संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
गायत्र्युपनिषत्

गायत्र्युपनिषत्

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


ॐ भूमिरन्तरिक्ष द्यौरित्यष्टावक्षराणि । अष्टाक्षर ह वा एक गायत्र्यै पदमेतदु हास्या एतत्स यावदेतेषु लोकेषु तावद्ध जयति । योऽस्या एतदेव पद वेद ऋचो यजूषि सामानीत्यष्टाक्षर ह वा एक गायत्र्यै पदमेतदु हास्या एतत्स यावतीय त्रयी विद्या तावद्ध जयति । योऽस्या एतदेव पद वेद प्राणोऽपानो व्यान इत्यष्टावक्षराण्यष्टाक्षर ह वा एक गायत्र्यै पदमेतदु हास्या एतत्स यावदिद प्राणिति तावद्ध जयति । योऽस्या एतदेव पद वेदाथास्या एतदेव तुरीय दर्शित पद परोरजाय एष तपतीति यद्वै चतुर्थ तत्तुरीय दर्शित पदमिति ददर्श इव ह्येष परोरजा इति सर्वमु ह्येष रज उपर्युपरि तपत्येव ह वा एष श्रिया यशसा तपति । योऽस्या एतदेव पद वेद सैषा गायत्री एतस्मिस्तुरीये दर्शिते पदे परोरजसि प्रतिष्ठिता तद्वै तत्सत्ये प्रतिष्ठित चक्षुर्हि वै सत्य तस्माद्यदिदानीं द्वौ विवदमानावेयाता अहमद्राक्षमहमश्रौषमिति । य एव ब्रूयादहमद्राक्षमिति तस्या एव श्रद्धव्या य एतद्वै तत् सत्य बले प्रतिष्ठित तस्मादाहुर्बलसत्यादौ ज्ञेय एव वैषा गायत्र्यध्यात्म प्रतिष्ठिता सा हैषा गायस्तते प्राणा वै गायास्तान् प्राणास्तते उद्यद्गायस्तते तस्माद्गायत्री नाम स यावेमामूमत्वा हैषैवमास यस्मा इत्याह तस्य प्रमाण त्रायते ता हैके सावित्री- मनुष्टुभमन्वाहुरनुष्टुभैतद्वाचमनुब्रूम इति न तथा कुर्याद्गायत्रीमेवानुब्रूयाद्यदि ह वापि बह्विव प्रतिगृह्णाति । इहेव तद्गायत्र्या एकचन पद प्रति य इमास्त्रीन् लोकान् पूर्णान् प्रतिगृह्णीयात् सोऽस्या एतत्प्रथमपदमाप्नुयात् अथ यावतीय त्रयी विद्या यस्तावत्प्रतिगृह्णीयात् सोऽस्या एतद्द्वितीयमाप्नुयात् । अथ यावदिद प्राणिति यस्यावत् प्रतिगृह्णीयात् । तस्या उपस्थान गायत्र्यैकपदी द्विपदी त्रिपदीचतुष्पद्यपदा सा न हि पद्यः यस्ते तुरीयायपदाय दर्शिताय परोरजसे सावदोमिति समधीयीतन हैवास्मै सकाम समृद्ध्यते । यस्मा एवमुपतिष्ठते ह मद प्रापमिति एतद्धवै तज्जनको वैदेहो वुरिलमाश्रितराश्विमुवाच । यत्तु होतर्गा कथ हलीभूतो वहसीति । मुख ह्यस्या ससभ्रम विदाचकारेति होवाच तस्या अग्निरेव मुख यदिह वापि वह्निमानग्नावभ्यादधाति सर्वमेतत्स हत्येवविद्यद्यपवह्नीव पाप करोति सर्वमेवैतत्सम्यग्विशुद्धो यतोऽजरोऽमरः स भवतीति ॥
इति गायत्र्युपनिषत् समाप्ता ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP