Dictionaries | References

चक्रम्

   { cakram }
Script: Devanagari

चक्रम्     

चक्रम् [cakram]   [क्रियते अनेन, कृ घञर्थे< क नि˚ द्वित्वम् [Tv.] ]
The wheel of a carriage; चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च [H.1.173.]
A potter's wheel.
A sharp circular missile, weapon, a disc (especially applied to the weapon of Viṣṇu).
An oil-mill; दशसूनासमं चक्रं दशचक्रसमो ध्वजः [Mb.13.125.9.]
A circle, ring; कलाप- चक्रेषु निवेशिताननम् [Ṛs.2.14.]
A troop, multitude, collection, [Śi.2.17.]
A realm, sovereignty; स्वस्थं स्वचक्रं परचक्रमुक्तम् [Bu. Ch.2.15] ; cf. चक्रं सैन्यथाङ्गयोः । राष्ट्रे दम्भान्तरे ... । Medinī.
A province, district, a group of villages.
A form of military array in a circle.
A circle or depression of the body.
A cycle, cycle of years.
The horizon; यावदावर्तते चक्रं तावती मे वसुन्धरा [Rām.2.1.36.]
An army, a host.
Section of a book.
A whirlpool.
The winding of a river.
An astronomical circle; राशि˚ the zodiac.
Circular flight (of birds &c.).
A particular constellation in the form of a hexagon.
Range, department in general.
The convolutions or spiral marks of the शालिग्राम.
A crooked or fraudulent contrivance.
क्रः The ruddy goose (also called चक्रवाक); पद्मोल्लासविधायिनि सत्पथदीप्तिकृति चक्रभव्यकरे [Viś. Guṇā.274.]
A multitude, troop, group.
पादः, पादकः a carriage.
an elephant.
पालः the governor of a province.
an officer in charge of a division of an army.
horizon.
a circle.
one who carries a discus.
-फलम्   a kind of discus.
-बन्धुः, -बान्धवः   the sun.
बालः, डः, वालः, लम्, डम् a ring, circle.
a collection, group, multitude, mass; कैरव- चक्रवालम् [Bh.2.74;] प्रकटयसि कुमुच्चैरर्चिषां चक्रवालं Rati.4.16; [Mv.6.4;] [Mu.3.21.;] [K.126,178.]
horizon.
(लः) a mythical range of mountains supposed to encircle the orb of the earth like a wall and to be the limit of light and darkness.
the ruddy goose.
-बालधिः   a dog.
-भृत्  m. m.
one who holds a discus.
 N. N. of Viṣṇu.-भेदिनी night.
-भ्रमः, -भ्रमिः  f. f. a lathe or grindstone; आरोप्य चक्रभ्रमिमुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति [R.6.] 32; चक्रभ्रमीवद्धृतशरीरः Sāṅ. [K.67.]
-भ्रान्तिः  f. f. revolution of wheels; [V.1.5.]
-मण्डलिन्  m. m. a species of cobra.-मुखः a hog.
-मुषलः   a battle carried on with the discus and club.
-यानम्   a wheel-carriage.
-रदः   a hog.-वर्तिन् m.
an emperor, universal monarch, sovereign of the world, a ruler whose dominions extend as far as the ocean (आसमुद्रक्षितीश Ak.); पुत्रमेवंगुणोपेतं चक्रवर्तिनमाप्नुहि [Ś.1.12;] तव तन्वि कुचावेतौ नियतं चक्रवर्तिनौ । आसमुद्रक्षितीशोऽपि भवान् यत्र करप्रदः ॥ Udb. (where there is a pun on the word चक्रवर्तिन्, the other meaning being 'resembling in shape the ruddy goose', 'round');
(hence) head, foremost; आपद्गतः किल महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदार- भावम् [Bv.1.7;] कवयस्तर्कयाञ्चक्रुरित्थं ते चक्रवर्तिनः [Parṇal.5.38.]
a kind of horse having one or three curls on the shoulder; स्कन्धपार्श्वे यदावर्त एको वा यदि वा त्रयः । चक्रवर्ती स विज्ञेयो वाजी भूपालमन्दिरे ॥ [Śālihotra of Bhoj.]
-वर्मन्  m. m. N. of a king of Kashmir; चक्रवर्माभिधं राज्ये क्षीणपुण्यो व्यपद्यत [Rāj. T.5.287.]
वाकः (-की f.) the ruddy goose; दूरी- भूते मयि सहचरे चक्रवाकीमिवैकाम् [Me.83.] ˚बन्धुः the sun.
a kind of horse, having white feet and white eyes; श्वेताभः श्वेतपादश्च तथा स्यात् श्वेतलोचनः । चक्रवाकः स विज्ञेयो राजार्हो वाजि सत्तमः ॥ [Śālihotra of Bhoj.]
वाटः a limit, boundary.
a lamp-stand.
engaging in an action.
-वातः   a whirlwind, hurricane; चक्रवातस्वरूपेण जहारासीनमर्भकम् [Bhāg.1.] 7.2.
-वृद्धिः  f. f.
interest upon interest, compound interest; [Ms.8.153,156.]
wages for transporting goods in a carriage.
-व्यूहः   a circular array of troops.-संज्ञम् tin. (-ज्ञः) the ruddy goose.
-साह्वयः   the ruddy goose.
-हस्तः   an epithet of Viṣṇu.
Comp. अङ्गः a gander having a curved neck.
a carriage.
the ruddy goose (चक्रवाक); चक्राङ्गान् स च नित्यं वै सर्वतो वनगोच- रान् [Mb.12.268.36.] (-ङ्गी) a goose. (-ङ्गम्) a parasol.
अटः a juggler, snake-catcher.
a rogue, knave, cheat.
a particular coin, a dināra.
-अधिवासिन्  m. m. the orange tree.
-अरः, (-रम्)   the spoke of a wheel; चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः । [Svapna.1.4.]
-अश्मन्  n. n. a machine to hurl stones at a distance; अयःकणपचक्राश्म- भुशुण्ड्युद्यतबाहवः [Mb.1.227.25.]
-आकार, -आकृति a.  a. circular, round.
-आयुधः   an epithet of Viṣṇu.-आवर्तः whirling or rotatory motion.
-आह्वः, -आह्वयः   the ruddy goose;
ईश्वरः 'lord of the discus', N. of Viṣṇu.
the officer in charge of a district.
-ईश्वरी  N. N. of the Jaina goddess of learning.-उपजीविन् m. an oil-man.
कारकम् a nail.
a kind of perfume.
-गजः   the plant Cassia Tora.
-गण्डुः   a round pillow.
-गतिः  f. f. rotation, revolution.
-गुच्छः   the Aśoka tree.
-ग्रहणम्, -णी  f. f. a rampart, an entrenchment.
-चक्रम्   A flock of चक्रवाक birds; अस्ताद्रिपद्मा- करचक्रचक्रे तत्कालविज्ञातपतङ्गपाते । सद्यो दिदीपे विरहानलः ...... । [Rām. Ch.6.19.]
-चर a.  a. moving in a circle; (-रः) a juggler.
-चारिन्  m. m. a chariot.
-चूडामणिः   a round jewel in a coronet or diadem.
-जीवकः, -जीविन्  m. m. a potter.
-तीर्थम्  N. N. of a holy place.
-तुण्डः   a kind of fish; रोहितांश्चक्रतुण्डांश्च नलमीनांश्च राघव [Rām.3.73.14.]
-दंष्ट्रः   a hog.
-घनः   a thunder cloud.
-धर   a.
bearing or having a wheel.
carrying a discus.
driving in a carriage.
(रः) an epithet of Viṣṇu; चक्रघरप्रभावः [R. 16.55.]
a sovereign, governor or ruler of a province; वृद्धानां भारतप्तानां स्त्रीणां चक्रधरस्य च [Mb.13.162.38.]
a village tumbler or juggler.
a snake; भवेच्चक्रधरो विष्णौ भुजङ्गे ग्रामजालिनि Viśvalochana.
-धारा   the periphery of a wheel.
-नदी   the Gaṇḍakī river.
-नाभिः   the nave of a wheel.
-नामन्  m. m.
the ruddy goose (चक्रवाक).
a pyritic ore of iron.
नायकः the leader of a troop.
a kind of perfume.
-नेमिः  f. f. the periphery or circumference of a wheel; नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण [Me.19.]
-पाणिः   an epithet of Viṣṇu; [Bg.11.49.]

चक्रम्     

noun  प्रस्फोटप्रकारः यः तले वर्तुलाकारे भ्रमति।   Ex. सः चक्रं प्रज्वलति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
hinचकरी
kanಭೂ ಚಕ್ರ
kokजमीनचक्र
marभुईचक्र
oriଚକ୍ରୀ
tamசங்குசக்கரம்
telభూచక్రం
urdچکری , زمین چکر , چرخی
noun  वर्तुलाकारं वस्तु यद् स्वयं प्रचलति तथा च प्रचलनार्थे अन्यान् सहाय्यं करोति।   Ex. कुम्भकारस्य चक्रम् इति एकप्रकारकम् चक्रम् अस्ति।
HYPONYMY:
नीलचक्रम् कुलालचक्रम् अरि
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmচক্র
bdसाखा
gujચક્ર
hinचक्र
kanಚಕ್ರ
kasچَرکھہٕ
kokचाक
mniꯎꯔꯨ ꯎꯔꯨ꯭ꯂꯩꯕ꯭꯭ꯄꯣꯠ
panਚੱਕ
tamசக்கரம்
telచక్రం.
urdچاک , چکا
noun  सामुद्रिकशास्त्रानुसारं हस्ते विद्यमाना काचित् रेखा या वर्तुलाकारा वर्तते ।   Ex. हस्ते चक्रस्य चिह्नं शुभदायकम् इति मन्यन्ते ।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
noun  सामुद्रकस्य अनुसारेण हस्तस्य यः रेखा सा वर्तुलाकृतेर्मध्ये परिभ्रमति ।   Ex. चक्रस्य उपलब्धिः शुभकारकः मन्यन्ते ।
MERO COMPONENT OBJECT:
राजमाषः
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
Wordnet:
asmলেছেৰা মাহ
bdसबाय बिमा लाइफां
benবর্বটি
gujરાજમાષ
kasچھولہٕ دالہِ کُل
mniꯆꯥꯛꯋꯥꯏ꯭ꯄꯥꯝꯕꯤ
oriବରଗୁଡ଼ି
tamகாராமணி
urdلُوبیا , چَوَل , بَربَٹی , جُھنگا , رَونگی
See : अरि, वर्तुलम्, समुदायः, राज्यम्

Related Words

चक्रम्   जमीनचक्र   भुईचक्र   சங்குசக்கரம்   భూచక్రం   ಭೂ ಚಕ್ರ   catherine wheel   ଚକ୍ରୀ   চরকি   चकरी   ਚੱਕਰੀ   pinwheel   ચકરડી   wheel   ചക്രം   circle   सुदर्शनचक्रः   गणचक्रम्   ताराचक्रम्   कुलालचक्रम्   नरसिंहयन्त्रम्   धनदापूजायन्त्रम्   घटनाचक्रम्   ज्योतिश्चक्रम्   अप्रसहिष्णु   धर्मचक्रः   विशुद्धम्   स्वाधिष्ठानम्   आणिः   नीलचक्रम्   सहस्रारः   जीवनचक्रम्   अश्वगतिः   भवचक्रम्   नक्षत्रचक्रम्   हिन्दोलः   आवर्तनम्   पर्यन्त   अकच   निबन्ध्   नक्षत्रम्   roll   बीजम्   रवि   अन्त   बलम्   दिश्   मातृ   अश्व   भैरव   श्री   पर   लॄ   बृहस्पति   ब्रह्मन्   काल   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP