प्रकाण्डरहितवृक्षस्य बीजानि।
Ex. एतद् प्रकोष्ठं धान्येन पूरितम्।
HOLO COMPONENT OBJECT:
धान्यम्
HYPONYMY:
बादामीधान्यम् व्रीहिः
MERO COMPONENT OBJECT:
तण्डुलः
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
शस्यम् सीत्यम् गारित्रः स्तम्बकरिः बीजरुहः जीवसाधनम् व्रीहिः
Wordnet:
asmধান
gujડાંગર
hinधान
kanಧಾನ್ಯ
mniꯐꯧ
tamநெல்
telధాన్యం
क्षुपविशेषः यस्मात् तण्डुलान् प्राप्स्यते।
Ex. कृष्याः धान्यं विराजते।
MERO COMPONENT OBJECT:
धान्यम्
ONTOLOGY:
वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
asmধান গছ
bdमाइ बिफां
benধান
gujડાંગર
hinधान
kanಧಾನ್ಯ
kasدانہِ
kokपीक
malനെല്ല്
marधान
mniꯐꯧ꯭ꯄꯥꯝꯕꯤ
nepधान
panਜੀਰੀ
tamநவதானியம்
telదాన్యం
urdدھان