जानकीहरणम् - अष्टमः सर्गः

'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते,


आचरन्नथ हठं स योषितः
सा च वामचरिताऽनुरागिणः ।
अप्यनीप्सितविधानचेष्टितौ
तेनतुः सपदि सम्मदं मिथः ॥१॥
सप्रयत्नमुपवेशिताऽप्यसौ
कामिना समुपगुह्य बालिका ।
साध्वसेन चपला मुहुर्मुहु-
र्वाञ्छति स्म समुदेतुमङ्कतः ॥२॥
राघवेण परिरभ्य पृष्ठतः
सस्पृहं निगदिते मनोरथे ।
व्रीडयाऽवनतवक्त्रपङ्कजा
धीरमस्मयत चारुहासिनी ॥३॥
अङ्गुलीषु परिगृह्य राघवे
वेधयत्युरसि रागिभिर्नखैः ।
सस्मितं विवलिताङ्गुलिर्बला-
दात्मनः करमुदास मानिनी ॥४॥
किन्नु वक्ति कुपितेति वेदितुं
कामिना निधुवनेषु स्वग्रहम् ।
याचितैनमभिकोपजिह्मित-
प्रेरितेक्षणकटु व्यलोकयत् ॥५॥
पुष्पकेतुहृतधैर्यबन्धनं तस्य
भावमधिगम्य निर्गमैः ।
सावकाशमथ कुर्वतीः सखीः
संरुरोध वसनान्तसङ्गिनी ॥६॥
विप्रयोगसमये मनोभुवा
सन्निधौ नृपसुतस्य लज्जया ।
इच्छति स्म भृशमाकुलीकृता
कामिनी न विरहं न सङ्गमम् ॥७॥
मेखलागुणसमीपसङ्गिनं तस्य
हस्तमबला व्यपोहितुम् ।
मन्दशक्तिररतिं न्यवेदय-
ल्लोलनेत्रगलितेन वारिणा ॥८॥
तत्र राजदुहितुर्बलात्क्रिया-
माचरत्युदितलोचनाम्भसः ।
आगमिष्यदनुचिन्त्य खण्डनं
भीतवद्भृशभकम्पताधरम् ॥९॥
न स्पृशामि रशनागुणं पुन-
र्निर्दयं भुजयुगेन पीडितः ।
इत्युवाच नृपसूनुरर्थिनीसा
ततान परिरम्भमस्फुटम् ॥१०॥
अन्तरीयहरणे कृतत्वरं
तत्पटान्तपरिधानरक्षिता ।
पृष्ठतस्तमपयान्तमङ्गना
संरुरोध परिरभ्य राघवम् ॥११॥
अंशुकस्य निशि रक्षणाकुला
हस्तयुग्मधृतनीविबन्धना ।
अप्रमादकृतविघ्नमन्तरा
स्वापमाप शयने पराङ्मुखी ॥१२॥
यद्ररक्ष दृढवस्त्रबन्धनैः
स्वापकालमवगम्य भर्तरि ।
तत्प्रमृष्टवति सङ्गतस्मृतिः
सा रुरोद मुषितेव सस्वरम् ॥१३॥
आननेन परिघट्य बोधितं
राजहंस इव पद्मकुड्मलम् ।
यत्नगम्यमथ मैथिलीमुखं
सोऽनुभूय नहि तृप्तिमाययौ ॥१४॥
यत्तदीयमधरोष्ठपल्लवं
प्रेमवेगदृढदंशपीडितम् ।
तद्दयार्द्रहृदयः पिबन्शनैः
स क्षणेन विनिनाय वेदनाम् ॥१५॥
स्वाधरं नृपतिशक्रसूनुना
ग्राहितं विविधचाटुचेष्टितैः ।
पानवर्जितमदन्तविक्षतं
भूय एव सृजति स्म मानिनी ॥१६॥
त्वं नितम्बमपवाहितांशुकं
व्याकुला रहसि पश्यति प्रिये ।
प्रार्थनामपि विनैव पल्लव-
स्निग्धरागमधरं स्वयं ददौ ॥१७॥
सा मदेन मदनेन लज्जया
साध्वसेन च विमिश्रचेष्टिता ।
आययौ सपदि तादृशीं दशां
या न वक्तुमपि शक्यविभ्रमा ॥१८॥
त्याजनाय सुरतस्य भामिनी
वाञ्छति स्म पटुचाटुचेष्टितम् ।
यत्तदेव समजायत स्वयं
योषितो निधुवनस्य वृद्धये ॥१९॥
अश्रुणा रतिषु खेदमात्मनः
सम्मदं च पुलकेन कामिनी ।
भावनृत्तकुशलेव नर्तकी
व्याजहार न तु लज्जया गिरा ॥२०॥
यद्यदास तरसाभियोजितं
योषितो रतिषु खेदवृत्तये ।
तत्तदेव मृदु साधितं पुनः
कामिनाऽपनयति स्म तच्छ्रमम् ॥२१॥
मैथिली निधुवनेन विश्लथं
केशहस्तमथ बद्धुमुद्यता ।
बाहुमूलगतलोचने प्रिये
सस्मितं विनमति स्म लज्जया ॥२२॥
इत्यनङ्गशिखिना हते हृदि
क्ष्माधिपस्य दुहितुर्निविष्टया ।
वासरेषु विगतेषु लज्जया
तानवं कतिपयेषु शिश्रिये ॥२३॥
हस्तमस्य विरलीकृतत्रपा
नीविबन्धनमतीत्य संस्थितम् ।
निद्रया किल हृता नृपात्मजा
शर्वरीषु न बलादपाहरत् ॥२४॥
कातरा किल भयं भयानक-
स्वप्नदर्शनकृतं प्रपद्य सा ।
राघवं कुचतटावुरस्स्थले
सन्निधाय परिषस्वजे दृढम् ॥२५॥
ज्ञातमन्मथरसा मदातुरे
कामिनि क्षिपति नीविबन्धनम् ।
अञ्जलिं किल भयेन कुर्वती
सा जहार करयुग्ममंशुकात् ॥२६॥
सम्मताऽपि भुवनस्य मेधया
राघवे निधुवनोपदेशिनि ।
व्याजहार गुणितस्य विस्मृतिं
भूरिशस्तदुपदेशवाञ्छया ॥२७॥
स्वेदबिन्दुनिचिताग्रनासिका
धूतहस्तलतिका ससीत्कृतिः ।
सोढमन्मथरसा नृपात्मजा
राघवस्य न बभूव तृप्तये ॥२८॥
चोदयत्यवनिपालनन्दने
शिक्षितुं युवतिकृत्यनैपुणम् ।
देहजन्मशरखण्डितत्रपा
सा ययौ रहसि कर्मकर्तृताम् ॥२९॥
यज्जगाद मदनेन पीडिता
तत्सहासरसमूचिषि प्रिये ।
सस्मितं वलितदेहशोभिनी
तत्तदस्फुटमुवाच लज्जिता ॥३०॥
रत्नतल्पनिकटस्थिते शुके
सङ्गतौ हृदि निधाय भाषितम् ।
निःसहास्मि विसृजेति जल्पति
व्रीडिता परिजघान पञ्जरम् ॥३१॥
रामवक्त्रगलितैः श्रमाम्बुभि-
श्छिद्रितं कुचयुगस्य कुङ्कुमम् ।
सा निरीक्ष्य हसिते सखीजने
सस्मितं व्यपजगाम सम्मुखात् ॥३२॥
स्वानुवृत्तिविधिवन्ध्यमीर्ष्यया
चोदितोद्यत इवाथ चेतसः ।
मैथिलस्य दुहितुर्मनोभवो
लज्जितं निरवशेषमाक्षिपत् ॥३३॥
दीर्घिकाजलतरङ्गनिर्धुत-
त्यक्तपुष्पमयमण्डनौ क्वचित् ।
चाटुरम्यमितरेतराश्रया-
स्तेनतुः प्रमदकानने मृजा ॥३४॥
यावकं तरुणपल्लवप्रभे
योषितश्चरणपङ्कजद्वये ।
तुल्यरागमपि स न्यपातय-
च्चाटुमात्रकरणप्रयोजनः ॥३५॥
अङ्घ्रियुग्ममनुलिम्पतः
स्वयं कुङ्कुमेन तरुणार्करोचिषा ।
आरुरोह करयुग्ममस्य
तद्दूरमेव परिवृद्धवेपथुः ॥३६॥
मेखलामधिनितम्बमर्पयं-
स्तत्र तत्र करमादधे मुहुः ।
किञ्चिदत्र परमं नु कांक्षितं
दुर्नहो नु मणिमेखलागुणः ॥३७॥
आचरन्नथ विलेपनक्रियां
सस्पृहं पुलकितेन पाणिना ।
अस्पृशत्कुचयुगं पुनः पुन-
श्चन्दनेन परिलिप्तमप्यसौ ॥३८॥
चुम्बति प्रियतमे विलोचनं
योषितः स्वयमुपाहिताञ्जनम् ।
कर्णगं निजमशोकपल्लवं
प्राप रागमविकासि चक्षुषा ॥३९॥
पत्त्रमानमिततर्जनीशिरः
स्पृष्टकर्णलतिकः समर्पयन् ।
पूर्वमर्धमुकुलीकृतेक्षणं
तन्मुखं सुरभिगर्भमन्वभूत् ॥४०॥
आत्मनैव स तदा कृतं कृतं
यावकं युवतिदन्तवाससि ।
उज्जहार मुदितः पुनः पुन-
र्निष्पिबन्नधरपानलोलुपः ॥४१॥
पुष्परत्नविभवैर्यथेप्सितं
सा विभूषयति राजनन्दने ।
दर्पणं न तु चकांक्ष मण्डनं
स्वामिसम्मदफलं हि योषिताम् ॥४२॥
तामनङ्गकृतचारुविभ्रमां
निर्दयं समुपगुह्य चुम्बितुम् ।
वीक्षितुं च समकालमप्रभु-
र्व्याकुलो मुहुरिवास राघवः ॥४३॥
प्रार्थिताऽपि न चकार कानिचि-
त्कानिचित्स्वयमपि व्यधत्त सा ।
अन्वभूद्धृदयरत्नविक्रय-
क्रीतमेनमबला यथेप्सितम् ॥४४॥
येन येन हरति स्म तामसौ
तत्तदेव पुनराप योषितः ।
सज्जनेषु विहितं हि यच्छुभं
सद्य एव फलबन्धि जायते ॥४५॥
कर्मणि स्वमुखपद्मविच्युत-
स्वेदबिन्दुहतकान्तवक्षसि ।
तस्य चक्षुरुपकाञ्चि सञ्चर-
द्वीक्ष्य वक्षसि मुमोच सा तनुम् ॥४६॥
भर्तरि प्रणयमौनमास्थिता
जल्पयत्यधरदंशनिग्रहैः ।
नो चकार वचनानि तादृशं
निग्रहं चिरमवाप्तुमिच्छया ॥४७॥
स स्तनौ हृदि निधाय बालया
दत्तमास्यकमलं प्रसादने ।
प्राप्तुमिच्छुरपि दोषतो विना
रोषमाविरकरोन्मुहुर्मुहुः ॥४८॥
अल्पदोषविषयेऽपि दम्पती
जग्मतुः प्रणयकोपवामताम् ।
स्नेहजातिरतिवृद्धिमागता
जायते सुलभरोषसव्रणा ॥४९॥
अश्रुषु प्रणयकोपवह्निना
लोहितत्वमुपनीय पायितः ।
धैर्यमस्य निचकर्त सुस्थिरं
तत्कटाक्षविशिखो निपातितः ॥५०॥
कोपिता चिरनिवृत्तसङ्गतिः
सुप्तमेत्य परिबोधशंकिनी ।
हस्तरुद्धचलकुण्डला धृत-
श्वासवृत्ति शनकैश्चुचुम्ब सा ॥५१॥
कैतवेन कलहेषु सुप्तया
विक्षिपन्वसनमात्तसाध्वसः ।
चोर इत्युदितहासविभ्रमं
स प्रगल्भमधरे विखण्डितः ॥५२॥
सङ्गतस्य परिहृत्य चारिणौ
मानमेत्य कुहचित्परस्परम् ।
अन्ययातनयनौ किलोरसा
तौ निहत्य कलहं वितेनतुः ॥५३॥
एकदाऽरिकदनः स कान्तया
सार्धमर्धशशिमौलिसन्निभः ।
आरुरोह परिसंहृतातपं
द्रष्टुमिद्धरुचिसौधमम्बरम् ॥५४॥
वासरस्य विगमे समीरणै-
र्मन्दनर्तितसुगन्धिकुन्तलाम् ।
सौधपृष्ठमवितस्मृषीमिदं
राघवो वच उवाच जानकीम् ॥५५॥
सन्निगृह्य करसन्ततिं क्वचि-
त्प्रस्थितोऽपि रविरेष रागवान् ।
अस्तमस्तकमधिश्रितः
क्षणं पश्यतीव भुवनं समुत्सुकः ॥५६॥
दिङ्मुखादपसरन्तमातपं
नष्टतेजसमनुव्रजन्मुहुः ।
भानुना समवबध्य रश्मिभिः
कृष्यमाणमिव लक्ष्यते तमः ॥५७॥
भूय एव रविमण्डले रुचि-
र्लीयते जलधिमध्यवर्तिनी ।
अन्तराणि तमसः प्रयच्छति
स्रष्टरीव जगती युगक्षये ॥५८॥
सागरे निहितमण्डलं रविं
ध्वान्तजालमुपयाति सर्वतः ।
वारिभिः पिहितदण्डमायतं
भृङ्गचक्रमिव फुल्लमम्बुजम् ॥५९॥
उत्पतत्यविकले निशाकरे
धातुपङ्कपरिदिग्धमण्डलम् ।
चक्रमेकमिव राजते नभः
स्यन्दनस्य रविबिम्बमस्तगम् ॥६०॥
संहृतात्मकिरणं यथा यथा
वृद्धिमुद्वहति मण्डलं क्रमात् ।
सागराम्भसि रविस्तथा तथा
गौरवादिव शनैर्निमज्जति ॥६१॥
उन्मुखा दिनकरस्य रश्मयः
सागरान्तरितमण्डलश्रियः ।
भान्ति तोयमभिभूय निर्गता
वाडवस्य शिखिनः शिखा इव ॥६२॥
पूर्वदिङ्मुखगतं घनं तमः
सन्ध्यया च परिरुद्धमन्यतः ।
भाति सिन्धुजलभिन्नमेकतः
प्रावृषीव सलिलं पयोनिधेः ॥६३॥
सन्ध्ययाऽरुणितपत्रसंचयं
पल्लवैरिव निरन्तरं वनम् ।
पश्य तत्तमसि सर्पति क्रमा-
द्विन्दतीव परिणामसम्पदम् ॥६४॥
अन्धकारनिकरेण सर्वतः
कृष्णसर्पमलिनेन सर्पता ।
रुध्यमानविषयाः समन्ततः
सङ्कुचन्ति परितो यथा दिशः ॥६५॥
भाति मत्तशिखिकण्ठकर्बुरं
ध्वान्तजालपरिरुद्धमम्बरम् ।
अर्कदीपकृततापसम्भृत-
प्रौढकज्जलमलीमसं यथा ॥६६॥
पश्य दीप्तरुचि पूर्वमुद्गतं
ज्योतिरेतदसितोरगत्विषः
दूरमग्नरविरश्मिभासुरं
छिद्रमेकमिव विष्णुवर्त्मनः ॥६७॥
पश्चिमे नभसि भान्ति लोहिता-
स्तारका रविरथस्य वेगिनः ।
लोहचक्रहतमेरुमस्तका-
दुद्गता इव हुताशविप्रुषः ॥६८॥
उन्मिषन्ति दिनकृत्करात्यये
दिङ्मुखैकरचनाः समन्ततः ।
तारका रविभयेन मीलिता
रश्मिधामहतलोहिता इव ॥६९॥
पूर्ववारिनिधिपृष्ठतः क्रमा-
द्दर्शयन्हिमरुचिः फलान्तरम् ।
एकपक्षसुलभक्रमामसौ
वृद्धिमद्य मुहुरेव विन्दति ॥७०॥
पश्य भृंगपटलासितप्रभं
पूर्वतः सपदि निर्गतं तमः ।
यत्करेण जघने हिमांशुना
तुद्यमानमिव याति पश्चिमम् ॥७१॥
हारशुभ्रनिजरश्मिसञ्चयः
क्षीरवारिनिधिना विवर्धिना ।
प्लाव्यमानवदसौ शनैः शनै-
रुत्पतत्युदयतो निशाकरः ॥७२॥
क्षिप्यमाणघनतामसोत्करं
शीतरश्मिकिरणस्य सर्वतः ।
दातुमन्तरमिव प्रसर्पतो
दूरमुत्सरति मण्डलं दिशाम् ॥७३॥
क्षीयमाणवपुरिन्दुरुद्गमे
वर्धमानकिरणः समन्ततः ।
अर्कतप्तगगनानुबन्धिना
तेजसेव परितो विलीयते ॥७४॥
बद्धरागमुदितो निशाकरः
सन्त्यजन्दिशमसौ बलिद्विषः ।
कार्श्यमेति वपुषा मुहुर्मुहुः
शोकदीन इव पाण्डुरोचिषा ॥७५॥
पश्य पीतमलिबृन्दमेचकं
ध्वान्तमस्य सकलं हिमत्विषः ।
स्वच्छविग्रहतया शशाकृति-
च्छद्मना बहिरिवोपलक्ष्यते ॥७६॥
विप्रयुक्तवनितामुखाम्बुज-
प्रोद्धृतद्युतिचयेन चन्द्रमाः ।
नूनमेव पुनरात्ममण्डलं
पूरयत्यसितपक्षकर्शितम् ॥७७॥
अन्धकारनिकरं करैरिमं
भिन्दतः शशधरस्य मण्डले ।
क्षोभवेगपतितः शशाकृति-
र्धूलिपुञ्ज इव भाति तामसः ॥७८॥
गुल्मलीनमलिकर्बुरं तमः
क्रष्टुकाम इव शर्वरीकरः ।
सर्वतो विटपजालरन्ध्रकैः
प्रेरयत्युदयशेखरः करान् ॥७९॥
सुप्तकोकिलकुलैश्च षट्पदै-
रुल्लसत्कुमुदगन्धसम्भृतैः ।
चन्द्ररश्मिनिहतोऽपि सञ्चयः
सावशेष इव भाति तामसः ॥८०॥
पत्त्रजालशतरन्ध्रविच्युतः
सामिसिक्त इव भूरुहस्तले ।
स्थण्डिले निरवशेषमिन्दुना
भाति युक्त इव रश्मिसंचयः ॥८१॥
उल्लसत्सु कुमुदेषु षट्पदाः
सम्पतन्ति परितो हिमांशुना ।
भिद्यमानतमसो नभस्तला-
द्विच्युता इव तमिस्रबिन्दवः ॥८२॥
तारका रजतभङ्गभासुरा
दिग्वधूभिरुदयादुदेष्यतः ।
वर्त्मनि ग्रहपतेः समन्ततः
तानिता इव विभान्ति लाजकाः ॥८३॥
सुप्तपद्मविनिमीलितेक्षणा
वृद्धशान्तकलहंसकूजिताः ।
मित्रनाशपरिरोदिताश्चिरं
मूर्छिता इव विभान्ति दीर्घिकाः ॥८४॥
सैकते शशिमरीचिलेपने
सुप्तमिन्दुकरपुंजसन्निभम् ।
राजहंसमसमीक्ष्य कातरा
रौति हंसबनिता सगद्गदम् ॥८५॥
तिग्मरश्मिविरहे सरोजिनी
लोकमिन्दुकिरणावगुण्ठितम् ।
नाभिवीक्षितुमिव क्षपागमे
मीलयत्यसितवारिजेक्षणम् ॥८६॥
जृंभमाणचलपत्रसंहतेरन्तरं
कुमुदषण्डसम्पदः ।
संविधातुमिव पद्मसन्ततिः
सङ्कुचत्यनतिदूरवर्तिनी ॥८७॥
लक्षणं मृगमयं हिमद्युतिर्भाति
बिभ्रदसितोत्पलप्रभम् ।
श्यामलावदनबिम्बकान्तिभि-
र्विद्धमध्य इव रूप्यदर्पणः ॥८८॥
यौवनोपहितपांडुकान्तिना
त्वन्मुखेन विजितो निशाकरः ।
लज्जयेव घनमेघसन्ततौ
रुद्धरश्मिनिवहो निलीयते ॥८९॥
निष्पतत्यसितवारिदोदरा-
दंकितः शशमयेन लक्ष्मणा ।
मध्यलग्नमिव मन्दमुद्वहन्
कृष्णमेघशकलं निशाकरः ॥९०॥
वेधसा रचयितुं तव प्रिये
कुन्दगौरदशनावलीमिमाम् ।
उद्धृतद्युतिरिवैष मध्यतो
भाति कृष्णमृगलक्षणः शशी ॥९१॥
तत्कलङ्कममृतद्युतेरयं
त्वन्मुखावजितमण्डलश्रियः ।
वीक्ष्य शीतकरकान्ततोरणः
शोकबाष्पमिव वारि मुञ्चति ॥९२॥
इति सपदि वदन्वदान्यवर्यः
शयनशिलातलमिन्दुपादधौतम् ।
अलसतरगतिर्नरेन्द्रकन्या-
मनुगमयन्मदमन्थरः प्रपेदे ॥९३॥
अथ सुरतमखे सुखं समाप्ते
मदनहुताशनदग्धमानहव्ये ।
चषकमधुनि सन्निविष्टबिम्बं
मुखमनयद्दयितासखः स सोमम् ॥९४॥
दुहितुरवनिभर्तुरुन्मयूखं
मणिचषकं परिमण्डलं विहाय ।
प्रियमुखपरिभुक्तधामवाञ्छा
करकमलं नयति स्म हेमशुक्तिम् ॥९५॥
नियतमिह पतन्ति दन्तधारा
मदमदनोद्धतयोरितीव भीत्या ।
अधरकिसलये विहाय यूनो-
र्मधुपिबतोर्नयनान्युपास्त रागः ॥९६॥
युवतिमुखमसंशयं यदेतत्ी् –
सरसिरुहं परमार्थतः स तस्मात् ।
मुहुरपि मधुपः सुगन्धिहृद्यं
न विरमति स्म पिबन्विवृद्धतृष्णः ॥९७॥
अधरमितवतो मधुस्रवेण
स्फुटरचितभ्रुकुटिर्व्रणस्य दाहात् ।
अचकमत मधु प्रियामुखेन
क्षितिपसुतः प्रणयादसौ वितीर्णम् ॥९८॥
इति सपदि निशां विनिन्यतुस्तौ
विलुलितकेशसमर्पितं दधानौ ।
रतिकलहकचग्रहेण माल्यं
प्रविधुतकौसुमभक्तिसूत्रशेषम् ॥९९॥
अथ हदयङ्गमध्वनितवंशमृदङ्गकृतानुगमै-
रनुगतवल्लकीमृदुतरक्वणितैर्ललनाः ।
तमुषसि भिन्नषड्जविषयीकृतमन्द्ररवैः
शयितमबोधयन्विविधमङ्गलगीतिपदैः ॥१००॥
शयनममुच्यत प्रियमनु प्रमदोत्तमया
हृदयनिपीडनोद्धृतपयोधरकुङ्कुमया ।
रतिषु दधानया दशनखण्डितमोष्ठमणिं
चिरकृतजागरारुणितमन्थरलोचनया ॥१०१॥
इति श्रीमत्सिंहलकवेः कुमारदासस्य कृतौ
जानकीहरणे महाकाव्येऽष्टमः सर्गः॥

N/A

References : N/A
Last Updated : September 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP