संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
पञ्चदशाधिकशततमोऽध्यायः

श्री नारदीयमहापुराणम् - पञ्चदशाधिकशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सनातन उवाच ॥
श्रूणु विप्र प्रवक्ष्यामि षष्ठयाश्वैव व्रतानि ते ॥ यानि सम्यग्विधायात्र लभेत्सर्वान्मनोरथान्‍ ॥१॥
चैत्रमासे शुक्लषष्ठयां कुमारव्रतमुत्तमम्‍ ॥ तत्रेष्ट्रा षण्मुखं देवं नानापूजा विधानतः ॥२॥
पुत्रं सर्वगुणोपेतं प्राप्नुयाच्चिरजीविनम्‍ ॥ वैशाखशुक्लषष्ठ्यां च पूजयित्वा च कार्तिकम्‍ ॥३॥
लभेत मातृजं सौख्यं नात्र कार्या विचारणा ॥ ज्येष्ठमासे शुक्लषष्ठयां विधिनेष्ट्रा दिवाकरमः ॥४॥
लभते वांछितान्कामांस्तत्प्रसादान्न संशयः ॥ आषढशुक्लषष्ठयां वै स्कंदव्रतमनुत्तमम्‍ ॥५॥
उपोष्य पूजयित्वैनं शिवोमाप्रियमात्मजम्‍ ॥ लभतेऽभीप्सितान्कामान्पुत्रपौत्रादिसंततीः ॥६॥
श्रावने शुक्लषष्ठयां तु शरजन्मनमर्चयेत्‍ ॥ उपचारैः षोडशभिर्भक्तया परमयान्वितः ॥७॥
लभतेऽभीप्सितानर्थान्षण्मुखस्य प्रसादतः ॥ भाद्रमासे कृष्णषष्ठयां ललिताव्रतमुच्यते ॥८॥
प्रातः स्नात्वा विधानेन नारी शुक्लम्बरावृता ॥ शुक्लमाल्यधरा वापि नद्याः संगमवालुकाम्‍ ॥९॥
गृहीत्वा वंशपात्रे तु धुत्वा पिंडाकृतिं च ताम्‍ ॥ पञ्चधा ललितां तत्र ध्यायेद्वनविलसिनीम्‍ ॥१०॥
पङुंज करवीरं च नेपालीं मालतीं तथा ॥ नीलोत्पलं केतकीं च संगुह्य तगरं तथा ॥११॥
एकैकाष्टशतं ग्राह्यमष्टाविंशतिरेव च ॥ अक्षताः कलिका गुह्य ताभिर्देवी प्रपूजयेत्‍ ॥१२॥
प्रार्थयेदग्रस्तः स्थित्वा देवीम तां गिरिशप्रियाम्‍ ॥ गंगाद्वारे कुशावर्ते विल्वके नीलपवते ॥१३॥
स्नात्वा कनखले देवि हरिं लब्धवती पतिम्‌ ॥ ललिते सुभगे देवि सुखसौभाग्यदायिनी ॥१४॥
अनतं दहि सौभाग्ये मह्यं तुभ्यं नमोऽनमः ॥ मंत्रेणानेन कुसुमश्वैपंकस्य सुशोभनैः ॥१५॥
अभ्यर्च्य विधिवत्तस्या पुरतो न्यसेत्‍ ॥ त्रपुषैरपि कूष्माण्डैर्नालिकेरैः सुदाडिमेः ॥१६॥
बीजपूरेः सुतुडीरैः कारवल्लैः सचिर्भटेः ॥ फलैस्तत्कालसंभूतैः कृत्वा शोभां तदग्रतः ॥१७॥
विरुढधान्यांकुरकैः सुदीपावलिभिस्तथा ॥ साद्धै सर्गणकैधूपः सौहालककरंजकैः ॥१८॥
गुडपुष्पैः कर्णवष्टेर्मोदकैः ॥ बहुप्रकारैर्नैवद्यैर्यथाविभवसारतः ॥१९॥
एवमभ्यर्च्य विधि वद्रात्रौ जागरणोत्सवम्‍ ॥ गीतवाद्यनटर्नृत्यैः प्रोक्षणीयैरनेकधा ॥२०॥
सखीभिः सहिता साध्वी ता रात्रिं प्रसभं नयेत्‍ ॥  न च संमीलयेन्नेत्रे नारी यामचतुष्टयम्‍ ॥२१॥
दुर्भगा दुष्कृता वंध्या नेत्रसंमीलनाद्धवेत्‍ ॥ एवं जागरणं कृत्वा सप्तम्यां सरितं नयेत्‍ ॥२२॥
गन्धपुष्पैस्तथाभ्यर्च्य गीतवाद्यपुरः सरैः ॥तच्च दद्याद्दिश्वैव नैवेद्यादि द्विजोत्तम ॥२३॥
स्त्रात्वा गृहं समागत्य हुत्वा वैश्वानरं ततः ॥ देवान्पितृन्मनुष्यांश्व पूजयित्वा सुवासिनीः ॥२४॥
कन्यकाश्वैवं संभोज्य ब्राह्मणान्दश पंच च ॥ भक्ष्यभोज्यैर्बहुविधैर्दत्वा दानानि भूरिशः ॥२५॥
ललिता मेऽस्तु सुप्रीतां इत्युक्ता तान्विसर्जयेत्‍ ॥ यः कश्विकाश्वैव सौभाग्यदं परम्‍ ॥२६॥
नरो वा यदि वा नारी तस्य पुण्यफलं श्रुणु ॥ यद्वतैश्व तपो भिश्व दार्नैर्वा नियमैरपि ॥२७॥
तदेतेनेह लभ्येत किं बहूक्तेन नारद ॥ मृतेरनंतरं प्राप्य शिवलोकं सनातनम्‍ ॥२८॥
मोदते ललितादेव्या शैव वै सखिवच्चिरम्‍ ॥ नभस्ये मासि या शुक्ला षष्ठी सा चंदनाह्रया ॥२९॥
तस्यां देवीं समभ्यर्च्य लभते तत्सलोकताम्‍ ॥ रोहिणी पातभौमैस्तु संयुता कपिला भवेत्‍ ॥३०॥
तस्यां रविं समभ्यर्च्य व्रती नियमतत्परः ॥ लभते वांछितान्कामान्भास्करस्य प्रसादतः ॥३१॥
अन्नदानं जपो होमं पितृदेवर्षितर्पणम्‍ ॥ सर्वमेवाक्षयं ज्ञेयं कृतं देवर्षिसत्तम्‍ ॥३२॥
कपिलां धेनुमभ्यर्च्य वस्त्रमाल्यानुले पनैः प्रदद्याद्वेदविदुषे द्वादशात्मप्रतृष्टये ॥३३॥
अथेषुशुक्लषष्ठयां तु पूज्या कात्यायनी द्विज ॥ गंधाद्यैर्मंगलद्रव्यैर्नैवेद्यैर्विविधैस्तथा ॥३४॥
ततः क्षमाप्य देवेशीं प्रणिपत्यं विसर्जयेत्‍ ॥ पूज्यत्र सैकती मूर्तिर्यद्वा द्विजसती मुदा ॥३५॥
वस्त्रालंकरणैर्भव्यैः कात्यायिन्याः प्रतृष्टये ॥ कन्या वरं प्राप्नुयाच्च वांछित्‍ पुत्रमंगना ॥३६॥
कात्यायिनीप्रसादाद्वै नात्र कार्या विचारणा ॥ कार्तिके शुल्कषष्ठयां तु षण्मुखेन महात्मना ॥३७॥
देवसेना महाभागा लब्धा सर्वसुरार्पिता ॥ अतस्तस्यां सुरश्रेष्ठां देवसेनां च षण्मुखम्‍ ॥३८॥
संपूज्ये निखिलैरेव उपचारैर्मनोहरैः ॥ पाप्नुया दतुलां सिद्धिं मनोभीष्टां द्विजोत्तम्‍ ॥३९॥
अत्रैव वह्रिपूजोक्तां तां च सम्यक्समाचरेत्‍ ॥ विविधद्रव्यहोमैश्व वह्रिपूजापुरःसरम्‍ ॥४०॥
मार्ग शीर्षे शुक्लषष्ठयां निहतस्तारकासुरः ॥ स्कंदेन सत्कृतिः प्राप्ता ब्रह्याद्यैः परिकल्पिताः ॥४१॥
ततोऽस्यां पूजयेत्स्कंदं गंधपुष्पाक्षतैः फलैः ॥ वस्त्रै राभूषणश्वापि नैवेद्यौर्विविधैस्तथा ॥४२॥
रविवारेण संयुक्ता तथा शतभिषान्विता ॥ यदि चेत्सा समुद्दिष्टा चंपाह्रा मुनिसत्तम्‍ ॥४३॥
तस्यां विश्वेश्वरो देवो द्रष्टव्यः पापनाशनः ॥ पूजनीयो वेदनीयः स्मर्तव्यः सौख्यमिच्छता ॥४४॥
स्नानदानादिकं चात्र सर्वमक्षय्यमुच्यते ॥ पौषमासे शुक्लषष्ठयां देवो दिनपतिर्द्विज ॥४५॥
विष्णुरुपी जगत्राता प्रदुर्भूताः सनातनः॥४६॥
स तस्मात्पूजनीयोऽस्यां द्रव्यैर्गंधपुरस्कृतैः नैवेद्यैर्वस्त्र भूषाद्यैः सर्वसौख्यमभीप्सुभिः ॥४७॥
माघमासे सिता षष्ठी वरुणाह्रा स्मृता तु सा ॥ तस्यां वरुणमभ्यर्च्येद्विष्णुरुप सनातनम्‍ ॥४८॥
रर्त्कैर्गंधांशुकैः पुष्पैर्नैवेद्यैर्द्युपदीपकैः ॥ एवसभ्यर्च्य विधिवद्यद्यच्चा भिलषेन्नरः ॥४९॥
तत्तच्च फलतो लब्ध्वा मोदते तत्प्रसादतः ॥ फाल्गुने शुक्लषष्ठयां तु देवं पशुपतिं द्विज ॥५०॥
मृन्मयं विधिना कृत्त्वा पूजयेदुपचारकैः ॥ संस्नाप्य शतरुद्रेण पृथक्पंचामृतैर्जलैः ॥५१॥
गन्धैरालिप्य सुश्वेतैरक्षतैः श्वेतपुष्पकैः । बिल्व पत्रैश्व धत्तूरकुसुमैश्व फलैस्तथा ॥५२॥
सम्पूज्य नानानैवेद्यैर्नीराज्य विधिवत्ततः ॥ क्षमाप्य प्रणिपत्यैनं कैलासाय विसर्जयेत्‍ ॥५३॥
एवं कृत शिवार्चस्यु नरे नार्यथवा मुने ॥ इह भुक्ता वरान्भोगानन्ते शिवगतिं लभेत्‍ ॥५४॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितषष्ठीव्रतनिरुपणं नाम पञ्चदशाधिकशततमोऽध्यायः ॥११५॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP