संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः १४

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥सूत उवाच॥
देवाश्च पितरश्चैव तेभ्योऽन्ये पितरस्तथा ।
आथर्वणविधिर्ह्येष प्रत्युवाच बृहस्पतिः ॥१॥

पूजयेच्च पितृन् पूर्व्वं देवाश्चापि विशेषतः ।
देवेभ्योऽपि पितृन् पूर्वमर्चयन्तीह यत्नतः ॥२॥

दक्षस्य दुहिता ख्याता लोके विश्वेति नामतः ।
विधिना सा तु धर्म्मज्ञ दत्ता धर्म्माय धर्म्मतः ।
तस्याः पुत्रा महात्मानो विश्वेदेवा इति श्रुतिः ॥३॥

प्रख्यातास्त्रिषु लोकेषु सर्व्वलोकनमस्कृताः ।
समस्तास्ते महात्मानश्वेरुरुग्रं महत्तपः ॥४॥

हिमवच्छिखरे रम्ये देवगन्धर्वसेविते ।
सर्व्वाप्सरोभिश्चरितं देवगन्धर्व्वसेवितम् ॥५॥

शुद्धेन मनसा प्रीताः पितरस्तानथाब्रुवन् ।
वरं वृणीध्वं प्रीताःस्म कं कामं करवामहे ॥६॥

एवमुक्ते तु पितृभिस्तदा त्रैलोक्यभावनः ।
प्रजानामधिपो ब्रह्मा विशवानितीदमब्रवीत् ॥७॥

॥ब्रह्मोवाच॥
महातेजा महादेवस्तपसा तैस्तु तापितः ।
तपसा तेन सुप्रीतः कं कामं विदधामि वः ॥८॥

एवमुक्तास्तदा विश्वे ब्रह्मणा लोककर्तृणा ।
ऊचुस्ते सहिताः सर्व्वे ब्रह्माणं लोकभाविनम् ॥९॥

श्राद्धेऽस्माकं भवेदंशो ह्येष नः कांक्षितो वरः  ।
प्रत्युवाच ततो ब्रह्मा तान्वै त्रिदिवपूजितान् ॥१०॥

भविष्यत्येवमेवेति कांक्षितो वो वरस्तु यः ।
पितृभिस्तु तथेत्युक्त्वा एवमेतन्न संशयः ॥११॥

सहास्माभिस्तु वो भाव्यं यत्किञ्चित् क्रियते त्विह ।
अस्माकं कल्पिते श्राद्धे युष्मानग्रासनं ह वै ॥१२॥

भविष्यति मनुष्येषु सत्यमेतद्ब्रवीमि ते ।
माल्यैर्गन्धैस्तथान्नेन युष्मानग्रेर्जयिष्यति ॥१३॥

प्रदाता चेति युष्माकमस्माकं दास्यते ततः ।
विसर्जनमथास्माकं पूर्व्वं पश्चात्तु देवताः ॥१४॥

रक्षणञ्चैव श्राद्धस्य आतिथ्यञ्च विधिद्वयम् ।
भूतानां देवतानाञ्च पितॄणां श्राद्ध कर्मणि ।
एवं विधिकृतः सम्यक् सर्व्वमेतद्भविष्यति ॥१५॥

एवं दत्त्वा वरं तेषां ब्रह्मा पितृगणैः सह॥
भूतानुग्रहकृद्देवः सञ्चचार यथासुखम् ॥१६॥

वेदे पञ्च महायज्ञा नराणां समुदाहृताः  ।
एतान्पञ्च महायज्ञान्निर्वपेत्सततं नरः ॥१७॥

यत्र यास्यन्ति दातारः संस्थानं वै निभोधत ।
निर्भयं निरहङ्कारं निःशोकं निर्व्यथक्लमम् ।
ब्रह्मस्थानमवाप्नोति सर्वकामपुरस्कृतम् ॥१८॥

शूद्रेणापि प्रकर्त्तव्याः पञ्चैते मन्त्रवर्जिताः ।
अतोऽन्यथा तु यो भुङ्क्ते स ऋणं नित्यमश्नुते ॥१९॥

ऋणञ्च भुङ्क्ते पापात्मा यः पचेदात्मकारणात् ।
तस्मान्निर्वर्त्तयेत्पञ्च महायज्ञान्सदा बुधः ॥२०॥

नैवेद्यं केचिदिच्छन्ति जीवत्यपि प्रयत्नतः ।
उदक्पूर्व्वं बलिं कुर्यादुदकुम्भं तथैव च ॥२१॥

बलिं सुविदितं कुर्यादुच्चादुच्चतरं क्षिपेत्  ।
परश्रृङ्गगवां पूर्व्व बलिं सूक्ष्मं समुत्क्षिपेत् ॥२२॥

न विनेद्यो भवेत् पिण्डः पितॄणां यस्तु जीवति ।
इष्टेनान्नेन भक्ष्यैश्च भोजयेत यथाविधि ।
विधानं वेदविहितमेतद्वक्ष्यामि यत्नतः ॥२३॥

देवदेवा महात्मानो ह्येतेपि पितरो ह्युत ।
इच्छन्ति किञ्चिदाचार्य्याः पश्चात् पिण्डनिवेदनम् ॥२४॥

पूजनञ्चैव विप्राणां सर्व्वमेव हि नित्यशः ।
तद्धि धर्मार्थकुशलानित्युवाच बृहस्पतिः ॥२५॥

पूर्व्वं निवेदयेत्पिण्डं पश्चाद्विप्रांश्च भोजयेत् ।
योगात्मानो महात्मानः पितरो योग सम्भवाः ।
सोममाप्याययन्त्येते पितरो योगमास्थिताः ॥२६॥

तस्माद्दद्याच्‌छुचिः पिण्डान् योगिभ्यस्तत्परायणः  ।
पितॄणां हि भवेदेतत्साक्षादिव हुतं हविः ॥२७॥

ब्राह्मणानां सहस्रेभ्यो योगी चाग्रासने यदि ।
यजमानञ्च भोक्तॄंश्च नौरिवाम्भसि तारयेत् ॥२८॥

असतां प्रग्रहो यत्र सताञ्चैव विमानना ।
दण्डो देवकृतस्तत्र सद्यः पतति तारुणः ॥२९॥

हित्वागमं सधर्माणं बालिशं यत्र भोजयेत् ।
आदिकर्म समुत्सृज्य दाता तत्र विनश्यति ॥३०॥

पिण्डमग्नौ सदा दद्याद्भोगार्थी तु प्रयत्नतः  ।
प्रजार्थी पत (त्न)ये दद्यान्मध्यमं तत्र पूर्वकम् ॥३१॥

उत्तमां द्युतिमन्विच्छन् गोषु नित्यं प्रयच्छति ।
प्रज्ञां पूजां यशः कीर्त्तिं गोषु नित्यं प्रयच्छति ॥३२॥

प्रार्थयन्दीर्घमायुश्च वायसेभ्यः प्रयच्छति ।
सौकुमार्यमथान्विच्छन् कुक्कुटेभ्यः प्रयच्छति ॥३३॥

एवमेतत्समुद्दिष्टं पिण्डनिर्वपणात् फलम् ।
आकाशं शमयेद्वापि स्थितौ सुदक्षिणामुखः ।
पितॄणां स्थानमाकाशं दक्षिणा चैव दिग्भवेत् ॥३४॥

एकं विप्राः पुनः प्राहुः पिण्डोद्धरणमग्रतः ।
अनुज्ञाते तु तैर्विप्रैर्वानमुद्वियतामिति ॥३५॥

पुष्पाणां चफलानां च भक्ष्याणामन्नतस्तथा ।
अग्रमुद्धृत्य सर्वेषां जुहुयाज्जातवेदसि ॥३६॥

भक्ष्यमन्नं तथा पेयमनुत्तमफलानि च ।
हुत्वा चाग्नौ ततः पिण्डान्निर्वपेद्दक्षिणामुखः ॥३७॥

स्निग्धैर्भक्ष्यैः सुगन्धैश्च तर्पयेत रसैस्तथा ।
एकाग्रः पर्युपासीत प्रयतः प्राञ्जलिः स्थितः ।
तत्परः श्रद्दधानश्च कामानाप्नोति मानवः ॥३८॥

अक्षुद्रत्वं कृतज्ञत्वं दाक्षिण्यं सत्कृतञ्च यत् ।
ततो यज्ञञ्च दानञ्च प्रयच्छन्ति पितामहाः ॥३९॥

अतः परं विधिं सौम्यं भुक्तवत्सु द्विजातिषु ।
आनुपूर्व्येण विधिना तन्मे निगदतः श्रृणु ॥४०॥

प्रोक्ष्य भूमिमथोद्धृत्य पूर्वं पितृपरायणः ।
ततोऽत्र विकिरं कुर्यात् विधिदृष्टेन कर्मणा ॥४१॥

स्वधां वाच्य ततो विप्रा विधिवद्भूरि दक्षिणान् ।
अन्नशेषमनुज्ञाप्य सत्कृत्य द्विजसत्तमान्  ।
प्राञ्जलिः प्रयतश्चैव अनुगम्य विसर्जयेत् ॥४२॥

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पो नाम चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP