To ELAPSE , v. n.अती (c. 2. अत्येति -तुं, rt. इ), व्यती, अतिक्रम् (c. 1. -क्रामति -क्रमितुं), व्यतिक्रम्, अतिवृत् (c. 1. -वर्त्तते -र्त्तितुं), गम् (c. 1. गच्छति, गन्तुं):
‘a long time elapsed,’ अतिचक्राम सुमहान् कालः;
‘ten days having elapsed,’ अतिक्रान्ते दशाहे.
ROOTS:
अतीअत्येतितुंइव्यतीअतिक्रम्क्रामतिक्रमितुंव्यतिक्रम्अतिवृत्वर्त्ततेर्त्तितुंगम्गच्छतिगन्तुंअतिचक्रामसुमहान्कालअतिक्रान्तेदशाहे