संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः ३०

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥सूत उवाच॥
एते पुत्रा महात्मानः पञ्चैवासन् महाबलाः ।
स्वर्भानुतनया विप्राः प्रभायां जज्ञिरे नृपाः ॥१॥

नहुषः प्रथमस्तेषां पुत्रधर्म्मा ततः स्मृतः ।
धर्म्मवृद्धात्मजश्चैव सुतहोत्रो महायशाः ॥२॥

सुतहोत्रस्य दायादास्त्रयः परमधार्म्मिकाः ।
काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः ॥३॥

पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः ।
ब्राह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च ॥४॥

एतस्य वंशे सम्भूता विचित्रैः कर्म्मभिर्द्विजाः ।
शलात्मजो ह्यार्ष्टिषेणश्चरन्तस्तस्य चात्मजः ॥५॥

शौनकाश्चार्ष्टिषेणाश्च क्षात्रोपेता द्विजातयः ।
काशस्य काशयो राष्टः पुत्रो दीर्घतपास्तथा ॥६॥

धर्म्मश्च दीर्घतपसो विद्वान् धन्वन्तरिस्ततः ।
तपसा सुमहातेजा जातो वृद्धस्य धीमतः ।
अथैनमृषयः प्रोचुः॥सूतं वाक्यमिमं पुनः ॥७॥

॥ऋषय ऊचुः॥

कथं धन्वन्तरिर्द्देवो मानुषेष्विह जज्ञिवान् ।
एतद्वेदितुमिच्छामस्ततो ब्रूहि प्रियं तथा ॥८॥

॥सूत उवाच॥
धन्वन्तरेः सम्भवोऽयं श्रूयतामिह वै द्विजाः ।
स सम्भूतः समुद्रान्ते मथ्यमानेऽमृते पुरा ॥९॥

उत्पन्नः सकलात् पूर्व्वं सर्व्वतश्च श्रियावृतः ।
सर्व्वसंसिद्धकायं तं दृष्ट्वा विष्टम्भितः स्थितः ।
अजस्त्वमिति होवाच तस्मादजस्तु सः स्मृतः ॥१०॥

अजः प्रोवाच विष्णुं तं तनयोऽस्मि तव प्रभो ।
विधत्स्व भागं स्थानञ्च मम लोके सुरोत्तम ॥११॥

एवमुक्तः सुदृष्ट्वा तु तथा प्रोवाच स प्रभुः  ।
कृतो यज्ञविभागस्तु यज्ञियौर्हे सुरैस्तथा ॥१२॥

वेदेषु विधियुक्तञ्च विधिहोत्रं महर्षिभिः ।
न शक्यमिह होमो वै तुल्यं कर्त्तुं कदाचन ॥१३॥

अर्वाक्सुतोऽसि हे देव नाममन्त्रोऽसि वै प्रभो ।
द्वितीयायान्तु सम्भूत्यां लोके ख्यातिङ्गमिष्यसि ॥१४॥

अणिमादियुता सिद्धिर्गर्भस्थस्य भविष्यति ।
तेनैव च शरीरेण देवत्वं प्राप्स्यसि प्रभो ।
चारुमन्त्रैर्घृतैर्गन्धैर्यक्ष्यन्ति त्वां द्विजातयः ॥१५॥

अथ च त्वं पुनश्चैव आयुर्वेदं विधास्यसि ।
अवश्यम्भावी ह्यर्थोऽयं प्राग्दिष्टस्त्वब्जयोनिना ॥१६॥

द्वितीयं द्वापरं प्राप्य भविता त्वं न संशयः ।
तस्मात् तस्मै वरं दत्त्वा विष्णुरन्तर्दघे ततः ॥१७॥

द्वितीये द्वापरे प्राप्ते सौनहोत्रः स काशिराट् ।
पुत्रकाम स्तपस्तेपे नृपो दीर्घतपास्तथा ॥१८॥

अजं देवन्तु पुत्रार्थे ह्यारिराधयिषुर्नृपः ।
वरेण च्छन्दयामास प्रीतो धन्वन्तरिर्नृपम् ॥१९॥

 नृप उवाच॥
भगवन् यदि तुष्टस्त्वं पुत्रो मे धृतिमान् भव ।
तथेति समनुज्ञाय तत्रैवान्तरधीयत ॥२०॥

तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा ।
काशिराजो महाराजः सर्व्वरोगप्रणाशनः ॥२१॥

आयुर्वेदं भरद्वाजश्चकार सभिषक्क्रियम् ।
तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥२२॥

धन्वन्तरिसुतश्चापि केतुमानिति विश्रुतः ।
अथ केतुमतः पुत्रो विभो भीमरथो नृपः ।
दिवोदास इति ख्यातो वाराणस्यधिपोऽभवत् ॥२३॥

एतस्मिन्नेव काले तु पुरीं वाराणसीं पुरा ।
शून्यां विवेशयामास क्षेणको नाम राक्षसः ॥२४॥

शप्ता हि सा पुरी पूर्व्वं निकुम्भेन महात्मना ।
शून्या वर्षसहस्रं वै भवित्रीति पुनः पुनः ॥२५॥

तस्यान्तु शप्तमात्रायां दिवोदासः प्रजेश्वरः ।
विषयान्ते पुरीं रम्यां गोमत्यां सन्न्यवेशयत् ॥२६॥

ऋष ऊचुः॥
वाराणसीं किमर्थन्तां निकुम्भः शप्तवान् पुरा ।
निकुम्भश्चापि धर्म्मात्मा सिद्धक्षेत्रं शशाप यः ॥२७॥

॥सूत उवाच॥
दिवोदासस्तु राजर्षिर्नगरीं प्राप्य पार्थिवः ।
वसते स महातेजाः स्फीतायां वै नराधिपः ॥२८॥

एतस्मिन्नेव काले तु कृतदारो महेश्वरः ।
देव्याः स प्रियकामस्तु वसानश्च सुरान्तिके ॥२९॥

देवाज्ञया पारिषदा विश्वरूपास्तपोधनाः ।
पूर्वोक्तै रूपविशेषस्तोषयन्ति महेश्वरीम् ॥३०॥

हृष्यति तैर्महादेवो मेना नैव तु हृष्यति ।
जुगुप्सते सा नित्यञ्च देवं देवीं तथैव च ॥३१॥

मम पार्श्वे त्वनाचारस्तव भर्त्ता महेश्वरः ।
दरिद्रः सर्व एवेह अक्लिष्टं लडतेऽनघे ॥३२॥

मात्रा तथोक्ता वचसा स्त्रीस्वबावान्नचाक्षमत् ।
स्मितं कृत्वा तु वरदा हरपार्श्वमथागमत् ॥३३॥

विषण्णवदना देवी महादेवमभाषत ।
नेह वत्स्याम्यहं देव नय मां स्वं निवेशनम् ॥३४॥

तथोक्तस्तु महादेवः सर्वांल्लोकानवेक्ष्य ह ।
वासार्थं रोचयामास पृथिव्यां तु द्विजोत्तमाः ।
वाराणसीं महातेजाः सिद्धक्षेत्रं महेश्वरः ॥३५॥

दिवो दासेन तां ज्ञात्वा निविष्टान्नगरीं भवः ।
पार्श्वास्थं स समाहूय गणेशं क्षेमकं ब्रवीत् ॥३६॥

गणेश्वर पुरीङ्गत्वा सून्यां वाराणसीं कुरु ।
मृदुना चाब्युपायेन अतिवीर्यः स पार्थिवः ॥३७॥

ततो गत्वा निकुम्भस्तु पुरीं वाराणसीं पुरा  ।
स्वप्ने सन्दर्शयामास मङ्कनं नाम नापितम् ॥३८॥

श्रेयस्तेऽहं करिष्यामि स्थानं मे रोचयानघ ।
मद्रूपां प्रतिमां कृत्वा नगर्य्यन्ते निवेशय ॥३९॥

तथा स्वप्ने यथा दृष्टं सर्वं कारितवान् द्विजाः ।
नगरीद्वार्यनुज्ञाप्य राजानन्तु यथाविधि ॥४०॥

पूजा तु महती चैव नित्यमेव प्रयुज्यते ।
गन्धैर्धूपैश्च माल्यैश्च प्रेक्षणीयैस्तथैव च ॥४१॥

अन्नप्रदानयुक्तैश्च अत्यद्भुतमिवाभवत् ।
एवं सम्पूज्यते तत्र नित्यमेव गणेश्वरः ॥४२॥

ततो वरसहस्राणि नगराणां प्रयच्छति  ।
पुत्रान् हिरण्यमायूंषि सर्व्वकामांस्तथैव च ॥४३॥

राज्ञस्तु महिषी श्रेष्ठा सुयशा नाम विश्रुता ।
पुत्रार्थमागता साध्वी राज्ञा देवी प्रचोदिता ॥४४॥

पूजान्तु विपुलां कृत्वा देवी पुत्रानयाचत ।
पुनः पुनरथागम्य बहुशः पुत्रकारणात् ॥४५॥

न प्रयच्छति पुत्रांस्तु निकुम्भः कारणेन तु ।
राजा यदि तत् क्रुध्येत ततः किञ्चित् प्रवर्त्तते ॥४६॥

अथ दीर्घेण कालेन क्रोधो राजानमाविशत् ।
भूतं त्विदं महाद्वारि नगराणां प्रयच्छति ॥४७॥

प्रीत्या वरांश्च शतशो न किञ्चित्तु प्रवर्त्तते ।
मामकैः पूज्यते नित्यं नगर्यां मम चैव तु ॥४८॥

तत्रार्च्चितश्च बहुशो देव्या मे तत्र कारणात्  ।
न ददाति च पुत्रं मे कृतघ्नो बहुभोजनः ॥४९॥

अतो नार्हति पूजान्तु मत्सकाशात् कथञ्चन ।
तस्मात्तु नाशयिष्यामि तस्य स्थानं दुरात्मनः ॥५०॥

एवं तु सविनिश्चित्य दुरात्मा राज किल्बिषी ।
स्थानं गणपतेस्तस्य नाशयामास दुर्मतिः ॥५१॥

भग्नमायतनं दृष्ट्वा राजानमगमत् प्रभुः ।
यस्मादृतेऽपराधं मे त्वया स्थानं विना शितम् ॥५२॥

अकस्मात् तु पुरी शून्या भवित्री ते नराधिप ।
ततस्तेन तु शापेन शून्या वाराणसी तथा ॥५३॥

शप्तां पुरीं निकुम्भस्तु महादेवमथानयत् ।
शून्यां पुरीं महादेवो निर्म्ममे परमात्मना ॥५४॥

तुल्यां देवविभूत्यास्तु देव्याश्चैव महात्मनः ।
रमते तत्र वै देवी रममाणे महेश्वरः ॥५५॥

न रतिं तत्र वै देवी लभते गृहविस्मयात् ।
देव्याः क्रीडार्थमीशानो देवो वाक्यमथाब्रवीत् ॥५६॥

नाहं वेश्म विमोक्ष्यामि अविमुक्तं हि मे गृहम् ।
प्रहस्यैनामथोवाच अविमुक्तं हि मे गृहम् ॥५७॥

नाहं देवि गमिष्यामि गच्छस्वेह रमाम्यहम् ।
तस्मात्तदविमुक्तं हि प्रोक्तं देवेन वै स्वयम् ॥५८॥

एवं वाराणसी शप्ता अविमुक्तं च कीर्त्तितम् ।
यस्मिन् वसति वै देवः सर्वदेवनमस्कृतः ।
युगेषु त्रिषु धर्मात्मा सह देव्या महेश्वरः ॥५९॥

अन्तर्द्धानं कलौ याति तत्पुरन्तु महात्मनः ।
अन्तर्हिते पुरे तस्मिन् पुरी सा वसते पुनः ॥६०॥

एवं वाराणसी शप्ता निवेशं पुनरागता ।
भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् ॥६१॥

हत्वा निवेशयामास दिवोदासो नराधिपः ।
भद्रश्रेण्यस्य राज्यन्तु हृतन्तेन बलीयसा ॥६२॥

भद्रश्रेण्यस्य पुत्रस्तु दुर्दमो नाम नामतः ।
दिवोदासेन बालेति घृणया स विवर्जितः ॥६३॥

दिवोदासादॄषद्वत्यां वीरो जज्ञे प्रतर्द्दनः ।
तेन पुत्रेण बालेन प्रहृतं तस्य वै पुनः ॥६४॥

वैरस्यान्तं महाराज्ञा तदा तेन विधत्सता ।
प्रतर्द्दनस्य पुत्रौ द्वौ वत्सो गर्गश्च विश्रुतः ॥६५॥

वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः  ।
अलर्कं प्रति राजर्षिर्गीतश्लोकौ पुरातनौ ॥६६॥

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
युवा रूपेण सम्पन्नो ह्यलर्कः काशिसत्तमः ॥६७॥

लोपामुद्रा प्रसादेन परमायुरवाप्तवान् ॥६८॥

शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम् ।
रम्यामावासयामास पुरीं वाराणसीं नृपः ॥६९॥

सन्नतेरपि दायादः सुनीथो नाम धार्मिकः ।
सुनीथस्य तु दायादः सुकेतुर्नाम धार्म्मिकः ॥७०॥

सुकेतुतनयश्चापि धर्मकेतुरिति श्रुतिः ।
धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः ॥७१॥

सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः ।
सुविभुस्तु विभोः पुत्रः सुकुमारस्ततः स्मृतः ॥७२॥

सुकुमारस्य पुत्रस्तु धृष्टकेतुः स धार्म्मिकः ।
धुष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः ॥७३॥

वेणुहोत्रसुतश्चापि गार्ग्यो वै नाम विश्रुतः ।
गार्ग्यस्य गर्गभूमिस्तु वात्स्यो वत्सस्य धीमतः ॥७४॥

ब्राह्मणाः क्षत्रियाश्चैव तयोः पुत्राः सुधार्म्मिकाः ।
विक्रान्ता बलवन्तश्च सिंहतुल्यपराक्रमाः ॥७५॥

इत्येते काश्यपाः प्रोक्ता रजेरपि निबोधत ।
रजेः पुत्रशतान्यासन् पञ्च वीर्यवतो भुवि ।
राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् ॥७६॥

तदा दैवासुरे युद्धे समुत्पन्ने सुदारुणे ।
देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ॥७७॥

आवयोर्भगवान् युद्धे विजेता को भविष्यति ।
ब्रूहि नः सर्व्वलोकेश श्रोतुमिच्छामहे वयम् ॥७८॥

ब्रह्मोवाच॥
येषामर्थाय संग्रामे रजिरात्तायुधः प्रभुः ।
योत्स्यते ते विजेष्यन्ति त्रील्लोँकान्नात्र संशयः ॥७९॥

रजिर्यतस्ततो लक्ष्मीर्यतो लक्ष्मीस्ततो धृतिः ।
यतो धृतिस्ततो धर्मो यतो धर्मस्ततो जयः ॥८०॥

तद्देवा दानवाः सर्वे ततः श्रुत्वा रजेर्जयम् ।
अभ्ययुर्जयमिच्छन्तः स्तुवन्तो राजसत्तमम् ॥८१॥

ते हृष्टमनसः शर्वे राजानं देवदानवाः ।
ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम् ॥८२॥

रजिरुवाच॥
अहञ्जेष्यामि नो युद्धे देवान् शक्रपुरोगमान् ।
इन्द्रो भवामि धर्मात्मा ततो योत्स्यामि संयुगे ॥८३॥

  दानवा ऊचुः॥
अस्माकमिन्द्रः प्रह्लादस्तस्यार्थे विजयामहे ।
अस्मिस्तु समये राजंस्तिष्ठेथादेव नोऽदितेः ॥८४॥

स तथेति ब्रुवन्नेव देवैरप्यभिचोदितः ।
भविष्यसीन्द्रो जित्वेति देवैरपि निमन्त्रितः ॥८५॥

जघान दानवान् सर्व्वान् समक्षं वज्रपाणिनः ।
स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ॥८६॥

निहत्य दानवान् सर्व्वान् व्याजहार रजिः प्रभुः ।
तं तथा तु रझिं तत्र देवैस्सह शतक्रतुः ॥८७॥

रजिपुत्रोऽहमित्युक्त्वा पुनरेवाब्रवीद्वचः ।
ईन्द्रोऽसि राजन् देवानां सर्वेषान्नात्र संशयः ।
यस्याहमिन्द्रपुत्रस्ते ख्यातिं यास्यामि शत्रुहन् ॥८८॥

स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया ।
तथेत्येवाब्रवीद्राजा प्रीयमाणः शतक्रतुम् ॥८९॥

तस्मिंस्तु देवसदृशे दिवं प्राप्ते महीपतौ ।
दायाद्यमिन्द्रादाजह्रुराचारं तनया रजेः ॥९०॥

तानि पुत्रशतान्यस्य तच्च स्थानं शचीपतेः ।
समक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् ॥९१॥

ततः काले बहुतिथे सतीते महाबलः ।
हृतराज्योऽब्रवीच्छक्रो हृतभागो बृहस्पतिम् ॥९२॥

बदरीफलमात्रं वै पुरोडाशं विधत्स्व मे ।
ब्रह्मर्षे येन तिष्ठेयं तेजसाप्यायितस्ततः ॥९३॥

ब्रह्मन् कृशोऽयं विमना हृतराज्यो हृताशनः ।
हतौजा दुर्बलो मूढो रजिपुत्रैः प्रसीद मे ॥९४॥

 ॥बृहस्पतिरुवाच॥
यद्येवं चोदितः शक्र त्वया स्यां पूर्व्वमेव हि ।
नाभविष्यत् त्वत्प्रियार्थं नाकर्त्तव्यं ममानघ ॥९५॥

प्रयतिष्यामि देवेन्द्र तद्धितार्थं महाद्युते ।
यथा भागञ्च राज्यञ्च अचिरात् प्रतिपत्स्यसे ॥९६॥

तथा शक्र गमिष्यामि माभूत्ते विक्लवं मनः ।
ततः कर्म्म चकारास्य तेजःसंवर्द्धनं महत् ॥९७॥

तेषाञ्च बुद्धिसंमोहमकरोद्बुद्धिसत्तमः ।
ते यदा ससुता मूढा रागोत्पन्न विधर्म्मिणः ॥९८॥

ब्रह्मद्विषश्च संवृत्ता हतवीर्य्यपराक्रमाः ।
ततो लेभे सुरैश्वर्यमैन्द्रस्थानं तथोत्तमम् ॥९९॥

हत्वा रजिसुतान् सर्वान्कामक्रोधपरायणान् ।
य इदं पावनं स्थानं प्रतिष्ठानं शतक्रतोः ।
श्रृणुयाद्वा रजेर्वापि न स दौरात्म्यमाप्नुयात् ॥१००॥

इति श्रीमहापुराणे वायुप्रोक्ते रजियुद्धं नाम त्रिंशोऽध्यायः ॥३०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP