योगशास्त्रे वर्णितेषु पञ्चयमेषु प्रथमः।
Ex. मनसा वचनेन कर्मणा वा कस्यापि प्राणिनः अपीडनं नाम अहिंसा।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ act)">कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
हिंसायाः अवसरे प्राप्ते अपि न कृता हिंसा।
Ex. अहिंसा परमो धर्मः।
ONTOLOGY:
act)">कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
bdअहिंसा
hinअहिंसा
kasاَمن , سکون , پُور اَمُن kokअहिंसा
marअहिंसा
mniꯍꯥꯠꯄ ꯇꯨꯞꯄ꯭ꯇꯧꯗꯕ
nepअहिंसा
urdعدم تشدد