यस्य पत्रम् इक्षोः पत्रम् इव तीक्ष्णम् अस्ति तथा च यस्य पीतबीजानि धान्यत्वेन उपयुज्यन्ते।
Ex. पुंसि स्तम्बकरिः धान्यं व्रीहिर्ना धान्यमात्रके। [श.क]
MERO COMPONENT OBJECT:
महायावनालः
ONTOLOGY:
झाड़ी (Shrub) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
gujમકાઈ
kanಮುಸುಕಿನಜೋಳ
malമക്കാചോളം
oriମକା
panਮੱਕਾ
urdمکئی , مَکّا