यः मोहयति।
Ex. तस्याः मोहकं मुखं न विस्मरतुं शक्नोमि।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ सुंदर इत्यादि (DES)">विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
आकर्षकतायाः सुन्दरतायाः वा कारणेन उत्पद्यमानः स भावः यस्मात् आकर्षके सुन्दरे च विषये प्रेम उत्पद्यते ।
Ex. सः कियान् मोहकः बालकः अस्ति ।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ सुंदर इत्यादि (DES)">विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)