Dictionaries | References

उदयः

   
Script: Devanagari

उदयः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि वस्तुनः शक्तेः वा उत्पद्य प्रकटनम्।   Ex. 1972संवत्सरे बाङ्गलादेशस्य स्वतन्त्रराष्ट्रस्य रूपेण उदयः जातः।
ONTOLOGY:
घटना (Event)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯊꯣꯛꯂꯛꯄ
urdطلوع , جنم , پیدا , منظر عام
 noun  राजगृस्य समीपस्थः एकः पर्वतः ।   Ex. उदयस्य उल्लेखः कोषे अस्ति
 noun  पुरुषनामविशेषः ।   Ex. उदयः इति नामकानां नैकेषां पुरुषाणाम् उल्लेखः कोषे अस्ति
   see : उत्पत्तिः, लाभः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP