः शीलवान्‍ ख्यातः सुवेषश्वानफाभवः ॥२०१॥
भोगी सुखी धनीदानी त्यागी दुरुधुरोद्धवः ॥ केमुद्रुमेऽतिमलिनो दुःखी तिचोऽथ निर्धनः ॥२०२॥
यन्त्राश्मकारंशाजोको भौमपुष्करुर्ते ध्वगः सुज्ञः ॥ सुकीर्तिर्निपुणं विद्वांसं धनिनं तथा ॥२०३॥
सेन्योन्यकार्यनिरतं सास्फुजिच्छस्त्रजीविनम् ॥ समंदो धातुकुशलं तथा भाडंविदं मुने ॥२०४॥
कूटस्न्याश्वपण्याठं नसासृगिंदुः प्रसूद्विषम् ॥ कुर्यात्सज्ञोर्थनिपुणं नम्रं सत्कीर्तिसंयुतम् ॥२०५॥
सज्योऽ स्थिरवयं वंश्य्क्म विक्रातं च समर्थिनम् ॥ ससितोसुकवेत्तारं सार्कोपोनभवं मुने ॥२०६॥
आरे सज्ञे बाहुयोधी पुराध्यक्षः सगीष्पतौ ॥ सशुक्रे द्यूतक्रर्होयो नृती द्यूती संमदके ॥२०७॥
नृत्यगी ताढ्यो मायादक्षः सभार्गसमंदे लुब्धकः क्रूरो नरो भवति नारदः ॥२०८॥
सशुक्रे वाक्यपतो विद्वान्ससितेऽन्नघटकरः ॥ कवौ स मंदमंदाक्षा व वनि श्रयवित्तवान्‍ ॥२०९॥
एकस्थैश्वतुराद्यस्तु खवार्थेः खचरैः पृथक्‍ ॥ कुजज्ञेज्याजशुक्रार्किसूर्यैः परिव्रजेन्नरः ॥२१०॥
शाक्याजीवकवृधार्थिच रकाखफलाशनः ॥ तत्स्वामिभिः परिजितैः प्रव्रज्याप्रच्युतिर्भवेत् ॥२११॥
अदीक्षिताल्पस्तगतैः सबलैस्तत्स्थभक्तयः ॥ जन्मपोन्यैर्तद्तद्दष्टो मंदं पश्यति नारद ॥२१२॥
मंदो वा जन्मपं नष्टं तथा च मंदकागणे ॥ भौमार्कांशे सौरद्दष्टे चंद्रे वा दीक्षितो भवेत् ॥२१३॥
सुरुपो भूषितोऽश्विन्या दक्षः सत्यवचा यमे ॥ बहूभुग्पदारग्नौ स्थिरधीः प्रियवाक्तथा ॥२१४॥
ब्राह्ये धनीमृगे भोगी रौद्रे हिंस्त्रः शठोऽघकृत ॥ दांतो रोगी शुभोऽदित्यां पुष्यर्यजन्मा कविः सुखी ॥२१५॥
धूर्तः शठः कृतघ्नोऽहौ पापः सर्वाशनो भवेत् ॥ पत्रे भोगी धनी भक्तो दाता प्रियवचा भगे ॥२१६॥
धनी भोगी नरोर्यमर्क्षे स्तेनो धृष्टो घृणो करे ॥ चित्रांबरः सुदृक्त्वाष्ट्रे न च धर्मदयापरः ॥२१७॥
लुब्धः पटुः क्रोधी मढ्यो आठनेविदेशगः ॥शाक्रे धर्मपरस्तुष्टो मूले मानी धनी सुखी ॥२१८॥
आप्ये मानी सुखी त्दृष्टो वैश्वे नम्रश्व धार्मिकः ॥ कर्णे धनी सुखी ख्यातो दाता शूरो धनी वसौ ॥२१९॥
शेतऽरिहंता व्यसनी स्त्रीजितो जाहिभेदिनी ॥ बुध्रे वक्ता सुखी कांतः पौष्णे शूरो धनी शुचिः ॥२२०॥
कामी शूरः कृतज्ञोऽजे कांतस्त्यागी क्षमी वृषे ॥ युग्मे स्त्रीद्यतशास्त्रज्ञः स्त्रैणोह्रस्वः विधौं ॥२२१॥
स्त्रीद्विट्‌ क्रोधी हरौ मानी विक्रांतः स्थिरधीः सुखी ॥ धर्मी श्लक्ष्णः सुधीः षष्ठेः प्राज्ञः प्रांशुर्धनी धटे ॥२२२॥
रोगी पूज्यः क्षती कौप्यें कविः शिल्पीज्यभं धनी ॥ मृगेऽलसोऽटनः स्वक्षः परदारार्थत्दृद्वटे ॥२२३॥
सबलेभेभयेवापिस वलेजेखिलफलम् ॥ अन्यथा विपरीतं तत्फलंमेवं परेऽपि न॥
ख्यातः स्त्रीद्विट्र धनी तीक्ष्णोज्ञः कविः शौंडिको धनी ॥
पूज्यो लुब्धोऽधनसखी मेषादौ भास्करे जनौ ॥२२४॥
निःस्वोऽर्कभे भूमिपुत्रे धनी चांद्रे स्वभेदनः ॥ बौधे कृतज्ञो जैवे तु ख्यातः शौक्रेऽन्यदारिकः ॥२२५॥
मृगे बह्रात्मजधनः कुंभे दुःख्यनृती खलः ॥ स्त्रीद्वेष्य़ः स्वजनद्वेषीनियरत्यः सधीधनः ॥२२६॥
समानार्थः सपुत्रस्त्रीसर्णः सूर्यादिभे बुधे ॥ सेनानीः स्त्रयर्थपुत्राढ्यः दक्षमैश्यः परिच्छदी ॥२२७॥
मंडलेशः सार्थसुखः सर्णस्वाम्यर्कभाद्धुरौ ॥ ख्याप्तार्थो मंदशोकाढ्यो बंधुद्वेषी धनाघवान्‍ ॥२२८॥
सार्थः प्राज्ञः समः ख्यातिः स्त्रीजिऽतोर्कादिभे भृगौ ॥ व्यंगजार्थो स्वप्रसूको विधिमित्रो सुखत्रयः ॥२२९॥
सत्पुत्रस्त्रीधनो राजा ग्रामे शोकादिभेर्कजे ॥ भूपज्ञगुणि पौरास्वादृष्टेब्जजेसृगादिभिः ॥२३०॥
निः स्वतेन नृपाः प्रज्ञप्रेष्यामविनृयुग्मगे ॥ धात्वाजीवी नृपज्ञाभीतंतुवायाधनाः स्वभे ॥२३१॥
युयुत्सुकविसू रीज्यधातुजीविदृगामयाः ॥ ज्योतिर्ज्ञाढ्येज्यनु खलु नृपेज्ञादिकर्हरौ ॥२३२॥
षष्ठे शुभैर्नृपचमूपनैपुण्यवतिताशयाः ॥ जूके भूपस्वर्णकारवणिजः शेषदृग्युते ॥२३३॥
द्विपैतृकाब्धिध्वजिनो व्यंगा स्वक्षितिपा अलौ ॥ ज्ञातिक्ष्माजनयाश्वाये सद्धिर्दर्मी शठस्तथा ॥२३४॥
भूपमंडितसखे ज्यामृगे भूयान्यदारिकी ॥ कुंभे शैषैश्व हास्यज्ञनृपज्ञाः सद्धिरंत्यभे ॥२३५॥
हारेशर्क्षदलस्थैस्तु दृष्टो युक्तः शशी शुभः ॥ त्र्यंशे तत्पतिमित्रर्क्षगते र्युक्तेक्षितस्तथा ॥२३६॥
द्वादशांशे फलं प्रोक्तं नवाशिऽप्यथ कीर्त्यते ॥ आरक्षेको वधरुचिर्नियुद्धकुशलोऽर्थवान्‍ ॥२३७॥
कलहः क्षितिजांस्थे शौक्रे मूर्खोऽन्यदारदः ॥ कविः सुखी बुधांशे तु नटचौरज्ञशिल्पिनः ॥२३८॥
स्वांशे त्वल्पतनुः सखस्तपस्वी लोभतत्परः ॥ क्रोधी निधीशो मात्यो वा नृपो हिंस्त्रो सुतो हरेः ॥२३९॥
जीवांशे हास्यविद्योधा बली मंत्री च धार्मिकः ॥ अल्पापत्यो दुःखितो खो दुष्टस्त्रीसौरिभागगे ॥२४०॥
भानाविद्वादिदृष्टे नु तद्वदेव फलं वदेत् ॥ वर्गोत्तमे खे परभे फल मुक्तं शुभं क्रमात् ॥२४१॥
पुष्टं मध्यं लघु ज्ञेयं यदि चांशपतिर्बली ॥ राशीक्षगफलं रुद्धा ददात्यंशफलं स्फुटम् ॥२४२॥
शूरस्तब्धो विकलदृग्निघृणोऽर्कै तनुस्थिते ॥ मेषे धनी तैमिरकः सिंहे रात्र्यंध एव च ॥२४३॥
नीचोधोस्वः कर्कगेऽर्के उद्धुदाक्षस्तनुस्थिते ॥ द्वितीयेऽर्के बहुधनो नृपदंडयो मुखामयी ॥२४४॥
त्रिगे बुधो विक्रमी च विमुखः पीडितो सुवि ॥ धनापत्योक्तितो धीस्थे बली शत्रुजितोरिगे ॥२४५॥
स्त्री जितो द्यूनसंस्थे च निधनेल्पात्मजोल्पदृक्‍ ॥ सुतार्थसुखभा भाग्ये दशमे श्रुतशौर्यवात् ॥२४६॥
लाभे बहुधनीं मानी पतितो खोऽव्यये खौ ॥ मूकोधो बधिरः प्रेष्यो जेगे खाच्चाजगे धनी ॥२४७॥
बुटुर्वा धनवानर्धे हिंस्त्रो विक्रमगे भवेत् ॥ साधुभावः सुखगते धीस्थे कन्याप्रजोलसः ॥२४८॥
अल्पाग्निका मस्तीक्ष्णोरौईर्षुस्तत्रिमदोज्ञखे ॥ व्याधिपीडान्वितो मृत्यौ भानुर्द्ध नगे मित्रध्नान्वितः ॥२४९॥
धर्मधीधनयुग्राज्ये ख्यातधीधनयुग्भवेत् ॥ क्षुद्रोंऽगहीनो व्ययगे चंद्रे प्रोक्तं फलं बुधैः ॥२५०॥
लग्ने कुजे क्षततनुर्द्ध नगे तु कदन्नभुक्‍ ॥ धर्मपापसमाचारोऽन्यत्र सूर्यसमो मतः ॥२५१॥
विद्वान्‍ धनी च प्रवरः पंडितः सचिवोरियुक्‍ ॥ धर्मज्ञो विस्तृगुणो गाधो ज्ञेयरतोऽर्कवत ॥२५२॥
विद्वान्स वाच्यः कृपणी सुखाक्षो रि पुगृद्धिमान्‍ ॥ नीचस्तपस्वी चष्णवनी लोभीदुष्टस्तनोर्गुरो ॥२५३॥
स्मरी मुखी  विलग्नस्थे कलही सुरतोत्सुकः ॥ सुखितस्तनपस्ये च भृगौ जीववदन्यतः ॥२५४॥
निःस्वो रोगी कामवशी मलिनः शैशवार्तियुक्‍ ॥ अलसो लग्नने मंदे धर्मात्स्वोच्चगते नृपः ॥२५५॥
ग्रामाधिपः स विद्वांश्व चार्वंगोऽन्यत्र सूर्यवत्  ॥ पूर्णमुच्चेथ पादोनफलं मूलत्रिकोणगे ॥२५६॥
शुभग्रहे दलं स्वर्क्षे मित्रभेंऽघ्रिमितं फलम् ॥ शत्रूभेऽल्पं तथा नीचास्तंगते फलशून्यता ॥२५७॥
स्वभरादिके खेटे कुलतुल्यः कुलाधिकः ॥ बधुपूज्योऽथ धनवान्सुखी भोगी नृपः क्रमात् ॥२५८॥
परवित्तसुत्दृ द्वं ध्रुपोष्यागणबलाधिपौ ॥ नृपश्व मित्रभस्थेषु खेटे घ्रेंकादिषु क्रमात् ॥२५९॥
विषमर्क्षेऽर्कहोरायां संस्थितं शुभभेषु च ॥ ख्यातो महोद्यमी चातितेजा धीमान्धनी बली ॥२६०॥
शुभेषु चंद्रहोरायां स्थितेषु समराशिषु ॥ कांतिमा र्द्दवसौभाग्यभोगधीमान्भवेन्नरः ॥२६१॥
सूर्यहोरागतः पापः समभेषु तु मध्यमाः ॥ विषमर्क्षेषु भास्कर्या सौम्या नोक्तफलप्रदाः ॥२६२॥
स्वमित्रत्र्यंशगश्वंद्रः सुरुणं गुणिनं नरम् ॥ करोत्यन्नगतस्तद्वत्तल्यगुणरुपिणम् ॥२६३॥
व्यालायुधे चतुष्पादांऽजेषु च त्र्यंशके च ॥ तीक्ष्णेऽतिहिंस्त्रश्व भवेद्धरुतल्पगतोटनः ॥२६४॥
स्तेनो भोक्ता सधनवीर्नृपः क्लीबश्व शत्रुहा ॥ विष्टिकृद्दासवृत्तिश्व पापो हिंस्त्रोऽमतिर्भवेत् ॥२६५॥
मेषादिकोत्तमांशेषु द्वादशांशेषु राशिवत् ॥ जायाबलविभूषाढ्यः सत्त्वयुक्तोऽतिसाहसी ॥२६६॥
तेजस्वी च नरः खाये त्रिंशांसे सृजिसंस्थिते ॥ आमयी वा स्वाभार्यायां विषमः पारदारिकः ॥२६७॥
दुःखी परिच्छदयुतो मलिनश्वार्कजे स्वके ॥ सुखधीधनकीर्त्यालस्तेजस्वी लोकपूजितः ॥२६८॥
नीरगुह्यभवान्भोगी जीवे खत्रिंशभागगे ॥ मेधाकलाकाव्यशिल्पविवादकपटांचितः ॥२६९॥
शास्त्रार्थसाहसयुतो बुधे स्वत्रिंश भागगे ॥ बह्रत्सुखारौग्यरोगरुपार्थसंयुतः ॥२७०॥
ललितांगो विप्रकीर्णैद्रियः स्याद्धार्गवे स्वके ॥ शूरस्तब्धौ च विषमवधकौ सदुणान्वितौ ॥२७१॥
सुखेज्ञो चारु चेष्टांगौ चंद्रार्क्कौचेत्कुनादिगौ मूलत्रिकोणस्वर्क्षोच्चे कंठस्थास्तु च ये ग्रहाः ॥२७२॥
अन्योयकारकस्ते स्युः कर्मगस्तु विशेषतः ॥ शुभं वर्गोत्तमे जन्म वेसिस्थाने वसद्नहैः ॥२७३॥
अशून्येषु च केंद्रेषु कारकाख्यगृहेषु च ॥ गुरुजन्मेशलग्नेशाः केंद्रस्था मध्यसौख्यदाः ॥२७४॥
पृष्ठोभवकोदपर्क्षस्थितास्त्वत्यांतरादिषु ॥ प्रवेशे भास्करकुजौं भृग्वीज्यौं मध्यगी तथा ॥२७५॥
चंद्रार्की फल दावंत्ये सदा ज्ञः फलदायकः ॥ लग्नात्पुत्रे कलत्रे वाब्जाच्छुमेशयुतेक्षिते ॥२७६॥
स्यात्तयोः संपदः स्वत्वमन्यथाथांगतोदयः स्वौ मीनेऽर्कजःस्त्रीघ्नः पुत्रस्थस्तु तथा कुजः ॥२७७॥
सिमातुर्याष्टगैः क्रूरैर्यद्वा क्रूरांतरे सितः ॥ सद्‌ग्रहायुतदृष्टश्वेदग्रिपातान्मृतिः स्त्रियाः ॥२७८॥
लग्नाद्य पाणिगतयोः शशिरव्योः सह स्त्रिया ॥ एकेन यस्य जन्माहुरथ सप्तमसंस्थयोः ॥२७९॥
नवधीगतयोर्वापि विकलस्त्रीसितार्कयोः ॥ कोणोदयेऽस्तांत्यसन्धौ भृगौ बंध्यापतेर्जनिः ॥२८०॥
सुतभं चेन्न सौम्याढ्यमथांत्यास्तोदयर्क्षगैः ॥ पापे धीस्थे विधौ क्षीणजन्मा सुतकलत्रिणः ॥२८१॥
शनौ खगेऽस्ते सशुक्रे तदृष्टे पारदारिकः ॥ तौ चेत्सेंदुस्त्रिया सार्द्धं पुंश्वलो जायते नरः ॥२८२॥
भृग्वब्जयोरस्तगयोर्नरो भार्या सुतोऽपि वा ॥ नृस्त्रियो स्तु शुभैर्दृष्टौ तौ द्वौ परिणतांगकौ ॥२८३॥
स्वास्तांबुर्गोरिंदुशुक्रपापैशविनाशकः ॥ शिल्पी त्र्येशे बुधयुते केंद्रसंस्थार्किवीक्षिते ॥२८४॥
दास्यां जातः सौरिभागे रिःफगे भृगुनंदने ॥ नीचेऽकेंदोरस्तगयोर्दृष्टयोः सूर्यजेन वा ॥२८५॥
पापदृष्टौ शनिकुजावस्तगौ वातरुक्प्रदौ ॥ कार्काल्यं शगते केंद्रे पापयुक्ते तु गुह्यरुक्‍ ॥२८६॥
पापातरगतेंऽब्जे स्वौ द्यूने तु कुष्ठयुक्‌ ॥ चन्द्रं खऽस्तंगते भौमे विकलो वेशिगेऽर्कजे ॥२८७॥
मिथो भांशगयोः शूली रवींद्वोर्युतयोः कृशः ॥ निधनारिधनांत्यस्था रवींद्वारयमा यदा ॥२८८॥
चलद्‍ग्रहेण दोषेण कुर्वंत्यनयनं नरम् ॥ सौम्या दृष्टा न वायात्रिधीगताः पापखेचराः ॥२८९॥
कर्णोपघातका द्यूने रदवैकृत्यकारकाः ॥ लग्ने गुरौ द्युने मंदे वातरोगादितो भवेत् ॥२९०॥
सुखेऽस्ते वा कुजे जीवे लग्ने  वार्कियुतोदये ॥ कुजेन वात्मजे द्यूने संज्ञेंऽत्येऽब्जे च सोन्मदः ॥२९१॥
घीधर्मार्थांत्यगैः पापैर्भसमस्यान्निबंधनम् ॥ सर्पश्रॄंखलया शाठयैर्दृक्कैर्बल्यशुभेक्षितैः ॥२९२॥
समंदेऽब्जे वक्रदृष्टे पस्मारी दुर्वचाह क्षयी ॥ रविमन्दकुजः खस्थैः सौम्यदृष्टैः समंडलेः ॥२९३॥
भृतकाः पूर्व मुदितैर्वरमध्याधमा नराः ॥ पुंजनौ तु फलं पण्यस्त्रीणां योग्यं वदेच्च तत् ॥२९४॥
तत्स्वामिष्वखिलं कार्यं तद्धर्तृमरणं मृतौ ॥ लग्नेंदुगं वपुश्वैव यादयूपपीतद्युने ॥२९५॥
युग्मेषु लग्नशशिनोर्वनिता प्रकृतिस्थिता ॥ सच्छीलभूषणयुता शुभसंदृष्ट्योस्तयोः ॥२९६॥
पुरुषाकृति शीलाढ्या तयोरोजस्थयोर्मता ॥ अथ पापा गुणोनाश्व पापवीक्षितयोस्तयोः ॥२९७॥
कुजर्किज्यज्ञशुक्राणां कुजर्क्ष क्रमशोऽङुना ॥ बाल्यदुष्टा तथा दासी साध्वी मायावती त्वरा ॥२९८॥
दृष्टा वाकृतिशीला स्यात्तयोरोजस्थयोर्मता ॥ अथ पापा गुणोनाश्व पापवीक्षितयोस्तयोः ॥२९९॥
दुष्णवाकू पुनर्भूः सगुणा विज्ञा ख्याता स्फुजिद्रहे ॥ बौधे समा या क्लीवा च सती गुणवती चला ॥३००॥
द्वंद्वभ स्वैरिणीशघ्नी गुणाढ्या शिल्पिकाधमा ॥ वाचाटा सिंहे रागी पुंधीरगम्यता ॥३०१॥
जैवे गुणाढ्यऽल्परतिर्गुणज्ञा ज्ञानिनी सती ॥ दासी नाचरता साध्वी मांदे दुष्टा नपत्यका ॥३०२॥
लग्रेंदुर्युक्तैस्त्रिंशांशैः फलमेतद्वलानुगम् ॥ दृग्गैः मिथोंशे शुक्राकीं शौक्रे चेद्वा घटांशके ॥३०३॥
स्त्रीभिः स्त्री मैथुनं याति मदनानलदीपिता ॥ शून्ये कापुरुषो द्यूने बले क्लीवो न सदृशि ॥३०४॥
बुधार्क्योश्वरभे नित्यं परदेशपरायणः ॥ तत्सृष्टा मदगे स्त्रीबालवि धवा कुजे ॥३०५॥
पापादृष्टे शनौ द्यूने कन्यैवापद्यते जराम् ॥ आग्नेर्यैर्विधवास्तस्थैः पुनर्भमूश्रकैर्भवेत् ॥३०६॥
क्रूरे हीनबलेऽस्तस्थे पतित्यक्ता न सदृअशि ॥ मिथोंशगैः सितारौ तु कुरुतेऽन्यरतां स्त्रियम् ॥३०७॥
शीतरश्मर्यदा द्यूने तदा भर्तुरनुसया ॥ सौरारर्क्षे लग्नगते सेंदुशुक्रे तु वंधकी ॥३०८॥
मात्रा सार्द्धमसदृष्टे तथा कौजेंशकेऽस्तगे ॥ मंददृष्टे  व्याधियोनिः सद्‌ग्रहांशे पतिप्रिया ॥३०९॥
मंदर्क्षे वांशके द्यूने वृद्धौ मूर्खः पतिः स्त्रियाः ॥ स्त्रीलोलः क्रोधनः कौजे बौधे विद्वांह्व नैपुणः ॥३१०॥
जितेंद्रियो गृणी जैवे चांद्रे कामी मृदुस्तथा ॥ शौक्रे सौभाग्ययुक्कांतः सौरेति मृदुकर्मकृत् ॥३११॥
शुक्राब्जयोर्लग्नगयोः सुखिनीर्ष्यासमन्विता ॥ ज्ञेद्वोः कलासु निपुणा सुखिता च गुणान्वित ॥३१२॥
शुक्रज्ञयोस्तु शुभगा कलाज्ञा रुचिरांगन ॥ अनेकसौख्यार्थगुणा लग्रे सौम्यत्रये स्थिते ॥३१३॥
क्रूरेऽष्टमेऽष्टमेशांशे यस्य स्यात्तद्वयः समे॥ वेधव्यं च मृतिस्तस्या स्वयंसत्स्वर्थगेषु तु ॥३१४॥
अल्पापत्यत्वमब्जेऽस्याः कन्यालिहरिगोषु तु ॥ सौरें मध्यबले चंद्रशुक्रज्ञैर्बवर्जितैः ॥३१५॥
शेषैः सवीयैरोजर्क्षे लग्ने कुरुपिणी भवेत् ॥ जीवारकविशौम्येषु बलिषु समभे तनौ ॥३१६॥
विख्यातानैकशास्त्रज्ञा वनिता ब्रह्मवादिनी ॥ पापेऽस्ते नवमस्थस्य प्रव्रज्यामेति भामिनी ॥३१७॥
उद्वाहे वरणे प्रश्ने सर्वमेतद्वि चिंतयेत् ॥ मृत्युस्थानं पश्यतां स्याद्वलिना धातुकोपतः ॥३१८॥
नृणां मृत्युहितं युक्तं भगात्रोस्थोपथभूरिभिः ॥ सवीर्यैर्बहुजोऽग्र्यक्षतज्वररुगुद्धवः ॥३१९॥
तृट्‌क्षुद्धवश्वाष्टमस्थैः सूर्याद्यैश्व वरादिषु ॥ परस्वाध्वप्रदेशेषु मृत्युः सूर्यमहीजयोः ॥३२०॥
स्वबंधुस्थितयोः पुंसः शैलांग्राभिरु तस्य च ॥ बंध्वस्तकर्मगैर्मंडभूजैः प्रहौ मृतिः ॥३२१॥
स्त्रियां हिमोष्णकरयोः स्वजनात्पापदृक्तयोः ॥ तोयमृतो खीदृतुस्यातांया द्युभयोदये ॥३२२॥
शास्त्राग्निजोशुभांतस्थे चंद्रे भौमगृहस्थिते ॥ मृत्युश्वाथ मृगे चंद्रे कर्के मंदे जलोदरात् ॥३२३॥
स्त्रियामिंदौ रक्तशोथात्सौरे वाज्वग्निपात जः ॥ पुत्रधर्मस्थस्योर्वधात्पापयोः सददृष्टयोः ॥३२४॥
सयासशंयनिगडैर्दृअकैर्मृत्यौ तु बंधनैः ॥ स्त्रियां सपापेऽब्जे द्यूने सिते मेषे रवौ तनौ ॥३२५॥
मरणं स्त्रीकृते गेहे ह्याथ तुर्ये कुजे रवौ ॥ यमे खेंऽगात्रिकोणस्थेः क्षीणचंद्राशुभैः सकृत् ॥३२६॥
तूर्येऽर्के खे कुजेक्षीण चन्द्रदृष्टे समिद्धतः ॥ रंध्रखांग जलैः क्षीर्णेद्वारार्किरविसंयुतैः ॥३२७॥
लकुटेनाथ तैरेव खांकांगतनयस्थितैः ॥ धूमानिबंधनैः कार्यः कुदनैर्मरणं भवेत् ॥३२८॥
बंध्वस्तख स्थैर्भ्ॐआर्कमंदैः शस्त्राग्रिराजभिः ॥ सौरेंद्वारैः स्वांबुरवस्थैः क्षतक्रेम्यंगया ततः ॥३२९॥
खेऽर्के तुर्ये कुजे यानपातादथ कुजेऽस्तगे ॥ यंत्रोसीदुनतः क्षीणचंद्रयुक्ते मृतिर्भवेत् ॥३३०॥
भौमार्किशीतकिरणैर्जूकाजशनिभस्थितेः ॥ क्षीणेंद्वककुजैः खास्तांबुस्थैर्वारक्रे मृतिः ॥३३१॥
बल्यारद्दष्टे क्षीणेंद्रौ मंदे निधनसंस्थिते ॥ गुह्यरुक्कृमिशस्त्राग्निदारुजो मृत्युरंगिराः ॥३३२॥
सौरेऽर्केऽस्ते मृतो मंदे क्षीणेदौ भुव्यसंयुते ॥ लग्नध्यायास्त पःखार्कभौमचन्द्रानिशाकरैः ॥३३३॥
शैलश्रृंगस्वरुपातौनुर्निधनं भवेत् ॥ दृक्कोंत्तरे तुर्द्वाविंशस्तत्पतिर्मृत्युपोपि वा ॥३३४॥
स्वगुणैर्निध न कुर्याद्वलवान्यो द्वयोर्भवेत् ॥ लग्नांशेशसदृअक्स्थाने मृत्युर्योगक्षणादिभिः ॥३३५॥
मोदोंतेनुदितांशस्य तुल्यो द्विघ्रः स्वपेक्षिते ॥ शुभेक्षिते तु त्रिगुणः कल्प्यमन्यत्स्वबुद्धितः ॥३३६॥
वह्रयंबुभस्मसक्लेदशोषव्यालैर्मृतिस्थितैः ॥ बिंदुतश्विंतनीयश्व यथोक्तो मत्युरंगिनः ॥३३७॥
गुरुः शशांकशुक्रौ च सूर्यभौमौ यमेंदुजौ ॥ देवपित्रातिरक्ता नारकान्कुर्युरष्टमे ॥३३८॥
रवींदुबलवश्रंशनाथाच्छ्रेष्ठसमाधमा ॥ तुंगगः सांदननूकेनुगतिः षड्रंध्रदृक्कपः ॥३३९॥
द्यूनस्थितो गुरुर्वापि रिपुकेंद्रविनाशगः ॥ स्वोच्चस्थोंऽगे व्यये सौम्यभागे मोक्षो बलान्यतः ॥३४०॥
आधाने जन्मा ज्ञाने तु वृक्षतां लग्रती वदेत् ॥ पूर्वापरार्द्धैर्लग्रस्य सौम्ये वाच्यपनिजनिः ॥३४१॥ 
लग्नत्रिकोण धीज्यत्र्यशैर्विकल्पावयवाः समाः ॥ ग्रीष्मोगेऽर्के परै रम्यापनतांपृतुरर्कभात् ॥३४२॥
चन्द्रज्ञजीवावृत्यस्याः शुक्रारार्किभिरन्यथा ॥ दृकैराद्यैः पूर्वमासास्थिथिस्तत्रानुपाततः ॥३४३॥
विलोजमजन्म भागैश्व वेला रात्रिद्युसंज्ञके ॥ त्रिकोणोत्तमवार्यां लग्नं वा लभनाभने ॥३४४॥
यावदूनो विधुर्लग्नात्तवच्चंद्राच्च जन्मभे ॥ गोहरी युग्मवसुभे क्रियजूके मृगांगने ॥३४५॥
दशाष्टसप्तविषये गुण्याः शेषाः खसंख्यया ॥ जीवभौमकविज्ञाः स्यु राघवाद्यायरेज्ञवत् ॥३४६॥
भानां नित्यो विधिः खेटवशावद्धर्गणास्तथा ॥ सप्तघ्न भह्रतं शेषमृक्षं नवधर्नणतः ॥३४७॥
द्विघ्ने समर्तुमासाः स्युः पक्षतिथ्यौ गजाहते ॥ सप्तघ्नं होनिशार्क्षाणीषुघ्नेंगांशेष्टहोरिका ॥३४८॥
पुमान्पशुधृक्कृष्णो रक्तदृग्रक्षितुं क्षम् ॥ त्दृत्परोजास्यो रक्तवस्त्रा घटाकृतिः ॥३४९॥
कपिलो ह्यंधदृक्रूरो रक्तवस्त्रः क्षतव्रतः ॥ क्षुत्तृषार्तोदुग्धपटो लूनकुंचितमूर्धजः ॥३५०॥
मलिनः क्षुत्परोजास्यो दक्षः कृष्यादिकर्मणि॥ द्विपकायः सरभयात्पिंगलो व्याकुलांतरः ॥३५१॥
शौचिकीरुपिणी साध्वी ह्याप्रजोच्छ्रितपाणिका ॥ उद्याने कवची धन्वी क्रीडेच्छर्गरुडाननः ॥३५२॥
नृत्यादिविद्वरुणवद्वहुरत्नोधनुर्धरः ॥ द्विपास्यकंठःक्रोडास्यः काननेशरमाहिकः ॥३५३॥
आतव्यशाखां पालाशी रौति मूर्द्धाहिकर्कश ॥ चिपिटास्यो हि संवीतो नौस्थः स्त्र्यर्थंव्रजञ्‍जले ॥३५४॥
श्वा नरो जंबुकं गृध्रं गृहीत्वा रौति शाल्मली ॥ धन्वी कृष्णाजिनी सिंहवाश्वोन्नतमातुरः ॥३५५॥
फलामिषघ्रः कूर्ची ना भल्लास्यः कपिचेष्टितः ॥ पुष्पपूर्णच्छाटकन्याविद्येल्ला मलिनांवरा ॥३५६॥
धन्वी व्ययापकृच्छयामो लिपिकृद्रामशोनरः ॥ गौरीधौतांशुकात्सुच्चाकुंभदृसुरालये ॥३५७॥
मानोन्मान्पापसोतौलीभांडमुल्पविचिंतकः ॥ क्षुत्तृड्‌युतो नरः कुंभीगृध्रस्य स्त्रीसुतोपगः ॥३५८॥
धन्वीकिंतरचेष्टस्तहैमवर्मामृगानुगः ॥ सिंधे कूजंव्रजंतिस्त्रीनानासर्पसित हिका ॥३५९॥
सौख्यस्पृहाह्यावृतांगीभत्रर्थकच्छपाकृतिः ॥ कूर्मास्यो मलये सिंहः श्वकोंडमृगभीषकः ॥३६०॥
वास्यः श्वकायो धानुष्को रंक्षस्तापसयज्ञिये ॥ चंपकाभासने मध्या सिंधुरत्रविवर्द्धिनी ॥३६१॥
कूर्चासने चंपकाभो दंडी कौशेयकानिनी ॥ परमोऽगृध्रमुखः स्त्रेहमद्याशनस्पृहः ॥३६२॥
दग्धानस्था लोहधरा सभूषाभांडकच्चरा ॥ भांडी रोमश्ववाः श्यामः किरीटी फलयंत्रधृकू ॥३६३॥
नौस्थोध्वौसंविभूषांर्थ नानारत्नकरोंचितः ॥ नौस्थाब्धेः कूलमायांती सयूथां चम्पकानना ॥३६४॥
गर्ते सर्पावृतो नग्नो रुदंश्वौरानलार्दितः ॥ एतादृशांक्रियांशीः स्तु पत्रिंशदुदिताः क्रमात् ॥३६५॥
एतत्संक्षेपतः प्रोक्तं जातकं मुनिसत्तम ॥ निबोध संहितास्कंधं लोककृत्युपयोगिनम् ॥३६६॥
इति श्रीनारदीयपुराण पूर्वभागे द्वितीयपादे बृहपाख्याने जातकनिरुपणन्नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥

N/A

References : N/A
Last Updated : June 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP