संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
त्र्युत्तरशततमोऽध्यायः

श्री नारदीयमहापुराणम् - त्र्युत्तरशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


ब्रह्योवाच ॥
श्रृणु वत्स प्रवक्ष्यामि वाराहं वै पुराणकम्‍ ॥ भागद्वययुतं सश्वद्विष्णुमाहात्म्यसूचकम्‍ ॥१॥
मानवस्य तु कल्पस्य प्रंसगं मत्कृतं पुरा ॥ निबबंध पुराणेऽस्मिंश्वतुर्विशसहस्त्रके ॥२॥
व्यासो हि विदुषां श्रेष्ठः साक्षान्नारायणो भुविः ॥ तत्रादौ शुभसंवादः स्मृतो भूमिवराहयोः ॥३॥
अथादिकृतवृत्तांते रंभस्य चरितं ततः ॥ दुर्जयस्य च तत्पश्वाच्छ्राद्धकल्प उदीरितः ॥४॥
महातपस आख्यानं गौर्युत्पत्तिस्ततः परा ॥ विनायकस्य नागानां सेनान्यादित्ययोरपि ॥५॥
गणानां च तथा देव्या धनदस्य वृषस्य च ॥ आख्यानं सत्यतपसो व्रताख्यानसमन्वितम्‍ ॥६॥
अगस्त्यगीता तत्पश्वाद्रुद्रगीता प्रकीर्तिता ॥ महिषासुरविध्वंसमाहात्म्यं च त्रिशक्तिजम्‍ ॥७॥
पर्वाध्यायस्ततः श्वेतोपाख्यानं गोप्रदानिकम्‍ ॥ इत्यादि कृतवृत्तांतं प्रथमे दर्शितं मया ॥८॥
भगवद्धर्मके पश्वाद्धततीर्थकथानकम्‍ ॥ द्वात्रिंशदपराधानां प्रायश्चित्तं शरीरगम्‍ ॥९॥
तीर्थानां चापि सर्वेषां माहात्म्यं पृथगीरितम्‍ ॥ मथुराया विशेषण श्राद्धादीनां विधिस्ततः ॥१०॥
वर्णनं यमलोकस्य ऋषिपुत्रप्रसंगतः ॥ विपाकः कर्मणां चैव विष्णुव्रतनिरुपणम्‍ ॥११॥
गोकर्णस्य च माहात्म्य कीर्तितं पापनाशनम्‍ ॥ इत्येवं पूर्वभागोऽयं पुराणस्य निरुपितः ॥१२॥
उत्तरे प्रविभागे तु पुलस्त्यकुरुराजयोः ॥ संवादे सर्वतीर्थाना माहात्म्यं विस्तरात्पृथक्‍ ॥१३॥
अशेषधर्माश्वाख्याताः पौष्करं पुण्यपर्व च ॥ इत्येवं तव वाराहं प्रोक्तं पापविनाशनम्‍ ॥१४॥
पठतां श्रृण्वताम शैव भगवद्धक्तिवर्धनम्‍ ॥ कांचनं गरुड कृत्वा तिलधेनुसमन्वितम्‍ ॥१५॥
लिखित्वैतच्च यो दद्याच्चैत्र्यां विप्राय भक्तितः ॥ सलभेद्वैष्णवं धाम देवार्षिगणवंदितः ॥१६॥
यो वानुक्रमणीमेंतां श्रृनोत्यपि पठत्यपि ॥ सोऽपि भक्तिं लभेद्विष्णौ संसारोच्छेदकारिणीम्‍ ॥१७॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वाराहपुराणानुक्रमणीवर्णनं नाम त्र्युत्तरशततमोऽध्यायः ॥१०३॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP