Dictionaries | References

आरोपय

   
Script: Devanagari

आरोपय

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  सस्यदीनाम् एकस्मात् स्थलात् अन्यत्र स्थापनानुकूलः व्यापारः।   Ex. कृषकः क्षेत्रे धान्यम् आरोपयति।
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
 verb  कस्मिन् अपि स्थाने वस्त्वादिन्यसनानुकूलः व्यापारः।   Ex. भृत्यः याने धान्यस्य गोणीः आरोपयत्।
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
Wordnet:
asmবোজাই কৰা
mniꯍꯥꯞꯆꯤꯟꯕ
urd , لادنا , چڑھانا , بوجھنا

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP